Home » 2010 » July (Page 2)

Monthly Archives: July 2010

Example for नश्छव्यप्रशान्

Today, we will look at the sutra 8-3-7 नश्छव्यप्रशान् applied in Bg1-33 between the words प्राणान् and त्यक्त्वा

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।१-३३।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
अम्परे छवि नान्तस्य पदस्यरुः न तु प्रशान्शब्दस्य
When the letter ‘न्’ occurs at the end of a पदम् it is substituted by ‘रुँ’ when a letter of the ‘छव्’-प्रत्याहार: follows as long as the letter of the ‘छव्’-प्रत्याहार: is followed by letter of the ‘अम्’-प्रत्याहार:।

प्राणान् + त्यक्त्वा । प्राणान् gets the पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

प्राणारुँ + त्यक्त्वा । 8-3-7 नश्छव्यप्रशान्

प्राणांर् + त्यक्त्वा । 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding ‘रुँ’ is not nasalized then following that letter (which precedes ‘रुँ’) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding ‘रुँ’) Also, by 1-3-2 उपदेशेऽजनुनासिक इत्, the उँ of रुँ gets the इत्-संज्ञा and takes elision by 1-3-9 तस्य लोपः

प्राणां: + त्यक्त्वा । By 8-3-15 खरवसानयोर्विसर्जनीयः he letter ‘र्’ at the end of a पदम् changes to a विसर्ग: when it is either followed by a ‘खर्’ letter or when nothing follows.

प्राणांस् + त्यक्त्वा । By 8-3-34 विसर्जनीयस्य सः, a विसर्ग: gets replaced by the letter ‘स्’ when a ‘खर्’ letter follows.

प्राणांस्त्यक्त्वा

Questions:
1. Try out the very similar but slightly different sandhi between कस्मिन् चित्. Which extra rule comes into application here?

2. Under 8-3-7 नश्छव्यप्रशान्, the Siddhanta Kaumudi says पदस्य किम्? हन्ति । “अम्परे” किम्? सन्त्सरुः । त्सरुः खड्गमुष्टिः । Please explain.

Example for एचोऽयवायावः

Today we will look at the application of 6-1-78 एचोऽयवायावः
The वृत्तिः from Laghu Siddhanta Kaumudi is
एचः क्रमादय् अव् आय् आव् एते स्युरचि
When a अच् letter follows, then in place of the एच् letters (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) there is a respective substitution (ref: 1-3-10 यथासंख्यमनुदेशः समानाम्) of ‘अय्’, ‘अव्’, ‘आय्’ and ‘आव्’।

Example 1 Bg1-33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।।
ते + इमे ।
तय् + इति । 6-1-78 एचोऽयवायावः
त इति । 8-3-19 लोपः शाकल्यस्य

Example 2 Bg3-28
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।।

वर्तन्ते + इति ।
वर्तन्तय् + इति । 6-1-78 एचोऽयवायावः
वर्तन्त इति । 8-3-19 लोपः शाकल्यस्य 8.3.19

Example 3
Derivation of the एकचनम् of चतुर्थीविभक्तिः of हरिशब्दः
हरि + ङे । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
1-4-7 शेषो घ्यसखि
हरि + ए । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः
हरे + ए । 7-3-111 घेर्ङिति
हरय् + ए । 6-1-78 एचोऽयवायावः
हरये

Question:
Identify the application of 6-1-78 एचोऽयवायावः in the following words:
वटवृक्षः
शयनम्
चिक्षाय
नाविकः

Example for लोपः शाकल्यस्य

Today we will look at the application of 8-3-19 लोपः शाकल्यस्य The वृत्तिः from Laghu Siddhanta Kaumudi is
अवर्णपूर्वयोः पदान्तयोः लोपो वा अशि
In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः। Note: Since the elision (of the letter ‘य्’ or ‘व्’) is only in the opinion of the teacher शाकल्यः (and not in the opinion of all teachers), it implies that the elision is optional.

Below are two examples where this rule is applied:

Example 1 Bg3-22
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि
वर्ते is the लट् उत्तमपुरुषः एकवचनम् of dhatu √वृत् (वृतुँ वर्तने १.८६२)

वर्ते + एव
वर् त् अय् + एव । 6-1-78 एचो यवायावः
वर्ते gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् and so does the form वर्तय् (by परिभाषा एकदेशविकृतम् अनन्यवत्)
Note that the letter following the य् belongs to the अश्-प्रत्याहारः
Since all the conditions to apply 8-3-19 लोपः शाकल्यस्य are now satisfied, the ending य् can be dropped
वर्त एव

Example 2
वने अासीत्
वनय् अासीत् । एचोऽयवायावः
वन आसीत् । 8-3-19 लोपः शाकल्यस्य

Questions:
1. In Example 1 above, after deriving the final form वर्त एव, the conditions seem ripe to apply 6-1-88 वृद्धिरेचि Can we proceed to apply वृद्धिसन्धिः here? If yes, why? If not why?

2. Spot the application of 8-3-19 लोपः शाकल्यस्य, if any, in the following snippets.
तस्मा ऋषये नमः
द्वा इमौ

Example for झयो होऽन्यतरस्याम्

Today we will look at an example of the application of 8-4-62 झयो होऽन्यतरस्याम् in one of the sutras of the अष्टाध्यायी 1-1-10 नाज्झलौ

The वृत्तिः for this sutram from Laghu Siddhanta Kaumudi is:
झयः परस्य हस्य वा पूर्वसवर्णः
When a झय् letter precedes, then in place of the letter ‘ह्’ there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

1. अच् + हलौ । 1-4-14 सुप्तिङन्तं पदम् अच् gets the पदसंज्ञा, since it ends in the सुँ-प्रत्ययः

2. अज् हलौ । 8-2-39 झलां जशोऽन्ते The झल् letter च् at the end of the पदम् अच् gets the जश् (ज् ब् ग् ड् द्) as आदेशः By 1-1-50 स्थानेऽन्तरतमः, the closest substitute should be chosen. In this case, since the place of articulation of च् is the तालु, we choose ज्, which also has the same place of articulation.

3. अज् झलौ । This is an optional form that we get by the rule 8-4-62 झयो होऽन्यतरस्याम् In this case, the सवर्णाः of ज् are च् छ् ज् झ् ञ्, by the rule 1-1-9 तुल्यास्यप्रयत्नं सवर्णम् because they all share the same place of articulation तालु and same internal effort स्पृष्टम् Now, again by 8-4-62 झयो होऽन्यतरस्याम्, the closest substitute has to be chosen which is झ्, since both the letters झ् and ह् are voiced consonants and are also aspirated.

Thus we get two final possible forms अज्हलौ and अज्झलौ

Questions:

1. Following the same steps try the sandhi इक् + ह्रस्वादेशे (अष्टाध्यायी 1-1-48 एच इग्घ्रस्वादेशे) Please make sure to check that all conditions are met at each step.

2. Identify the above sandhi and break it in the सूत्रम् 1-2-27 ऊकालोऽज्झ्रस्वदीर्घप्लुतः

Examples of इको यणचि

Today we will look at the application of 6-1-77 इको यणचि briefly and provide a couple of examples to demonstrate its usage. The वृत्तिः for this sutra from Laghu Siddhanta Kaumudi goes as:
इकः स्थाने यण् स्यादचि संहितायां विषये When an अच् letter follows in close proximity (संहितायाम्), then in place of a इक् letter a यण् letter is substituted.

The pratyahara’s इक् and यण् are as follows:
इक् = इ उ ऋ ऌ
यण् = य् व् र् ल्

Here are a couple of examples from Bhagavad Gita that use this sandhi rule:
Example 1 – Excerpt from Bg1-10
पर्याप्तं त्विदमेतेषाम्
तु + इदम्
Here उ is an इक् letter and the अच् इ follows, therefore उ gets replaced व्
त् व् इदम् = त्विदम्

Example 2 – Excerpt from Bg6-2
न ह्यसन्न्यस्तसङ्कल्पः
हि + असन्न्यस्तसङ्कल्पः
The इ is an इक् and the अच् अ follows, therefore इ gets replaced य्,
ह् य् असन्न्यस्तसङ्कल्पः = ह्यसन्नस्तसङ्कल्पः

Questions:

1. Where, if any, is the sutram 6-1-77 इकोयणचि applied in the following snippets:
ब्रवीमि भो इत्यृचः
तद् दूरे तद्वन्तिके
घस्लादेशः

2. Why doesn’t the वृत्तिः for 6-1-77 इको यणचि provide a one-to-one mapping between the स्थानी (letter to be replaced) and the अादेशः (the replacement)? For e.g it should’ve said “replace इ with य् , उ with व्” etc. The वृत्तिः for another sutra 6-1-78 एचोऽयवायावः explicitly states how each स्थानी should be replaced with the corresponding अादेशः by using the परिभाषासूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम् But nothing of that sort is mentioned in 6-1-77 इको यणचि What could be the reason behind this?

3. Is there a scenario when this rule cannot be applied? If so, can you quote the Pannini sutra and a few examples?

कर्णः mNs

Today, we will look at the steps to derive the प्रथमा, विभक्तिः, एकवचनम् रूपम् (Nominative singular form) of ‘कर्ण’ (भगवद्गीता 1.8).

1. कर्ण (Gets the प्रातिपदिक संज्ञा by अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। 1.2.45)

2. कर्ण + सुँ (By स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2, the प्रत्ययs सुँ etc. are mandated after कर्ण, since it has the प्रातिपदिक संज्ञा. The sutram in turn is under the अधिकार सूत्रs प्रत्ययः। 3.1.1, परश्च। 3.1.2 and ङ्याप्प्रातिपदिकात्। 4.1.1. The entire term, along with the pratyaya gets the पद संज्ञा by सुप्तिङन्तं पदम्। 1.4.14)

3. कर्ण + स् (उँ gets the इत् संज्ञा by उपदेशेजनुनासिक इत्। 1.3.2 and it takes लोप by तस्य लोपः। 1.3.9)

4. कर्ण + रुँ (रुँ आदेश by ससजुषो रुँ:। 8.2.66. रुँ is an आदेश for the entire पदम् कर्णस् by the rule येन विधिस्तदन्तस्य। 1.1.72. But only the final letter is replaced because of अलोन्त्यस्य। 1.1.52)

5. कर्ण + र् (उँ gets the इत् संज्ञा by उपदेशेजनुनासिक इत्। 1.3.2 and it takes लोप by तस्य लोपः। 1.3.9)

6. कर्णः (रेफ gets विसर्ग आदेश by खरवसानयोर्विसर्जनीयः। 8.3.15, since it is a stop in the utterance and is not followed by any other word)

सर्वे mNp

Today we will look at the form सर्वे mNp from श्रीमद्भगवद्गीता 1-9.

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ∥ 1-9 ∥

श्रीधर-स्वामि-टीका
अन्ये चेति। मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः । नाना अनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते । युद्धे विशारदाः । निपुणा इत्यर्थः ∥ ९ ∥

Gita Press Translation – And there are many other heroes, all skilled in warfare equipped with various weapons and missiles, who have staked their lives for me.

‘सर्व’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्।

(1) सर्व + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् – The (twenty-one) affixes (case-endings) ‘सुँ’ etc are used after a प्रातिपदिकम् and also after a term ending in the (feminine) affix ‘ङी’ or ‘आप्’। See question 1.

Note: ‘सर्व’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि – The list of terms starting with ‘सर्व’ are called सर्वनामानि (pronouns.)

(2) सर्व + शी । By 7-1-17 जसः शी – Following a pronoun ending in short ‘अ’ the nominative plural ending ‘जस्’ is replaced by ‘शी’। Note: In the सूत्रम् 7-1-17, the term जस: is the sixth case of जस्। Hence by 1-1-52 अलोऽन्त्यस्य only the ending letter ‘स्’ of ‘जस्’ would be replaced by ‘शी’। But as per the rule 1-1-55 अनेकाल्शित् सर्वस्य, ‘शी’ replaces the entire affix ‘जस्’। See question 3.

(3) सर्व + ई । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। See question 4 and 5.

(4) सर्वे । By 6-1-87 आद्गुणः – In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः। See question 6.

Questions:

1. In step 1, how did we narrow down to ‘जस्’ from the list of 21 affixes? What are the rules involved here?

2. How is the form ‘सर्वे’ different from the प्रथमा-विभक्ति-बहुवचनम् of राम-शब्दः? What is the reason for the difference?

3. Commenting on the सूत्रम् 7-1-17 जसः शी (used in step 2) the सिद्धान्तकौमुदी says  – अनेकाल्त्वात्सर्वादेशः। On this the तत्त्वबोधिनी says – न तु शित्त्वादिति भावः। Please explain.

4. The अनुवृत्तिः of ‘प्रत्ययस्य’ comes into the सूत्रम् 1-3-8 लशक्वतद्धिते from the सूत्रम् 1-3-6 षः प्रत्ययस्य। Hence in order for 1-3-8 to apply in step 3, ‘शी’ would have to be a प्रत्ययः (affix). But ‘शी’ is a आदेशः (substitute) prescribed by the सूत्रम् 7-1-17 जसः शी, which is outside the प्रत्यय-अधिकारः (which runs from 3-1-1 प्रत्यय: to the end of the fifth chapter). Then, how does 1-3-8 apply in step 3? Hint: Consider the सूत्रम् 1-1-56 स्थानिवदादेशोऽनल्विधौ।

5. In the affix ‘सुँ’, the letter ‘उँ’ is a ‘इत्’ letter. Why is the letter ‘ई’ in ‘शी’ not a ‘इत्’ letter?

6. Why did we apply 6-1-87 आद्गुणः, instead of the rule 6-1-102 प्रथमयोः पूर्वसवर्णः in step 4?

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics