Home » Example for the day » कवेः mGs

कवेः mGs

Today we will look at the form कवेः mGs from रघुवंशम् verse 15-69.

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ १५-६९॥

टीका –
गेये गीते को नु वां युवयोः विनेता शिक्षकः । नुशब्दः प्रश्ने । ‘नु पृच्छायां वितर्के च’ (३-३-२४७) इत्यमरः । इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसताम् उक्तवन्तौ । विनेतारं कविं चेत्यर्थः । ‘गेये केन विनीतौ वाम्’ इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः – केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ । कर्मणि निष्ठाप्रत्ययः ।।

Translation – “Who is your teacher in singing, and this composition is of which poet?” On being asked thus by the king himself, they pointed to Vālmīki (as the teacher and poet.) (69)

कवेः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘कवि’।

(1) कवि + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used to denote कर्ता (the doer) as well as कर्म (the object) of an action denoted by a (word ending in a) कृत् affix, provided the doer/object has not been expressed otherwise.
In the present example, ‘कवि’ (‘poet’) is the doer of the action denoted by ‘कृति’ (‘composition’) which ends in the कृत् affix क्तिन् (prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन्)। Hence ‘कवि’ takes a sixth case affix.

Note: ‘कवि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) कवि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) कवे + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place only for the ending letter (in this case the letter ‘इ’) of the अङ्गम्।

(4) कवेस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) कवेः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the तत्त्वबोधिनी says – शेष इति निवृत्तम्। Please explain.

3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – कर्तृकर्मणो: किम्? शस्त्रेण भेत्ता। Please explain.

4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verse?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘शिक्षक’ (used in the commentary?)

6. How would you say this in Sanskrit?
“The work/composition of Pāṇini is marvelous indeed.” Use the adjective प्रातिपदिकम् ‘अद्‌भुत’ for ‘marvelous.’ Use the अव्ययम् ‘हि’ for ‘indeed.’

Easy questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verse?

2. Which सूत्रम् prescribes the substitution ताम् in the form अशंसताम्?


1 Comment

  1. 1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति (used in step 1) been used for the last time in the गीता?
    Answer: The सूत्रम् 2-3-65 कर्तृकर्मणोः कृति has been used for the last time in the गीता in the form मम (सर्वनाम-प्रातिपदिकम् ‘अस्मद्’, षष्ठी-एकवचनम्)।
    यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
    तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम || 18-78||
    मम मतिः – My conviction – Here, ‘अस्मद्’ is the agent of the action denoted by ‘मति’ (‘conviction’) which ends in the कृत् affix क्तिन् (prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन्)। Hence ‘अस्मद्’ takes a sixth case affix by the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति।

    2. Commenting on the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the तत्त्वबोधिनी says – शेष इति निवृत्तम्। Please explain.
    Answer: The तत्त्वबोधिनी commentary states that the अनुवृत्तिः of शेषे from the सूत्रम् 2-3-50 षष्ठी शेषे is not to be taken into the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति।

    3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – कर्तृकर्मणो: किम्? शस्त्रेण भेत्ता। Please explain.
    Answer: Why is षष्ठी mandated for words that describe either the कर्ता or कर्म only? A counter-example is शस्त्रेण भेत्ता।
    Here शस्त्रम् (weapon) is an instrument (करणम्) and hence it gets तृतीया-विभक्तिः by 2-3-18 कर्तृकरणयोस्तृतीया
    Why does the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति specify कर्तृकर्मणो: (to denote कर्ता (the doer) as well as कर्म (the object) of an action)? Consider the example – शस्त्रेण भेत्ता (someone who cuts with a weapon.) The weapon is the instrument (करणम्) of the action and neither the कर्ता (the doer) nor कर्म (the object.) Hence the सूत्रम् 2-3-65 does not assign a sixth case affix to ‘शस्त्र’। (It instead takes a third case affix by 2-3-18 कर्तृकरणयोस्तृतीया।) If कर्तृकर्मणो: were not to be specified in the सूत्रम् 2-3-65 then ‘शस्त्र’ would have taken a sixth case affix here which would have been undesirable.

    4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verse?
    Answer: The सूत्रम् 3-1-133 ण्वुल्तृचौ has been used in the form विनेता (प्रातिपदिकम् ‘विनेतृ’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √नी (णीञ् प्रापणे १. १०४९) preceded by the उपसर्गः ‘वि’।
    The beginning letter ‘ण्’ of the verbal root ‘णीञ्’ is substituted by the letter ‘न्’ by 6-1-65 णो नः। The ending letter ‘ञ्’ gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
    The प्रातिपदिकम् ‘नेतृ’ is derived as follows:
    नी + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = नी + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। But 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः from applying.
    = ने + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नेतृ ।
    वि + नेतृ । ‘नेतृ’ is compounded with the उपसर्गः ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = विनेतृ। ‘विनेतृ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    विनेतृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = विनेत् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, 1-1-53 ङिच्च।
    = विनेतन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = विनेतान् + स् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।
    = विनेतान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘विनेतान्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = विनेता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    5. Which कृत् affix is used to form the प्रातिपदिकम् ‘शिक्षक’ (used in the commentary?)
    Answer: The कृत् affix ‘ण्वुल्’ is used to form the प्रातिपदिकम् ‘शिक्षक’ – derived from the verbal root √शिक्ष् (शिक्षँ विद्योपादाने १. ६८९) as follows –
    शिक्ष् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes ‘ण्वुल्’ and ‘तृच्’ are used in the sense of the agent of the action.
    = शिक्ष् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शिक्ष् + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = शिक्षक । ‘शिक्षक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The work/composition of Pāṇini is marvelous indeed.” Use the adjective प्रातिपदिकम् ‘अद्‌भुत’ for ‘marvelous.’ Use the अव्ययम् ‘हि’ for ‘indeed.’
    Answer: अद्‌भुता हि पाणिनेः कृतिः।

    Easy questions:
    1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verse?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः has been used in the form राज्ञा (पुंलिङ्ग-प्रातिपदिकम् ‘राजन्’, तृतीया-एकवचनम्)।
    Please see answer to easy question 2 for the derivation of the form राज्ञा – http://avg-sanskrit.org/2012/09/18/भोज्येषु-nlp/#comment-4487

    2. Which सूत्रम् prescribes the substitution ताम् in the form अशंसताम्?
    Answer: The सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः prescribes the substitution ताम् in the form अशंसताम् – derived from the verbal root √शंस् (शंसुँ स्तुतौ १. ८२९).

    The विवक्षा is लँङ्, प्रथम-पुरुषः, द्विवचनम्।
    शंस् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = शंस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शंस् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। ‘तस्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शंस् + ताम् । By 3-4-101 तस्थस्थमिपां तांतंतामः – The तिङ्-प्रत्ययाः ‘तस्’, ‘थस्’, ‘थ’ and ‘मिप्’ of a लकारः which is a ङित् (has the letter ‘ङ्’ as a इत्), are replaced by ‘ताम्’, ‘तम्’, ‘त’ and ‘अम्’ respectively (ref: 1-3-10 यथासंख्यमनुदेशः समानाम्)। ‘ताम्’ gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। This allows 3-1-68 to apply below.
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘ताम्’ from getting the इत्-सञ्ज्ञा।
    = शंस् + शप् + ताम् । By 3-1-68 कर्तरि शप् ।
    = शंस् + अ + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् शंसताम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः , 1-1-46 आद्यन्तौ टकितौ।
    = अशंसताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics