Home » 2014 » August » 25

Daily Archives: August 25, 2014

कवेः mGs

Today we will look at the form कवेः mGs from रघुवंशम् verse 15-69.

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ १५-६९॥

टीका –
गेये गीते को नु वां युवयोः विनेता शिक्षकः । नुशब्दः प्रश्ने । ‘नु पृच्छायां वितर्के च’ (३-३-२४७) इत्यमरः । इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसताम् उक्तवन्तौ । विनेतारं कविं चेत्यर्थः । ‘गेये केन विनीतौ वाम्’ इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः – केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ । कर्मणि निष्ठाप्रत्ययः ।।

Translation – “Who is your teacher in singing, and this composition is of which poet?” On being asked thus by the king himself, they pointed to Vālmīki (as the teacher and poet.) (69)

कवेः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘कवि’।

(1) कवि + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used to denote कर्ता (the doer) as well as कर्म (the object) of an action denoted by a (word ending in a) कृत् affix, provided the doer/object has not been expressed otherwise.
In the present example, ‘कवि’ (‘poet’) is the doer of the action denoted by ‘कृति’ (‘composition’) which ends in the कृत् affix क्तिन् (prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन्)। Hence ‘कवि’ takes a sixth case affix.

Note: ‘कवि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) कवि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) कवे + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place only for the ending letter (in this case the letter ‘इ’) of the अङ्गम्।

(4) कवेस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) कवेः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the तत्त्वबोधिनी says – शेष इति निवृत्तम्। Please explain.

3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – कर्तृकर्मणो: किम्? शस्त्रेण भेत्ता। Please explain.

4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verse?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘शिक्षक’ (used in the commentary?)

6. How would you say this in Sanskrit?
“The work/composition of Pāṇini is marvelous indeed.” Use the adjective प्रातिपदिकम् ‘अद्‌भुत’ for ‘marvelous.’ Use the अव्ययम् ‘हि’ for ‘indeed.’

Easy questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verse?

2. Which सूत्रम् prescribes the substitution ताम् in the form अशंसताम्?

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics