Home » Example for the day » Example for नश्छव्यप्रशान्

Example for नश्छव्यप्रशान्

Today, we will look at the sutra 8-3-7 नश्छव्यप्रशान् applied in Bg1-33 between the words प्राणान् and त्यक्त्वा

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।१-३३।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
अम्परे छवि नान्तस्य पदस्यरुः न तु प्रशान्शब्दस्य
When the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a letter of the ‘छव्’-प्रत्याहार: follows as long as the letter of the ‘छव्’-प्रत्याहार: is followed by letter of the ‘अम्’-प्रत्याहार:।

प्राणान् + त्यक्त्वा । प्राणान् gets the पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

प्राणारुँ + त्यक्त्वा । 8-3-7 नश्छव्यप्रशान्

प्राणांर् + त्यक्त्वा । 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding ‘रुँ’) Also, by 1-3-2 उपदेशेऽजनुनासिक इत्, the उँ of रुँ gets the इत्-संज्ञा and takes elision by 1-3-9 तस्य लोपः

प्राणां: + त्यक्त्वा । By 8-3-15 खरवसानयोर्विसर्जनीयः he letter ‘र्’ at the end of a पदम् changes to a विसर्ग: when it is either followed by a ‘खर्’ letter or when nothing follows.

प्राणांस् + त्यक्त्वा । By 8-3-34 विसर्जनीयस्य सः, a विसर्ग: gets replaced by the letter ‘स्’ when a ‘खर्’ letter follows.

प्राणांस्त्यक्त्वा

Questions:
1. Try out the very similar but slightly different sandhi between कस्मिन् चित्. Which extra rule comes into application here?

2. Under 8-3-7 नश्छव्यप्रशान्, the Siddhanta Kaumudi says पदस्य किम्? हन्ति । “अम्परे” किम्? सन्त्सरुः । त्सरुः खड्गमुष्टिः । Please explain.


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics