Home » Example for the day » Example for ङमो ह्रस्वादचि ङमुँण्नित्यम्

Example for ङमो ह्रस्वादचि ङमुँण्नित्यम्

Today, we will look at the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् applied in Bg5-7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ५-७ ।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्
When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्

कुर्वन् + अपि । कुर्वन् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कुर्वन् + न् अपि । 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् The न् at the end of कुर्वन् belongs to ङम् प्रत्याहारः, it follows a ह्रस्वः i.e अ and is followed by आ an अच्, so अपि gets ङमुँट्-आगमः By 1-1-46 आद्यन्तौ टकितौ, the आगमः (न्) occurs at the beginning of अपि

कुर्वन्नपि

Questions:
1. Can you spot the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् in the following snippet of a mantra from Krishna Yajur Veda 4.1.2
तमु त्वा दध्यङ्ङ्िऋषिः पुत्र ईधे अथर्वणः

2. In which of the following sentences can 8-3-32 ङमो ह्रस्वादचि be applied?

भवान् आस्ते
त्वम् अास्से

3. One of the examples in Siddhanta Kaumudi for this sutram is प्रत्यङ्ङात्मा How is this different from the word प्रत्यगात्मा?


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics