Home » 2010 » July » 15

Daily Archives: July 15, 2010

Example for एङः पदान्तादति

Today we will look at the application of 6-1-109 एङः पदान्तादति The वृत्तिः from Laghu Siddhanta Kaumudi is
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्
When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol ‘ऽ’ called अवग्रहः।)

Example 1 Bg2-20
न जायते म्रियते वा कदाचिन्‌ नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।

शाश्वतस् + अयम् ।
शाश्वतरुँ + अयम् । 8-2-66 ससजुषो रुँ Note that शाश्वतस् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्
शाश्वतउ + अयम् । 6-1-113 अतो रोरप्लुतादप्लुते
शाश्वतो + अयम् । 6-1-87 अाद्गुणः
शाश्वतोऽयम् । 6-1-109 एङः पदान्तादति

Example 2 Bg2-20
ऐषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।

ते + अभिहिता ।
तेऽभिहिता । 6-1-109 एङः पदान्तादति

Questions:

1. Is 6-1-109 एङः पदान्तादति an अपवादः to any sutra that we studied before?

2. What is the significance of using the word पदान्ताद् in this sutra? Without that qualification, which form of the हरिशब्दः, covered in class, would we be unable to derive ?

3. Perform सन्धिकार्यम् between the each of the pair of words given below
स्थाने अन्तरतमः
पण्डितः अपि

Sandhi exercise from कृष्णयजुर्वेदः

Today we will look at a mantra from the Krishna Yajur veda (एकाग्निकाणडे द्वितीयप्रश्ने पञ्चमः खण्डः) for analysis.

स्मृतं च मेऽस्मृतं च मे तन्म उभयं व्रतं निन्दा च मेऽनिन्दा च मे तन्म उभयं व्रतं
श्रद्धा च मेऽश्रद्धा च मे तन्म उभयं व्रतं विद्या च मेऽविद्या च मे तन्म उभयं व्रतं
श्रुतं च मेऽश्रुतं च मे तन्म उभयं व्रतं सत्यं च मेऽनृतं च मे तन्म उभयं व्रतं
तपश्च मेऽतपश्च मे तन्म उभयं व्रतं व्रतं च मेऽव्रतं च मे तन्म उभयं व्रतम् ।।

Question:

Identify all the sandhi rules applied here, and show the application of each sutra by picking any two words from the mantra.

Example for नश्छव्यप्रशान्

Today, we will look at the sutra 8-3-7 नश्छव्यप्रशान् applied in Bg1-33 between the words प्राणान् and त्यक्त्वा

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।१-३३।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
अम्परे छवि नान्तस्य पदस्यरुः न तु प्रशान्शब्दस्य
When the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a letter of the ‘छव्’-प्रत्याहार: follows as long as the letter of the ‘छव्’-प्रत्याहार: is followed by letter of the ‘अम्’-प्रत्याहार:।

प्राणान् + त्यक्त्वा । प्राणान् gets the पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

प्राणारुँ + त्यक्त्वा । 8-3-7 नश्छव्यप्रशान्

प्राणांर् + त्यक्त्वा । 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding ‘रुँ’) Also, by 1-3-2 उपदेशेऽजनुनासिक इत्, the उँ of रुँ gets the इत्-संज्ञा and takes elision by 1-3-9 तस्य लोपः

प्राणां: + त्यक्त्वा । By 8-3-15 खरवसानयोर्विसर्जनीयः he letter ‘र्’ at the end of a पदम् changes to a विसर्ग: when it is either followed by a ‘खर्’ letter or when nothing follows.

प्राणांस् + त्यक्त्वा । By 8-3-34 विसर्जनीयस्य सः, a विसर्ग: gets replaced by the letter ‘स्’ when a ‘खर्’ letter follows.

प्राणांस्त्यक्त्वा

Questions:
1. Try out the very similar but slightly different sandhi between कस्मिन् चित्. Which extra rule comes into application here?

2. Under 8-3-7 नश्छव्यप्रशान्, the Siddhanta Kaumudi says पदस्य किम्? हन्ति । “अम्परे” किम्? सन्त्सरुः । त्सरुः खड्गमुष्टिः । Please explain.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics