Home » 2014 » January » 16

Daily Archives: January 16, 2014

रक्षः nAs

Today we will look at the form रक्षः nAs from श्रीमद्भागवतम् 9.9.20.

श्रीराजोवाच
किंनिमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ।। ९-९-१९ ।।
श्रीशुक उवाच
सौदासो मृगयां किञ्चिच्चरन्रक्षो जघान ह । मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ।। ९-९-२० ।।

श्रीधर-स्वामि-टीका
न रहो न रहस्यम् ।। १९ ।। मृगयां चरन्कंचिद्राक्षसं जघान, तस्य भ्रातरं मुमोच, भ्राता पलाय्य गतः ।। २० ।।

Gita Press translation – The king (Parīkṣit) submitted : What was the occasion for the curse pronounced by the preceptor (the sage Vasiṣṭha) on the high-souled Saudāsa? We desire to know this, which may (kindly) be pointed out (to us) unless it is a secret (19). Śrī Śuka replied: While roaming in pursuit of game, so the tradition goes, Saudāsa (son of Sudāsa) killed a certain ogre and let go his brother, who immediately left with the intention of retaliating (20).

Note: These verses have also been previously posted in the following post – मृगयाम्-fas

The form रक्षः is derived from the नपुंसकलिङ्ग-प्रातिपदिकम् ‘रक्षस्’। The विवक्षा is द्वितीया-एकवचनम्।

(1) रक्षस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘रक्षस्’ gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म – That कारकम् (participant in the action) which the doer most desires to obtain/reach thru the action is called कर्म (object.) Here ‘रक्षस्’ is the object through the action जघान। By 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) रक्षस् । By 7-1-23 स्वमोर्नपुंसकात् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् take the लुक् elision.

(3) रक्षः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Where has the सूत्रम् 2-3-2 कर्मणि द्वितीया (used in step 1) been used in for the first time in the गीता? Where has it been used for the last time?

2. Commenting on the सूत्रम् 1-4-49 कर्तुरीप्सिततमं कर्म, the सिद्धान्तकौमुदी says – कर्तु: किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषा न तु कर्तु:। Please explain.

3. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – तमब्ग्रहणं किम्? उपदंशेन शाकं भुङ्क्ते। Please explain.

4. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – कर्मेत्यनुवृत्तौ पुन: कर्मग्रहणमाधारनिवृत्त्यर्थम्। अन्यथा गेहं प्रविशतीत्यत्रैव स्यात्। Please explain.

5. Commenting on the सूत्रम् 1-4-49 कर्तुरीप्सिततमं कर्म, the तत्त्वबोधिनी says – क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम्। तेन कटं कृतवान् करिष्यतीत्यादि सिद्धम्। Please explain.

6. How would you say this in Sanskrit?
“Śrī Rāma killed Rāvaṇa, the king of ogres.”

Easy questions:

1. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छाम:?

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics