Home » Example for the day » अनुनदि ind

अनुनदि ind

Today we will look at the form अनुनदि ind from शिशुपालवधम् verse 7-24.

श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। ७-२४ ।।

टीका –
श्रुतिपथेति ।। अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । ‘2-4-18 अव्ययीभावश्च’ इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । ‘4-2-43 ग्रामजन-‘ इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्वेव शरव्यं लक्ष्यम् । ‘लक्ष्यं शरव्यं च’ इत्यमरः । तस्य व्यधो वेधः । ‘3-3-61 व्यधजपोरनुपसर्गे’ इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः । स इति शङ्कां भ्रमं विदधति विदधानानि । ‘7-1-79 वा नपुंसकस्य’ इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद् भ्रान्तिमदलङ्कारः । ‘कविसम्मतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ।।’ इति लक्षणात् ।। २४ ।।

Translation – “In the vicinity of the rivers were heard by those women the notes of cranes/swans which were delightful to the ear and were (as if) creating a doubt that they were the sounds of cupid’s bow expert at piercing their target in the form of people’s minds.” (92)

लौकिक-विग्रह: –
(1) नदीनां समीपम्‌ = अनुनदि = The vicinity of the rivers.

अलौकिक-विग्रह: –
(2) नदी आम् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

See question 2.

(3) अनु + नदी आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ अनु + नदी आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनुनदी । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) अनुनदि । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) अनुदि + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) अनुनदि । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Which अधिकार-सूत्रम् exerts its influence on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु?
i) 2-1-3 प्राक् कडारात्‌ समासः
ii) 2-1-4 सह सुपा
iii) 2-1-5 अव्ययीभावः
iv) All of the above

2. Commenting on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु (used in step 2) the काशिका says – वचनग्रहणं प्रत्येकं सम्बध्यते। Please explain.

3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘व्यध’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

5. Which सूत्रम् prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?

6. How would you say this in Sanskrit?
“The gopīs stood in the vicinity of Lord Kṛṣṇa.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘इरे’ in the form शुश्रुविरे?

2. What is the alternate form for the word विदधति used in the verse?


1 Comment

  1. 1. Which अधिकार-सूत्रम् exerts its influence on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु?
    i) 2-1-3 प्राक् कडारात्‌ समासः
    ii) 2-1-4 सह सुपा
    iii) 2-1-5 अव्ययीभावः
    iv) All of the above
    Answer: iv) All of the above

    2. Commenting on the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु (used in step 2) the काशिका says – वचनग्रहणं प्रत्येकं सम्बध्यते। Please explain.
    Answer: The term ‘वचन’ used at the end of the compound विभक्ति……वचनेषु (occurring in the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीप…वचनेषु) connects with each one of the prior terms ‘विभक्ति’, ‘समीप’ etc in the compound. Therefore, the compound विभक्ति……वचनेषु is elaborated as विभक्तिवचने, समीपवचने … अन्तवचने।

    3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?
    Answer: The सूत्रम् 3-3-114 नपुंसके भावे क्तः has been used to prescribe the affix ‘क्त’ in the form रुतानि (नपुंसकलिङ्ग-प्रातिपदिकम् ‘रुत’, प्रथमा-बहुवचनम्) – derived from the verbal root √रु (रु शब्दे २.२८).

    रु + क्त । By 3-3-114 नपुंसके भावे क्तः – The affix ‘क्त’ may be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state, without restriction to the time frame (past, present or future.)
    = रु + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-11 श्र्युकः क्किति stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = रुत । Note: 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending letter ‘उ’ (of the अङ्गम् ‘रु’) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    ‘रुत’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘व्यध’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?
    Answer: The कृत् affix ‘अप्’ is used to form the प्रातिपदिकम् ‘व्यध’ – derived from the verbal root व्यध् (व्यधँ ताडने ४. ७८).

    व्यध् + अप् । By 3-3-61 व्यधजपोरनुपसर्गे – The affix अप् is used following the verbal root √व्यध् (व्यधँ ताडने ४. ७८) or √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।
    = व्यध । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘व्यध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    5. Which सूत्रम् prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ (used as part of the compound जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम्) in the verse?
    Answer: The सूत्रम् 3-3-103 गुरोश्च हलः prescribes the affix ‘अ’ used to form the feminine प्रातिपदिकम् ‘शङ्का’ – derived from the verbal root √शङ्क् (शकिँ शङ्कायाम् १.९१).

    The letter ‘इ’ at the end of the verbal root √शङ्क् (शकिँ शङ्कायाम् १.९१) gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this verbal root is an इदित् (has the letter ‘इ’ as a इत्) which allows 7-1-58 to apply below. The इत् letter ‘इ’ take लोप: by 1-3-9 तस्य लोपः and only ‘शक्’ remains.
    = श नुँम् क् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the ‘6-4-1 अङ्गस्य’ अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of ‘धातोः’ in 7-1-58 is taken as an indication that this rule is to be applied as soon as the verbal root is taken for use from the धातु-पाठ: – without waiting for any other operation.
    = श न् क् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शंक् । By 8-3-24 नश्चापदान्तस्य झलि।
    = शङ्क् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    शङ्क् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name. Note: The सूत्रम् 3-3-103 गुरोश्च हलः applies here because the vowel ‘अ’ in ‘शङ्क्’ has the गुरु-सञ्ज्ञा as per the सूत्रम् 1-4-11 संयोगे गुरु।
    In the present example the affix ‘अ’ is used to denote the sense of the verbal root as having attained to a completed state. शङ्कनम् = शङ्का।
    Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।
    = शङ्क । ‘शङ्क’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    शङ्क + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = शङ्क + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शङ्का । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “The gopīs stood in the vicinity of Lord Kṛṣṇa.”
    Answer: उपकृष्णम्/उपकृष्णे गोप्यः तस्थुः = उपकृष्णं/उपकृष्णे गोप्यस्तस्थुः।
    अथवा –
    अनुकृष्णम्/अनुकृष्णे गोप्यः तस्थुः = अनुकृष्णं/अनुकृष्णे गोप्यस्तस्थुः।

    Note: As per the सूत्रम् 2-4-84 तृतीयासप्तम्योर्बहुलम्‌ – Following a अव्ययीभावः compound ending in the letter ‘अ’, a third case affix or a seventh case affix is substituted by अम् variously.
    Hence we have two forms each in उपकृष्णम्/उपकृष्णे and अनुकृष्णम्/अनुकृष्णे।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘इरे’ in the form शुश्रुविरे?
    Answer: The सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् prescribes the substitution ‘इरे’ in the form शुश्रुविरे – derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२).

    The विवक्षा is लिँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    श्रु + लिँट् । By 3-2-115 परोक्षे लिँट।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः। Note: The affix ‘झ’ gets the आर्धधतुक-सञ्ज्ञा by 3-4-115 लिट् च here. Therefore the सूत्रम् 3-1-67 सार्वधातुके यक् does not apply.
    = श्रु + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच् – When they come in place of लिँट्, the affixes ‘त’ and ‘झ’ take the substitutions ‘एश्’ and ‘इरेच्’ respectively (ref. 1-3-10 यथासंख्यमनुदेशः समानाम्।) Note: As per 1-1-55 अनेकाल् शित् सर्वस्य, ‘इरेच्’ replaces the entire term ‘झ’।
    = श्रु + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the affix ‘इरे’ is a कित् (has the letter ‘क्’ as a इत्) here. Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = श्रु श्रु + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = शु श्र् उ + इरे । By 7-4-60 हलादिः शेषः।
    = शु श्र् उवँङ् + इरे । By By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
    = शु श्र् उव् + इरे । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ,1-3-9 तस्य लोपः।
    = शुश्रुविरे ।

    2. What is the alternate form for the word विदधति used in the verse?
    Answer: The alternate form for the word विदधति is विदधन्ति (प्रातिपदिकम् ‘विदधत्’, नपुंसकलिङ्गे प्रथमा-बहुवचनम्) – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    विदधत् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    विदधत् + शि । By 7-1-20 जश्शसोः शिः। The affix ‘शि’ gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम् ।
    विदध नुँम् त् + शि । By 7-1-79 वा नपुंसकस्य – When followed by a सर्वनामस्थानम् affix, a neuter stem ending in the affix ‘शतृँ’ which follows an अभ्यस्तम् (ref. 6-1-5 उभे अभ्यस्तम्), takes the नुँम् augment optionally. As per 1-1-47 मिदचोऽन्त्यात् परः the ‘नुँम्’ augment attaches itself after the last vowel ‘अ’ (following the letter ‘ध्’) of the अङ्गम् ‘विदधत्’।
    विदधन्ति। 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    विदधंति। By 8-3-24 नश्चापदान्तस्य झलि।
    विदधन्ति। By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    The augment नुँम् prescribed by the सूत्रम् 7-1-79 वा नपुंसकस्य is optional. When the augment is not applied, we get the form विदधति (seen in the verse.)
    So there are two forms विदधति/विदधन्ति।

Leave a comment

Your email address will not be published.

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics