Home » 2014 » August » 18

Daily Archives: August 18, 2014

(कस्य) हेतोः mGs

Today we will look at the form (कस्य) हेतोः mGs from श्रीमद्भागवतम् verse 4-17-4.

विदुर उवाच
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ।। ४-१७-३ ।।
प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ।। ४-१७-४ ।।

श्रीधर-स्वामि-टीका
दोहनं पात्रम् ।। ३ ।। मेध्यं यज्ञार्हम् ।। ४ ।।

Gita Press translation – Vidura said : Wherefore did Earth who could take any number of forms, (particularly) assume the form of a cow that Pṛthu milked? Who played the role of a calf for the time being and what served as the milk-pail? (3) Uneven (undulated) by nature, how was the earth made even (levelled) by him? And with what motive did the god (Indra) steal away his sacrificial horse? (4)

हेतोः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘हेतु’।

(1) हेतु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् – When the प्रातिपदिकम् ‘निमित्त’ (motive) or any of its synonyms – ‘कारण’ (reason), ‘हेतु’ (cause), ‘प्रयोजन’ (purpose) etc is used – generally any case affix may be assigned (following both the प्रातिपदिकम् ‘निमित्त’ etc as well as any प्रातिपदिकम् that is in apposition (has the same substratum) as ‘निमित्त’ etc.)

Note: नागेश: clarifies this वार्तिकम् as निमित्तादिप्रयोगे तेभ्यस्तत्समानाधिकरणशब्देभ्यश्चेत्यर्थ:। In the present example, कस्य also ends in a sixth case affix because it has समानाधिकरणम् with हेतोः।

Note: ‘हेतु’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) हेतु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) हेतो + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place only for the ending letter (in this case the letter ‘उ’) of the अङ्गम्।

(4) हेतोस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) हेतोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् been used in Chapter One of the गीता?

2. Commenting on the वार्तिकम् ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्’ the सिद्धान्तकौमुदी says – प्रायग्रहणादसर्वनाम्न: प्रथमाद्वितीये न स्त:। Please explain.

3. Commenting on the same वार्तिकम् the तत्त्वबोधिनी says – एतद्वार्तिकेन ‘षष्ठी हेतुप्रयोगे’, ‘सर्वनाम्नस्तृतीया च’ इति सूत्रद्वयं गतार्थमिति बोध्यम्। Please explain.

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘दोहन’ as used in the verses? Hint: The विग्रह: is दुह्यतेऽस्मिन्निति दोहनम्।

5. Which वार्तिकम् justifies the use of a third case affix in प्रकृत्या used in the verses?

6. How would you say this in Sanskrit?
“With what motive have you (sir) come here?”

Easy questions:

1. From which verbal root is दधार derived?

2. Can you spot the augment अट् in the verses?

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics