Home » old-email-examples

Category Archives: old-email-examples

सन्धिः from Bhagavatam verse

Today we will analyze सन्धिः done in the following verse from श्रीमद्भागवतम् 7.13.3

एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः ।। 7-13-3 ।।

The पदच्छेदः is as follows
एकः एव चरेत् भिक्षुः आत्मारामः अनपाश्रयः सर्वभूतसुहृत् शान्तः नारायणपरायणः

Let’s look at the सुबन्तशब्दाः first

1. भिक्षुः is declined similar to शम्भुशब्दः
भिक्षु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The विविक्षा is प्रथमा-विभक्तिः एकवचनम्

भिक्षु + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

भिक्षु + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षु + रुँ । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षु + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

2. नारायणपरायणः is declined as रामशब्दः
नारायणपरायण gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विविक्षा is प्रथमा-विभक्तिः एकवचनम्
नारायणपरायण + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

नारायणपरायण + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायण + रुँ । नारायणपरायण + स् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

नारायणपरायण + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायणः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

3. अात्मारामः and अनपाश्रयः can be similarly declined as नारायणपरायणः

We will next look at a few सन्धिकार्याणि

सन्धिकार्यम् #1
एकः + एव

The विवक्षा is प्रथमा-विभक्तिः एकवचनम्
एकस् + एव । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

एकरुँ + एव । Apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

एकय् + एव । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि When preceded by a अवर्णः (अकारः or आकारः) and followed by a अश् letter, the letter ‘रुँ’ is replaced by a यकारः

एक एव । 8-3-19 लोपः शाकल्यस्य In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः


सन्धिकार्यम् #2

चरेत् is विधिलिङ्, प्रथमपुरुषः एकवचनम् of धातुः चर-गत्यर्थः, भ्वादि, परस्मैपदी

चरेद् भिक्षुः । चरेत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् and by 8-2-39 झलां जशोऽन्ते, the letter त् is replaced with द्

सन्धिकार्यम् #3
See above for derivation of भिक्षुः

भिक्षुः + अात्मारामः

भिक्षुस् + अात्मारामः । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षुरुँ + अात्मारामः । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुर् + अात्मारामः
भिक्षुरात्मारामः

सन्धिकार्यम् #4
अात्मारामः + अनपाश्रयः

अात्माराम + स् + अनपाश्रयः । अात्मारामस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

अात्माराम + रुँ + अनपाश्रयः । 6-1-113 अतो रोरप्लुतादप्लुते When preceded as well as followed by the letter ‘अ’, the letter ‘रुँ’ is substituted by the letter ‘उ’

अात्माराम + उ + अनपाश्रयः । 6-1-87 आद्गुणः In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

अात्मारामो + अनपाश्रयः । 6-1-109 एङः पदान्तादति When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter

अात्मारामोऽनपाश्रयः

सन्धिकार्यम् #5
सर्वभूतसुहृत् + शान्तः । सर्वभूतसुहृत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

सर्वभूतसुहृद् + शान्तः । 8-2-39 झलां जशोऽन्ते When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

सर्वभूतसुहृज् + शान्तः । 8-4-40 स्तोः श्चुना श्चुः When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).
सर्वभूतसुहृच् + शान्तः । 8-4-55 खरि च A झल् letter is replaced by a चर् letter when a खर् letter follows.

सर्वभूतसुहृच्छान्तः

Example for मोऽनुस्वारः

Today, we will look at the application of 8-3-23 मोऽनुस्वारः applied in the following verse from Bg1-32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।१-३२

The वृत्तिः from Laghu Siddhanta Kaumudi is
मान्तस्य पदस्यानुस्वारो हलि
When the letter ‘म्’ occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)

विजयम् कृष्ण । विजयम् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

विजयं कृष्ण । By 8-3-23 मोऽनुस्वारः, when the letter म् at the end of a पदम् is followed by a letter हल्, it gets repalced with अनुस्वारः

विजयङ् कृष्ण । 8-4-59 वा पदान्तस्य When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.

Thus we have two alternate forms, विजयं कृष्ण and विजयङ् कृष्ण

Questions:

1. In step 2, why did the अनुस्वार-आदेशः, that was ordained for the entire पदम्, replace only the final letter म्?

2. Which is the one letter in the यय् प्रत्याहारः that does not have a सवर्णः which can replace the अनुस्वार?

3. Under the sutram 8-3-23 मोऽनुस्वारः, Siddhanta Kaumudi says पदस्येति किम्? गम्यते Please explain

4. Try locating the application of this rule in the Taittiriya Upanishad extract that was attached in yesterday’s post. The image is below, and you can download the pdf here

tu-extract

Example for ङमो ह्रस्वादचि ङमुँण्नित्यम्

Today, we will look at the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् applied in Bg5-7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ५-७ ।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्
When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्

कुर्वन् + अपि । कुर्वन् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कुर्वन् + न् अपि । 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् The न् at the end of कुर्वन् belongs to ङम् प्रत्याहारः, it follows a ह्रस्वः i.e अ and is followed by आ an अच्, so अपि gets ङमुँट्-आगमः By 1-1-46 आद्यन्तौ टकितौ, the आगमः (न्) occurs at the beginning of अपि

कुर्वन्नपि

Questions:
1. Can you spot the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् in the following snippet of a mantra from Krishna Yajur Veda 4.1.2
तमु त्वा दध्यङ्ङ्िऋषिः पुत्र ईधे अथर्वणः

2. In which of the following sentences can 8-3-32 ङमो ह्रस्वादचि be applied?

भवान् आस्ते
त्वम् अास्से

3. One of the examples in Siddhanta Kaumudi for this sutram is प्रत्यङ्ङात्मा How is this different from the word प्रत्यगात्मा?

Example for यरोऽनुनासिकेऽनुनासिको वा

Today we will look at the application of 8-4-45 यरोऽनुनासिकेऽनुनासिको वा from Bg2-6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ।।२-६।।

The वृत्तिः for the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा is from Laghu Siddhanta Kaumudi is यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्
When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

कतरत् + नः । कतरत् gets the पद संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कतरद् + नः । By 8-2-39 झलां जशोऽन्ते, the letter त् is replaced by द्, which is the closest substitute (1-1-50 स्थानेऽन्तरतमः)

कतरन् + नः । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the letter द् at the end of the पदम् gets replaced by अनुनासिकः optionally, since it is followed by an अनुनासिकः letter. By 1-1-50 स्थानेऽन्तरतमः, the closest substitute has to be chosen. द् and न् share a common place of articulation (दन्ताः) and same internal effort (स्पृष्टम्) So, न् is the closest substitute.

So, we get two final forms कदरद् नः and कतरन्नः

Questions:

1. Perform सन्धिः between the words अकृतबुद्धित्वात् + न (Bg18-16)

2. Why did we have to apply 8-2-39 झलां जशोऽन्ते even though applying 8-4-45 यरोऽनुनासिकेऽनुनासिको वा directly on the initial letter त् would have given the same result?

3. Under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः Please explain

4. Further under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says कथं तर्हि “महोदग्राः ककुद्मन्तः” इति? यवादिगणे दकारनिपातनात् Please explain

Example for 8-4-40 स्तोः श्चुना श्चुः

Today we will look at the application of 8-4-40 स्तोः श्चुना श्चुः।

The वृत्तिः from Laghu Siddhanta Kaumudi is सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः
When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

Example 1 Bg1-36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।।

स्यात् + जनार्दन ।
= स्याद् + जनार्दन । By 8-2-39 झलां जशोऽन्ते ।
= स्याज् + जनार्दन । 8-4-40 स्तोः श्चुना श्चुः
= स्याज्जनार्दन

Example 2 Bg9-19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।।

असत् + च ।
= असद् + च । By 8-2-39 झलां जशोऽन्ते ।
= असज् + च । 8-4-40 स्तोः श्चुना श्चुः
= असच्च । By 8-4-55 खरि च ।

Questions:
1. Is 8-4-40 स्तोः श्चुना श्चुः applied anywhere in the following verse Bg5-1?

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय ऐतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।।

2. As per the rules of grammar, is the application of the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः valid in the examples below? Why or why not?
समश्ञुते ।
अनुप्रश्ञाः।

These are taken from the Taittiriya Upanishad passage below. (pdf for clarity).
tu-extract

Example for एङः पदान्तादति

Today we will look at the application of 6-1-109 एङः पदान्तादति The वृत्तिः from Laghu Siddhanta Kaumudi is
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्
When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol ‘ऽ’ called अवग्रहः।)

Example 1 Bg2-20
न जायते म्रियते वा कदाचिन्‌ नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।

शाश्वतस् + अयम् ।
शाश्वतरुँ + अयम् । 8-2-66 ससजुषो रुँ Note that शाश्वतस् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्
शाश्वतउ + अयम् । 6-1-113 अतो रोरप्लुतादप्लुते
शाश्वतो + अयम् । 6-1-87 अाद्गुणः
शाश्वतोऽयम् । 6-1-109 एङः पदान्तादति

Example 2 Bg2-20
ऐषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।

ते + अभिहिता ।
तेऽभिहिता । 6-1-109 एङः पदान्तादति

Questions:

1. Is 6-1-109 एङः पदान्तादति an अपवादः to any sutra that we studied before?

2. What is the significance of using the word पदान्ताद् in this sutra? Without that qualification, which form of the हरिशब्दः, covered in class, would we be unable to derive ?

3. Perform सन्धिकार्यम् between the each of the pair of words given below
स्थाने अन्तरतमः
पण्डितः अपि

Example for नश्छव्यप्रशान्

Today, we will look at the sutra 8-3-7 नश्छव्यप्रशान् applied in Bg1-33 between the words प्राणान् and त्यक्त्वा

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।१-३३।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
अम्परे छवि नान्तस्य पदस्यरुः न तु प्रशान्शब्दस्य
When the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a letter of the ‘छव्’-प्रत्याहार: follows as long as the letter of the ‘छव्’-प्रत्याहार: is followed by letter of the ‘अम्’-प्रत्याहार:।

प्राणान् + त्यक्त्वा । प्राणान् gets the पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

प्राणारुँ + त्यक्त्वा । 8-3-7 नश्छव्यप्रशान्

प्राणांर् + त्यक्त्वा । 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding ‘रुँ’) Also, by 1-3-2 उपदेशेऽजनुनासिक इत्, the उँ of रुँ gets the इत्-संज्ञा and takes elision by 1-3-9 तस्य लोपः

प्राणां: + त्यक्त्वा । By 8-3-15 खरवसानयोर्विसर्जनीयः he letter ‘र्’ at the end of a पदम् changes to a विसर्ग: when it is either followed by a ‘खर्’ letter or when nothing follows.

प्राणांस् + त्यक्त्वा । By 8-3-34 विसर्जनीयस्य सः, a विसर्ग: gets replaced by the letter ‘स्’ when a ‘खर्’ letter follows.

प्राणांस्त्यक्त्वा

Questions:
1. Try out the very similar but slightly different sandhi between कस्मिन् चित्. Which extra rule comes into application here?

2. Under 8-3-7 नश्छव्यप्रशान्, the Siddhanta Kaumudi says पदस्य किम्? हन्ति । “अम्परे” किम्? सन्त्सरुः । त्सरुः खड्गमुष्टिः । Please explain.

Example for एचोऽयवायावः

Today we will look at the application of 6-1-78 एचोऽयवायावः
The वृत्तिः from Laghu Siddhanta Kaumudi is
एचः क्रमादय् अव् आय् आव् एते स्युरचि
When a अच् letter follows, then in place of the एच् letters (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) there is a respective substitution (ref: 1-3-10 यथासंख्यमनुदेशः समानाम्) of ‘अय्’, ‘अव्’, ‘आय्’ and ‘आव्’।

Example 1 Bg1-33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।
ते + इमे ।
तय् + इति । 6-1-78 एचोऽयवायावः
त इति । 8-3-19 लोपः शाकल्यस्य

Example 2 Bg3-28
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।।

वर्तन्ते + इति ।
वर्तन्तय् + इति । 6-1-78 एचोऽयवायावः
वर्तन्त इति । 8-3-19 लोपः शाकल्यस्य 8.3.19

Example 3
Derivation of the एकचनम् of चतुर्थीविभक्तिः of हरिशब्दः
हरि + ङे । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
1-4-7 शेषो घ्यसखि
हरि + ए । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः
हरे + ए । 7-3-111 घेर्ङिति
हरय् + ए । 6-1-78 एचोऽयवायावः
हरये

Question:
Identify the application of 6-1-78 एचोऽयवायावः in the following words:
वटवृक्षः
शयनम्
चिक्षाय
नाविकः

Examples of इको यणचि

Today we will look at the application of 6-1-77 इको यणचि briefly and provide a couple of examples to demonstrate its usage. The वृत्तिः for this sutra from Laghu Siddhanta Kaumudi goes as:
इकः स्थाने यण् स्यादचि संहितायां विषये When an अच् letter follows in close proximity (संहितायाम्), then in place of a इक् letter a यण् letter is substituted.

The pratyahara’s इक् and यण् are as follows:
इक् = इ उ ऋ ऌ
यण् = य् व् र् ल्

Here are a couple of examples from Bhagavad Gita that use this sandhi rule:
Example 1 – Excerpt from Bg1-10
पर्याप्तं त्विदमेतेषाम्
तु + इदम्
Here उ is an इक् letter and the अच् इ follows, therefore उ gets replaced व्
त् व् इदम् = त्विदम्

Example 2 – Excerpt from Bg6-2
न ह्यसन्न्यस्तसङ्कल्पः
हि + असन्न्यस्तसङ्कल्पः
The इ is an इक् and the अच् अ follows, therefore इ gets replaced य्,
ह् य् असन्न्यस्तसङ्कल्पः = ह्यसन्नस्तसङ्कल्पः

Questions:

1. Where, if any, is the sutram 6-1-77 इकोयणचि applied in the following snippets:
ब्रवीमि भो इत्यृचः
तद् दूरे तद्वन्तिके
घस्लादेशः

2. Why doesn’t the वृत्तिः for 6-1-77 इको यणचि provide a one-to-one mapping between the स्थानी (letter to be replaced) and the अादेशः (the replacement)? For e.g it should’ve said “replace इ with य् , उ with व्” etc. The वृत्तिः for another sutra 6-1-78 एचोऽयवायावः explicitly states how each स्थानी should be replaced with the corresponding अादेशः by using the परिभाषासूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम् But nothing of that sort is mentioned in 6-1-77 इको यणचि What could be the reason behind this?

3. Is there a scenario when this rule cannot be applied? If so, can you quote the Pannini sutra and a few examples?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics