Home » Example for the day » Example for यरोऽनुनासिकेऽनुनासिको वा

Example for यरोऽनुनासिकेऽनुनासिको वा

Today we will look at the application of 8-4-45 यरोऽनुनासिकेऽनुनासिको वा from Bg2-6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ।।२-६।।

The वृत्तिः for the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा is from Laghu Siddhanta Kaumudi is यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्
When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

कतरत् + नः । कतरत् gets the पद संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कतरद् + नः । By 8-2-39 झलां जशोऽन्ते, the letter त् is replaced by द्, which is the closest substitute (1-1-50 स्थानेऽन्तरतमः)

कतरन् + नः । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the letter द् at the end of the पदम् gets replaced by अनुनासिकः optionally, since it is followed by an अनुनासिकः letter. By 1-1-50 स्थानेऽन्तरतमः, the closest substitute has to be chosen. द् and न् share a common place of articulation (दन्ताः) and same internal effort (स्पृष्टम्) So, न् is the closest substitute.

So, we get two final forms कदरद् नः and कतरन्नः

Questions:

1. Perform सन्धिः between the words अकृतबुद्धित्वात् + न (Bg18-16)

2. Why did we have to apply 8-2-39 झलां जशोऽन्ते even though applying 8-4-45 यरोऽनुनासिकेऽनुनासिको वा directly on the initial letter त् would have given the same result?

3. Under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः Please explain

4. Further under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says कथं तर्हि “महोदग्राः ककुद्मन्तः” इति? यवादिगणे दकारनिपातनात् Please explain


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics