Home » Example for the day » मदान्धः mNs

मदान्धः mNs

Today we will look at the form मदान्धः mNs from श्रीमद्भागवतम् 4.14.5.

एवं मदान्ध उत्सिक्तो निरङ्‌कुश इव द्विपः । पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ।। ४-१४-५ ।।
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ।। ४-१४-६ ।।

श्रीधर-स्वामि-टीका
No comments on these verses.

Gita Press translation – Thus blinded with the intoxication of power and proud like an elephant not governed by a goad, he mounted a chariot and touring (all over his vast dominion) and shaking heaven and earth as it were, banned all religious performances, proclaiming by beat of drum as follows: ‘You shall never perform sacrifices nor bestow gifts nor pour oblations into the sacred fire under any circumstance, O members of the twice born classes!’ (5-6)

लौकिक-विग्रह: –
(1) मदान्धः = मदेनान्धः – blinded with the intoxication (of power.)

अलौकिक-विग्रह: –
(2) मद टा + अन्ध सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
Note: बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम्‌। The mention of बहुलम्‌ in the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम् tells us that all conditions may be relaxed. तेन दात्रेण लूनवानित्यादौ न – hence no compounding is allowed in examples such as दात्रेण लूनवान् (someone) has cut off with a sickle, हस्तेन कुर्वन् making by hand, etc.
And conversely, we sometimes do see compounding taking place even when the condition कर्तृकरणे is not satisfied as in the current example where the third case affix used in मदेन denotes the हेतु: (cause/reason) and not the doer or the agent. But still compounding has taken place. The mention of बहुलम्‌ in this सूत्रम् may be used to justify such compounds.
The सूत्रम् 2-3-23 हेतौ justifies the third case affix used following the प्रातिपदिकम् ‘मद’ which denotes the हेतु: (cause/reason) for the intoxication.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘मद टा’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which justifies the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘मद टा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘मद टा + अन्ध सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मद + अन्ध । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) मदान्ध । By 6-1-101 अकः सवर्णे दीर्घः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ मदान्ध’ is masculine here since the latter member ‘अन्ध’ of the compound is used here in the masculine. (The entire compound is qualifying ‘he’ – वेनः।)

The विवक्षा is प्रथमा-एकवचनम्।

(6) मदान्ध + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) मदान्ध + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) मदान्ध: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ (used in step 2) been used in verses 20-25 of Chapter Eighteen of the गीता?

2. Where has the कृत् affix ‘क’ been used in the verses?

3. In the verses can you spot two words in which the substitution ‘शतृँ’ (in place of ‘लँट्’) has been used?

4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

5. Which सूत्रम् prescribes the affix ‘तव्यत्’/’तव्य’ in the words यष्टव्यम्, दातव्यम् and होतव्यम् used in the verses?

6. How would you say this in Sanskrit?
“Seeing (having seen) Śrī Rāma, Śūrpaṇakhā became blinded by passion.’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which is always used only in the dual (no singular or plural)?

2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ (used in step 2) been used in verses 20-25 of Chapter Eighteen of the गीता?
    Answer: The सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ has been used in verses 20-25 of Chapter Eighteen of the गीता in the form सङ्गरहितम् (प्रातिपदिकम् ’सङ्गरहित’, नपुंसकलिङ्गे प्रथमा-एकवचनम्)।

    नियतं सङ्गरहितमरागद्वेषतः कृतम्‌ |
    अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते || 18-23||

    लौकिक-विग्रह: –
    सङ्गेन रहितम् = सङ्गरहितम् qualifying the neuter noun कर्म।

    The derivation of the compound प्रातिपदिकम् ‘सङ्गरहित’ is similar to that of the compound प्रातिपदिकम् ‘देवकृत’ as shown in the following post – http://avg-sanskrit.org/2015/02/12/देवकृतः-mns/

    2. Where has the कृत् affix ‘क’ been used in the verses?
    Answer: The कृत् affix ‘क’ has been used in the verses in the form द्विपः (प्रातिपदिकम् ’द्विप’, पुंलिङ्गे प्रथमा-एकवचनम्)।
    Please see the following post for derivation of the प्रातिपदिकम् ’द्विप’ – http://avg-sanskrit.org/2012/10/11/द्विपाः-mnp/

    3. In the verses can you spot two words in which the substitution ‘शतृँ’ (in place of ‘लँट्’) has been used?
    Answer: The substitution ‘शतृँ’ (in place of ‘लँट्’) has been used in the forms पर्यटन् (प्रातिपदिकम् ’पर्यटत्’, पुंलिङ्गे प्रथमा-एकवचनम्) and कम्पयन् (प्रातिपदिकम् ’कम्पयत्’, पुंलिङ्गे प्रथमा-एकवचनम्)। पर्यटन् and कम्पयन् qualify the masculine noun वेनः (who has not been explicitly mentioned in the verses.)
    The form पर्यटन् is derived from the verbal root √अट् (अटँ गतौ १. ३३२) along with the उपसर्गः ‘परि’।
    अट् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अट् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √अट् is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।
    Note: In the present example the action पर्यटन् (touring) constitutes a characteristic (लक्षणम्) of another action न्यवारयत् (banned.)
    = अट् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अट् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = अट् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अटत् । By 6-1-97 अतो गुणे।

    ‘अटत्’ is compounded with the उपसर्गः ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    परि + अटत् = पर्यटत् । By 6-1-77 इको यणचि।
    ‘पर्यटत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    The derivation of पर्यटन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘पर्यटत्’ is similar to the derivation of विदन् from the प्रातिपादिकम् ‘विदत्’ shown in answer to question 2 in the following comment –
    http://avg-sanskrit.org/2012/12/31/विद्वान्-mns/#comment-12135

    The form कम्पयन् is derived from the causative form of the verbal root √कम्प् (कपिँ चलने १. ४३५) as follows –
    The letter ‘इ’ at the end of ‘कपिँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this verbal root is a इदित् (has the letter ‘इ’ as a इत्)। The letter ‘इ’ takes लोप: by 1-3-9 तस्य लोपः।
    क नुँम् प् । By 7-1-58 इदितो नुम् धातोः, a verbal root which has letter ‘इ’ as an इत् gets the augment ‘नुँम्’। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the ‘6-4-1 अङ्गस्य’ अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of ‘धातोः’ in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
    As per 1-1-47 मिदचोऽन्त्यात्परः the augment ‘नुँम्’ attaches itself after the last vowel (letter ‘अ’) of ‘कप्’।
    = क न् प् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कंप् । By 8-3-24 नश्चापदान्तस्य झलि।
    = कम्प् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    कम्प् + णिच् । By 3-1-26 हेतुमति च।
    = कम्प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कम्पि । ‘कम्पि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कम्पि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कम्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कम्पि + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् the derived root ‘कम्पि’ is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।
    Note: In the present example the action कम्पयन् (causing to shake) constitutes a characteristic (लक्षणम्) of another action न्यवारयत् (banned.)
    = कम्पि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = कम्पि + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = कम्पि + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = कम्पे + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कम्पय + अत् । By 6-1-78 एचोऽयवायावः।
    = कम्पयत् । By 6-1-97 अतो गुणे।
    ‘कम्पयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of कम्पयन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘कम्पयत्’ is similar to the derivation of विदन् from the प्रातिपादिकम् ‘विदत्’ shown in answer to question 2 in the following comment –
    http://avg-sanskrit.org/2012/12/31/विद्वान्-mns/#comment-12135

    4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ has been used in the form आस्थाय – derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

    स्था + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले। Note: Here the common agent of the actions आस्थाय (mounting) and पर्यटन् (touring)/कम्पयन् (causing to shake) is वेनः (who has not been explicitly mentioned in the verses.) The earlier of the actions is the action ‘of mounting’ which is denoted by √स्था and hence √स्था takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = आङ् + स्था + क्त्वा । ‘स्था + क्त्वा’ is compounded with ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = आङ् + स्था + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = आ + स्था + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: As per 6-4-69 न ल्यपि – The letter ‘आ’ of the verbal roots listed in 6-4-66 घुमास्थागापाजहातिसां हलि does not get the letter ‘ई’ as a replacement, when followed by the affix ‘ल्यप्’। 6-4-69 prevents 6-4-66 from applying here.
    = आस्थाय ।
    ‘आस्थाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    आस्थाय + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आस्थाय । By 2-4-82 अव्ययादाप्सुपः।

    5. Which सूत्रम् prescribes the affix ‘तव्यत्’/’तव्य’ in the words यष्टव्यम्, दातव्यम् and होतव्यम् used in the verses?
    Answer: The affix ‘तव्यत्’/’तव्य’ in the words यष्टव्यम् (प्रातिपदिकम् ‘यष्टव्य’, नपुंसकलिङ्गे प्रथमा-एकवचनम्), दातव्यम् (प्रातिपदिकम् ‘दातव्य’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) and होतव्यम् (प्रातिपदिकम् ‘होतव्य’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) is prescribed by the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः – The affixes ‘तव्यत्’, ‘तव्य’ and ‘अनीयर्’ may be used after a verbal root.

    The form यष्टव्यम् is derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).
    यज् + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘तव्यत्/तव्य’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘तव्यत्/तव्य’ is used here भावे (to denote the action).
    = यज् + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘तव्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यष् + तव्य । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = यष्टव्य । By 8-4-41 ष्टुना ष्टुः।
    ‘यष्टव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The form दातव्यम् is derived from the verbal root √दा (डुदाञ् दाने ३. १०)
    दा + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘तव्यत्/तव्य’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘तव्यत्/तव्य’ is used here भावे (to denote the action).
    = दा + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘तव्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दातव्य । ‘दातव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The form होतव्यम् is derived from the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १).
    हु + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘तव्यत्/तव्य’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘तव्यत्/तव्य’ is used here भावे (to denote the action).
    = हु + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘तव्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    हो + तव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = होतव्य । ‘होतव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Seeing (having seen) Śrī Rāma, Śūrpaṇakhā became blinded by passion.’
    Answer: श्रीरामम् दृष्ट्वा शूर्पणखा मदान्धा बभूव = श्रीरामं दृष्ट्वा शूर्पणखा मदान्धा बभूव।

    Easy questions:
    1. In the verses can you spot a प्रातिपदिकम् which is always used only in the dual (no singular or plural)?
    Answer: The नपुंसकलिङ्ग-प्रातिपदिकम् ‘रोदस्’ is always used only in the dual. Here in the verses it is used in द्वितीया-द्विवचनम्।
    रोदस् + औट् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = रोदस् + शी । By 7-1-19 नपुंसकाच्च।
    = रोदस् + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रोदसी ।

    2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?
    Answer: The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been used in the form न्यवारयत् – derived from the causative form of the verbal root √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५).

    वृ + णिच् । By 3-1-26 हेतुमति च।
    = वृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = वारि । By 7-2-116 अत उपधायाः। ‘वारि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वारि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वारि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वारि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वारि + त् । By 3-4-100 इतश्च।
    = वारि + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = वारि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वारे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = वारयत् । By 6-1-78 एचोऽयवायावः।
    = अट् वारयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘अट्’ is placed at the beginning of the अङ्गम् ‘वारयत्’।
    = अवारयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘नि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + अवारयत् = न्यवारयत् । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

February 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
232425262728  

Topics