Home » Example for the day » आत्महितम् nAs

आत्महितम् nAs

Today we will look at the form आत्महितम्  nAs from श्रीमद्-वाल्मीकि-रामायणम् 6.59.107.

द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डश: ।। ५-२२-९ ।।
तां भर्त्स्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ।। ५-२२-१० ।।
ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। ५-२२-११ ।।
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम् ।। ५-२२-१२ ।।

Gita Press translation – “My cooks will mince you for my morning repast in case you do not wish to have me for your husband even after two months (from now) (9).” Gazing on that daughter of Janaka being threatened by Rāvaṇa (the lord of ogres), those daughters of gods and Gandharvas ( who had been forcibly borne away like Sītā) grew melancholy with troubled eyes (10). Some (of them) reassured by the expression of their lips and others by their eyes and faces Sītā who was menaced (as above) by that ogre (11). Restored to confidence by them, Sītā addressed to Rāvaṇa, the suzerain lord of ogres, the following reply, which was in his own interest and which was full of pride for her (own) morality as well as for her husband’s valor (12).

लौकिक-विग्रह: –
(1) आत्महितम् = आत्मने हितम् – for (one’s) own benefit/interest.
Note: The fourth case affix used following the प्रातिपदिकम् ‘आत्मन्’ is justified by the following वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) हितयोगे चतुर्थी वाच्या – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which is in connection with the word ‘हित’ (beneficial.)

अलौकिक-विग्रह: –
(2) आत्मन् ङे + हित सुँ । By 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः – A पदम् ending in a fourth case affix optionally compounds with a (syntactically related) पदम् denoting that which is for the purpose of that which is denoted by the पदम् ending in the fourth case affix, and so also with a (syntactically related) पदम् (formed by adding a सुँप् affix to) ‘अर्थ’ or ‘बलि’ or ‘हित’ or ‘सुख’ or ‘रक्षित’ and the resulting compound gets the designation तत्पुरुष:।

See question 1.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘आत्मन् ङे’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-36 (which prescribes the compounding) the term चतुर्थी ends in the nominative case. Hence ‘आत्मन् ङे’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘आत्मन् ङे + हित सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) आत्मन् + हित । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: ‘आत्मन्’ has पद-सञ्ज्ञा here by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्यय-लोपे प्रत्ययलक्षणम् – When an affix (in this case ‘ङे’) takes लोपः (elision), the operations that were ordained by that affix are still carried out.

(5) आत्महित । By 8-2-7 नलोप: प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘आत्महित’ is neuter here since the latter member ‘हित’ of the compound is used here in the neuter. (The entire compound is qualifying वाक्यम्।)

The विवक्षा is द्वितीया-एकवचनम्।

(6) आत्महित + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) आत्महित + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) आत्महितम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (used in step 2) the सिद्धान्तकौमुदी says – तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते। बलिरक्षितग्रहणाज्ज्ञापकात्‌। Please explain.

2. Which सूत्रम् justifies the use of a fifth case affix in द्वाभ्याम् and मासाभ्याम् used in the verses?

3. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘नेत्र’ used in the form नेत्रै: (तृतीया-बहुवचनम्) in the verses?

4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

5. How would you say this in Sanskrit?
“Say that which is beneficial for everyone.” Form a compound for ‘beneficial for everyone’ = सर्वस्मै हितम्।

6. How would you say this in Sanskrit?
“This seat is reserved for the teacher.” Form a compound for ‘reserved for the teacher’ = गुरवे रक्षितम्।

Easy questions:

1. Which सूत्रम् prescribes the affix ‘स्य’ in the form छेत्स्यन्ति?

2. Where has the सूत्रम् 3-1-40 कृञ् चानुप्रयुज्यते लिटि been used in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (used in step 2) the सिद्धान्तकौमुदी says – तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते। बलिरक्षितग्रहणाज्ज्ञापकात्‌। Please explain.
    Answer: तदर्थेन प्रकृतिविकृतिभाव एव गृह्यते बलिरक्षितग्रहणाज्ज्ञापकात्‌ – By the expression ‘तदर्थ’ (‘for the purpose thereof’) only the restricted sense of प्रकृतिविकृतिभाव: (a material cause and its effect) is accepted here (by the महाभाष्यम्)। We infer this from the fact that ‘बलि’ and ‘रक्षित’ have been mentioned (in addition to ‘तदर्थ’) in the सूत्रम्। (If ‘तदर्थ’ were intended to have the general meaning of ‘for the purpose thereof’ there would have been no need to separately mention ‘बलि’ and ‘रक्षित’ in the सूत्रम्।)

    2. Which सूत्रम् justifies the use of a fifth case affix in द्वाभ्याम् and मासाभ्याम् used in the verses?
    Answer: The use of a fifth case affix in द्वाभ्याम् (सर्वनाम-प्रातिपदिकम् ’द्वि’, पुंलिङ्गे पञ्चमी-द्विवचनम्) and मासाभ्याम् (पुंलिङ्ग-प्रातिपदिकम् ’मास’, पञ्चमी-द्विवचनम्) is justified by the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with any one of the following:
    i) ‘अन्य’ (other) or a synonym of ‘अन्य’
    ii) ‘आरात्’ (far or near)
    iii) ‘इतर’ (other) Note: इतरग्रहणं प्रपञ्चार्थम् । The mention of ‘इतर’ is only an elaboration since ‘इतर’ is a synonym of ‘अन्य’ already mentioned above
    iv) ‘ऋते’ (without)
    v) A word that denotes a direction (in space or time) even if it is a (compound) word ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५). Note: अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थ-‘ इति षष्ठीं बाधितुं पृथग्ग्रहणम्। Why has पाणिनि: separately mentioned (compound) words ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) when they are words which denote direction? The reason is to prevent the sixth case affix which would have been prescribed by 2-3-30 षष्ठ्यतसर्थप्रत्ययेन।
    vi) A word that ends in the affix ‘आच्’ (ref. 5-3-36 दक्षिणादाच्)
    vii) A word that ends in the affix ‘आहि’ (ref. 5-3-37 आहि च दूरे)।

    Note: In the present example द्वाभ्यां मासाभ्याम् is co-occurring with ऊर्ध्वम् which is a word that denotes a direction in time here.

    3. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘नेत्र’ used in the form नेत्रै: (तृतीया-बहुवचनम्) in the verses?
    Answer: The कृत् affix ‘ष्‍ट्रन्’ is used to form the neuter प्रातिपदिकम् ‘नेत्र’।
    Please see the following post for derivation of the प्रातिपदिकम् ‘नेत्र’ – http://avg-sanskrit.org/2013/01/31/नेत्रे-nad/

    4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ has been used in the verses in the form सम्प्रेक्ष्य – derived from the verbal root √ईक्ष् (ईक्षँ दर्शने १. ६९४).

    ईक्ष् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले। Note: Here the common agent of the actions सम्प्रेक्ष्य (gazing) and आश्वासयामासुः (reassured) is देवगन्धर्वकन्याः।
    The earlier of the actions is the action ‘of gazing’ which is denoted by √ईक्ष् and hence √ईक्ष् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = सम् प्र + ईक्ष् + क्त्वा । ‘ईक्ष् + क्त्वा’ is compounded with ‘सम् प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = सम् प्र + ईक्ष् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref.2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = सम् प्र + ईक्ष् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सम् प्रेक्ष्य । By 6-1-87 आद्‌गुणः।
    = संप्रेक्ष्य । By 8-3-23 मोऽनुस्वारः।
    = सम्प्रेक्ष्य/ संप्रेक्ष्य । By 8-4-59 वा पदान्तस्य।

    ‘सम्प्रेक्ष्य/ संप्रेक्ष्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    सम्प्रेक्ष्य/ संप्रेक्ष्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = सम्प्रेक्ष्य/ संप्रेक्ष्य । By 2-4-82 अव्ययादाप्सुपः।

    5. How would you say this in Sanskrit?
    “Say that which is beneficial for everyone.” Form a compound for ‘beneficial for everyone’ = सर्वस्मै हितम्।
    Answer: यत् सर्वहितम् तत् ब्रूहि = यत् सर्वहितं तद् ब्रूहि|

    6. How would you say this in Sanskrit?
    “This seat is reserved for the teacher.” Form a compound for ‘reserved for the teacher’ = गुरवे रक्षितम्।
    Answer: इदम् आसनम् गुररक्षितम् अस्ति = इदमासनं गुररक्षितमस्ति।

    Easy questions:
    1. Which सूत्रम् prescribes the affix ‘स्य’ in the form छेत्स्यन्ति?
    Answer: The सूत्रम् 3-1-33 स्यतासी लृलुटोः prescribes the affix ‘स्य’ in the form छेत्स्यन्ति – derived from the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    छिद् + लृँट् । By 3-3-13 लृट् शेषे च।
    = छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = छिद् + अन्ति । By 7-1-3 झोऽन्तः।
    = छिद् + स्य + अन्ति । By 3-1-33 स्यतासी लृलुटोः – The affixes ‘स्य’ and ‘तासिँ’ are prescribed after a verbal root when followed by ‘लृँ’ (लृँट् or लृँङ्) or लुँट् respectively. Note: 3-1-33 is an exception (अपवाद:) tor 3-1-68 कर्तरि शप्‌ etc. Note: The affix ‘स्य’ has the designation आर्धधातुकम् by the सूत्रम् 3-4-114 आर्धधातुकं शेषः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः here.
    = छेद् + स्य + अन्ति । By 7-3-86 पुगन्तलघूपधस्य च।
    = छेद् स्यन्ति । By 6-1-97 अतो गुणे।
    = छेत्स्यन्ति । By 8-4-55 खरि च।

    2. Where has the सूत्रम् 3-1-40 कृञ् चानुप्रयुज्यते लिटि been used in the verses?
    Answer: The सूत्रम् 3-1-40 कृञ् चानुप्रयुज्यते लिटि has been used in the form आश्वासयामासुः – derived from √श्वस् (श्वसँ प्राणने २. ६४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    श्वस् + णिच् । By 3-1-26 हेतुमति च।
    = श्वस् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्वासि । By 7-2-116 अत उपधायाः।
    ‘श्वासि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    श्वासि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = श्वासि + आम् + लिँट् । वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = श्वासय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = श्वासयाम् । By 2-4-81 आमः।
    = श्वासयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = श्वासयाम् । By 2-4-81 आमः।
    = श्वासयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि – Following a term ending in the affix ‘आम्’, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट् ।
    = श्वासयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्वासयाम् + अस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्वासयाम् + अस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘उस्’ from getting इत्-सञ्ज्ञा।
    = श्वासयाम् + अस् अस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = श्वासयाम् + आस् अस् + उस् । By 7-4-70 अत आदेः।
    = श्वासयाम् + आ अस् + उस् । By 7-4-60 हलादिः शेषः।
    = श्वासयामासुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = श्वासयामासुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + श्वासयामासुः = आश्वासयामासुः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
232425262728  

Topics