Home » 2010 » July » 14

Daily Archives: July 14, 2010

Example for एचोऽयवायावः

Today we will look at the application of 6-1-78 एचोऽयवायावः
The वृत्तिः from Laghu Siddhanta Kaumudi is
एचः क्रमादय् अव् आय् आव् एते स्युरचि
When a अच् letter follows, then in place of the एच् letters (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) there is a respective substitution (ref: 1-3-10 यथासंख्यमनुदेशः समानाम्) of ‘अय्’, ‘अव्’, ‘आय्’ and ‘आव्’।

Example 1 Bg1-33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।
ते + इमे ।
तय् + इति । 6-1-78 एचोऽयवायावः
त इति । 8-3-19 लोपः शाकल्यस्य

Example 2 Bg3-28
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।।

वर्तन्ते + इति ।
वर्तन्तय् + इति । 6-1-78 एचोऽयवायावः
वर्तन्त इति । 8-3-19 लोपः शाकल्यस्य 8.3.19

Example 3
Derivation of the एकचनम् of चतुर्थीविभक्तिः of हरिशब्दः
हरि + ङे । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
1-4-7 शेषो घ्यसखि
हरि + ए । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः
हरे + ए । 7-3-111 घेर्ङिति
हरय् + ए । 6-1-78 एचोऽयवायावः
हरये

Question:
Identify the application of 6-1-78 एचोऽयवायावः in the following words:
वटवृक्षः
शयनम्
चिक्षाय
नाविकः

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics