Home » Example for the day » अस्य nGs

अस्य nGs

Today we will look at the form अस्य nGs from श्रीमद्भागवतम् 5.19.12.

गायति चेदम् –
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ।। ५-१९-१२ ।।
इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ।। ५-१९-१३ ।।

श्रीधर-स्वामि-टीका
असक्तश्चासौ विविक्तश्च साक्षी च तस्मै नमः । असक्तत्वं दर्शयति । अस्य विश्वस्य सर्गादिषु कर्तापि यो न बध्यतेऽहं कर्तेति न मन्यते । विविक्तत्वमाह । देहगतोऽपि दैहिकैः क्षुत्पिपासादिभिर्यो न हन्यते नाभिभूयते । साक्षित्वमाह । यस्य द्रष्टुरपि सतो दृष्टिर्गुणैर्दृश्यैर्न विदूष्यते न विक्रियते ।। १२ ।। योगकौशलं निरूपयन्योगं प्रार्थयते – इदमिति त्रिभिः । हे योगेश्वर, हिरण्यगर्भो यद्योगनैपुणं जगाद इदमेव तत् । किम् । जन्मप्रभृति भक्त्यान्तकाले पुमांस्त्वयि मनो धारयेदिति यत् । कथंभूतः सन् । उज्झितं दुष्कलेवरं तदभिमानो येन ।। १३ ।।

Gita Press translation – Again, he sings the following (praises): – “Hail to Him who, though the Maker of this (universe), does not get bound to the functions of creation etc., (by recognizing Himself as the doer), who though invested with a body, is not affected by the attributes of a body (hunger, thirst and so on) and whose vision, though He is all-seeing, is not tainted by the qualities (of that which He sees) – (to sum up,) who is (absolutely) unattached, pure and a (mere) witness (12). Indeed herein, O Master of Yoga, lies the proficiency in Yoga (mind-control), of which the glorious Brahmā (who was born of a golden lotus sprung from the navel of Lord Viṣṇu) has spoke, viz., that, having given up (all) identification with the body, one should concentrate one’s mind on You, who are beyond the modes of Prakṛti (all material phenomena), at the last moment (of one’s life) through (the practice of) Devotion (continued from one’s very birth.) (13)

अस्य is नपुंसकलिङ्गे षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘इदम्’।

(1) इदम् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used to denote कर्ता (the doer) as well as कर्म (the object) of an action denoted by a (word ending in a) कृत् affix, provided the doer/object has not been expressed otherwise.
In the present example, ‘इदम्’ (‘this (universe)’) is the object of the action denoted by ‘कर्तृ’ (‘maker’) which ends in the कृत् affix तृच् (prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ)। Hence ‘इदम्’ takes a sixth case affix.

Note: As per 1-4-104 विभक्तिश्च the affix ‘ङस्’ has the designation विभक्ति:। This allows 7-2-102 to apply in the next step.

(2) इद अ + ङस् । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘म्’ of the अङ्गम् ‘इदम्’ is replaced by ‘अ’।

(3) इद + ङस् । By 6-1-97 अतो गुणे।

(4) इद + स्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

(5) अस्य । By 7-2-113 हलि लोपः, the ‘इद्’ of ‘इदम्’ that is without the letter ‘क्’ takes elision (लोपः), when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. This rule is an अपवाद: (exception) to the prior rule 7-2-112 अनाप्यकः।
Only the letter ‘द्’ of ‘इद्’ would take लोपः by 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect – नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term ‘इदम्’ has meaning but the ‘इद्’ part does not. So 1-1-52 does not apply when it comes to operating on the ‘इद्’ part. Therefore, the ‘इद्’ part completely takes लोपः by 7-2-113.
Note: आप् is the प्रत्याहारः made of the सुँप् affixes from टा (तृतीया-एकवचनम्) until सुप् (सप्तमी-बहुवचनम्)।

Questions:

1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति been used in the first fifteen verses of Chapter Four of the गीता?

2. Under the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the सिद्धान्तकौमुदी gives the example – जगत: कर्ता कृष्ण:। Commenting on this example, the तत्त्वबोधिनी commentary says – कृष्णस्य तृचाभिहितत्वात् तत: षष्ठी न भवति। Please explain.

3. Which सूत्रम् prescribes the fourth case affix used in the form तस्मै used in the verses?

4. Can you spot the augment अम् in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘पिपासा’ used in the compound क्षुत्पिपासादिभि: in the commentary?

6. How would you say this in Sanskrit?
“The Lord is the protector of everyone.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘न्’ in the form बध्यते?

2. Can you spot the augment सीयुट् in the verses?


1 Comment

  1. http://avg-sanskrit.org/2014/08/28/अस्य-ngs/

    1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति been used in the first fifteen verses of Chapter Four of the गीता?
    Answer: The सूत्रम् 2-3-65 कर्तृकर्मणोः कृति has been used in the first fifteen verses of Chapter Four of the गीता in the form तस्य (सर्वनाम-प्रातिपदिकम् ‘तद्’, नपुंसकलिङ्गे षष्ठी-एकवचनम्)।
    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |
    तस्य कर्तारमपि मां विद्‌ध्यकर्तारमव्ययम्‌ || 4-13||

    Here, ‘तद्’ (‘चातुर्वर्ण्य’) is the object of the action denoted by ‘कर्तृ’ (‘maker’) which ends in the कृत् affix तृच् (prescribed by the सूत्रम् 3-1-133 ण्वुल्तृचौ)। Hence ‘तद्’ takes a sixth case affix.

    2. Under the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the सिद्धान्तकौमुदी gives the example – जगत: कर्ता कृष्ण:। Commenting on this example, the तत्त्वबोधिनी commentary says – कृष्णस्य तृचाभिहितत्वात् तत: षष्ठी न भवति। Please explain.
    Answer: जगत: कर्ता कृष्ण: – Śrī Kṛṣṇa is the maker of the universe. The agent ‘कृष्ण’ does not take a sixth case affix here because the agent is already expressed by the कृत् affix ‘तृच्’ (used in कर्ता)।

    3. Which सूत्रम् prescribes the fourth case affix used in the form तस्मै used in the verses?
    Answer: The fourth case affix used in the form तस्मै (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे चतुर्थी-एकवचनम्) is prescribed by the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘नमः’ or ‘स्वस्ति’ or ‘स्वाहा’ or ‘स्वधा’ or ‘अलम्’ or ‘वषट्’।

    4. Can you spot the augment अम् in the verses?
    Answer: The augment ‘अम्’ occurs in the form द्रष्टुः (प्रातिपदिकम् ‘द्रष्टृ’, पुंलिङ्गे षष्ठी-एकवचनम्) – derived from the verbal root √दृश् (दृशिर् प्रेक्षणे १. ११४३) as follows:
    दृश् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = दृश् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘तृ’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दृ अम् श् + तृ । By 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have letter ‘क्’ as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment ‘अम्’। As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘अम्’ augment attaches itself after the last vowel (the letter ‘ऋ’) of the अङ्गम् ‘दृश्’।
    = दृ अ श् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्रश् + तृ । By 6-1-77 इको यणचि।
    = द्रष् + तृ । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = द्रष्टृ । By 8-4-41 ष्टुना ष्टुः।
    ‘द्रष्टृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    द्रष्टुः is पुंलिङ्गे षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘द्रष्टृ’।
    द्रष्टृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = द्रष्ट् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = द्रष्ट् उर् + स् । By 6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः। Note: ‘द्रष्ट् उर् + स्’ has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows the सूत्रम् 8-2-23 to apply in the next step.
    = द्रष्ट् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = द्रष्टु: । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘पिपासा’ used in the compound क्षुत्पिपासादिभि: in the commentary?
    Answer: The कृत् affix ‘अ’ prescribed by the सूत्रम् 3-3-102 अ प्रत्ययात्‌ is used to form the feminine प्रातिपदिकम् ‘पिपासा’ – derived from the verbal root √पा (पा पाने १. १०७४).
    Please see the following post for derivation of the feminine प्रातिपदिकम् ‘पिपासा’ – http://avg-sanskrit.org/2012/06/28/पिपासया-fis

    6. How would you say this in Sanskrit?
    “The Lord is the protector of everyone.”
    Answer: भगवान् सर्वस्य रक्षिता अस्ति = भगवान् सर्वस्य रक्षितास्ति।

    Easy questions:
    1. Which सूत्रम् prescribes the elision of the letter ‘न्’ in the form बध्यते?
    Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति prescribes the elision of the letter ‘न्’ in the form बध्यते derived from the verbal root √बन्ध् (बन्धँ बन्धने ९. ४४).

    Please see answer to question 1 in the following comment for derivation of the form बध्यते – http://avg-sanskrit.org/2011/10/02/विरज्यते-3as-लँट्/#comment-1414

    2. Can you spot the augment सीयुट् in the verses?
    Answer: The augment सीयुट् occurs in the form दधीत – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके #३. ११).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धा + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = धा + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get ‘सीयुट्’ as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘सीयुट्’ is placed at the beginning of the affix ‘त’।
    = धा + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the augment सीयुट्, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थ: – for pronunciation only.
    = धा + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = धा + ईत । By 6-1-66 लोपो व्‍योर्वलि।
    = धा + शप् + ईत । By 3-1-68 कर्तरि शप्।
    = धा + ईत । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + ईत । By 6-1-10 श्लौ ।
    = ध + धा + ईत । By 7-4-59 ह्रस्वः।
    = ध + ध् + ईत । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: ‘त’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.
    = द + ध् + ईत । By 8-4-54 अभ्यासे चर्च ।
    = दधीत ।

Leave a comment

Your email address will not be published.

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics