Home » 2014 » January » 20

Daily Archives: January 20, 2014

अधिज्यताम् fAs

Today we will look at the form अधिज्यताम् fAs from रघुवंशम् verse 11-14.

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ 11-14॥

टीका – अत्र रामायणवचनम् – ‘अगस्त्यः परमक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूपमस्तु ते ।।’ इति । तदेतदाह – विदितशापयेति । कौशिकात् आख्यातुः । ‘1-4-29 आख्यातोपयोगे’ इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ [ स्थलनिवेशिताटनी ] स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ (2-8-84) इत्यमरः । लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मौर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्ताम् अधिज्यतां निन्यतुः नीतवन्तौ । नयतिर्द्विकर्मकः ।।

Translation – And on the way laid waste by Suketu’s daughter, of whose curse Kauśika had spoken to them, they playfully strung their bows, having rested their bow-ends on the grounds (14).

Note: ‘strung’ is the translation for अधिज्यतां निन्यतुः।

Note: The above verse has been discussed in detail in the Thursday class on April 8th 2010. Please refer to the following link for the class recording – Video

Here निन्यतुः (derived from the verbal root √नी (णीञ् प्रापणे १. १०४९)) has taken two objects धनुषी (नुपुंसकलिङ्ग-प्रातिपदिकम् ‘धनुस्’, द्वितीया-द्विवचनम्) and अधिज्यताम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अधिज्यता’, द्वितीया-एकवचनम्)।

अधिज्यताम् is the secondary object (गौण-कर्म) of निन्यतुः। The primary object (प्रधान-कर्म/मुख्य-कर्म) being धनुषी।

‘अधिज्यता’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

(1) अधिज्यता + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘अधिज्यता’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) अधिज्यताम् । By 6-1-107 अमि पूर्व: – In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-51 अकथितं च been used for the first time in the गीता?

2. If the सूत्रम् 1-4-51 अकथितं च were not to be used (to assign the designation कर्म to ‘अधिज्यता’) which designation would ‘अधिज्यता’ take?
i) करणम्
ii) सम्प्रदानम्
iii) अपादानम्
iv) अधिकरणम्

3. Please give the passive form of the sentence – तौ धनुषी अधिज्यतां निन्यतुः।

4. Commenting on the सूत्रम् 1-4-51 अकथितं च, the सिद्धान्तकौमुदी says – अर्थनिबन्धनेयं सञ्ज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिधत्ते वक्तीद्यादि। Please explain.

5. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – कारकं किम्? माणवकस्य पितरं पन्थानं पृच्छति। Please explain.

6. How would you say this Sanskrit?
“Rāvaṇa took Sītā to Laṅkā.”

Easy questions:

1. Why doesn’t 6-1-77 इको यणचि apply between धनुषी + अधिज्यताम्?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics