Home » 2015 » December » 03

Daily Archives: December 3, 2015

सहबलः mNs

Today we will look at the form सहबलः  mNs from श्रीमद्भागवतम् 10.35.12.

सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन्यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ।। १०-३५-१२ ।।
महदतिक्रमणशङ्कितचेता मन्दमन्दमनु गर्जति मेघः । सुहृदमभ्यवर्षत्सुमनोभिश्छायया च विदधत्प्रतपत्रम् ।। १०-३५-१३ ।।

श्रीधर-स्वामि-टीका
मेघोऽपि हरिं सेवत इत्याहुः – सहबल इति । भो व्रजदेव्यो गोप्यः, सहबलः सरामः कृष्णः स्रग्भिर्निर्मिताभ्यामवतंसाभ्यां कर्णभूषणाभ्यां विलासो यस्य । यद्वा मुक्ताफलस्रगापीडेन विलासो यस्येति । क्षितिभृतः सानुषु गिरेस्तटेषु वर्तमानः । स्वयं जातहर्षो विश्वं हर्षयन्यदा वेणुरवेणोपरम्भति निनादयति । नादेन पूरयतीत्यर्थः ।। १२ ।। तदा मेघो महतः कृष्णस्यातिक्रमणे शङ्कितं चेतो यस्य स न पुरतो याति, न चोच्चैर्गर्जति, किंतु तत्रैव स्थितः सन् वेणुरवमनु मन्दं मन्दं गर्जति । किंच सुहृदं विश्वार्तिहरणादिसाम्यात्सुहृत्कृष्णस्तं सुमनोभिरभ्यवर्षत् । अदृश्यैर्देवैः क्रियमाणं कुसुमवर्षं मेघे कल्पयित्वोक्तम् । तुषारो वा कुसुमतया कल्पितः । स एव वा देवतारूपोऽभ्यवर्षदिति । प्रतपादातपात्त्रायत इति प्रतपत्रं छत्रं तच्छायया कुर्वन्निति ।। १३ ।।

Gita Press translation – When, accompanied by Bala and gracefully adorned with floral ear-rings, and standing on the summits of the mountain (Govardhana), O beauties of Vraja, Śrī Kṛṣṇa fills the universe with the sound of His flute, enrapturing all and filled with delight (Himself), the cloud rumbles in gentle tones (as if) keeping time with His tune, and afraid at heart (as it were) of showing disrespect to the Great One, and covers his Friend with a shower of flowers (in the form of spray), spreading over Him an umbrella with his shadow (12-13).

(1) बलेन सह (वर्तमान: श्रीकृष्णः) = सहबल: (वर्तमान: श्रीकृष्णः) – With Bala (Śrī Kṛṣṇa was present/standing).
Note: The third case affix used in बलेन is as per the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने।

(2) सह + बल टा । As per the सूत्रम् 2-2-28 तेन सहेति तुल्ययोगे – The indeclinable सह when it denotes ‘equal connection (with an action)’ optionally compounds with a पदम् ending in a third case affix to yield a बहुव्रीहि: compound.

As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term सह gets the designation उपसर्जनम् because in the सूत्रम् 2-2-28 (which prescribes the compounding) the term सह ends in the nominative case. And hence as per 2-2-30 उपसर्जनं पूर्वम्‌ the term सह is placed in the prior position in the compound.

Note: ‘सह + बल टा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) सह + बल । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= सहबल

The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example सहबलः is qualifying श्रीकृष्णः । Hence we assign the masculine gender to the compound प्रातिपदिकम् ‘सहबल’। It declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम् ।

(4) सहबल + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) सहबल + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) सहबल: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-2-28 तेन सहेति तुल्ययोगे (used in step 2) been used in verses 5-10 of Chapter Three of the गीता?

2. Commenting on the सूत्रम् 2-2-28 तेन सहेति तुल्ययोगे the सिद्धान्तकौमुदी says – तुल्ययोगवचनं प्रायिकम्‌। सकर्मक:। Please explain.

3. What is the विग्रह: of the compound जातहर्ष: used in the verses?

4. In which word in the verses has the affix ‘क’ been used?

5. Which वार्तिकम् justifies the use of a third case affix in the form कुसुमतया used in the commentary?

6. How would you say this in Sanskrit?
“Rāvaṇa along with Mārica went to the Daṇḍaka forest to abduct Sītā.” Construct a बहुव्रीहि: compound for ‘along with Mārica’ (Rāvaṇa went) = मारीचेन सह (रावणो जगाम)। Use the verbal root √हृ (हृञ् हरणे १. १०४६) preceded by the उपसर्ग: ‘अप’ for ‘to abduct.’

Easy questions:

1. In which word in the verses has the सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः been used?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

Recent Posts

December 2015
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics