Home » Example for the day » भवभयम् nNs

भवभयम् nNs

Today we will look at the form भवभयम् nNs from श्रीमद्भागवतम् 10.87.32.

नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ।। १०-८७-३२ ।।
विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः। व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ।। १०-८७-३३ ।।

श्रीधर-स्वामि-टीका
नन्वेवं तावत्परमेश्वराज्जीवा जायन्ते तद्वशेन च कर्माणि कुर्वन्ति पुनस्तत्र लीयन्त इति संसारचक्रे परिभ्रमणमुक्तमिदानीं तन्निवृत्तये ‘परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश’ इत्याद्या भगवदनुवृत्तिं विदधतीत्याह – नृषु तव माययेति । नृषु जीवेष्वमीषु तव मायया भ्रममुक्तलक्षणमवगत्य ज्ञात्वा सुधियो भृशं त्वय्यभवे भवनिवर्तके भावं स्वभावमनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम्अनुप्रभवं अन्वनु प्रभवो यस्मिंस्तं भ्रमम् । ततः किमत आह – कथमिति । अनुवर्ततामनुवर्तमानानां त्वामेव शरणं भजतां भवभयं संसारभयं कथं भवेत् । न कथंचिदपीत्यर्थः । कुतः । यद्यस्मात्तव भ्रुकुटिर्भ्रूभङ्गरूपस्त्रिणेमिस्तिस्रो नेमय इवावच्छेदाः शीतोष्णवर्षाकाला यस्य संवत्सरात्मकस्य कालस्य सः । अभवच्छरणेषु न भवान् शरणं रक्षिता येषां तेष्वेव भयं जन्ममरणादिलक्षणं सृजति करोति, अत एवंभूतं संसारमाकलय्य तन्निवृत्तये सुधियस्त्वयि भावं दधतीति ।। संसारचक्रक्रकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् ।। कथंचिदापन्नमिह प्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ।। ३२ ।। स च भगवति भावो मनोनियमे सति भवति, सोऽपि गुरूपसदनादिति गुरूपसदनं विदधति ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’, ‘आचार्यवान्पुरुषो वेद’, ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठे’त्याद्याः श्रुतय इत्याह – विजितहृषीकवायुभिरिति । विजितानि हृषीकाणीन्द्रियाणि वायुश्च प्राणो यैस्तैरप्यदान्तमनस्तुरगमदान्तमदमितं मन एव तुरगो दुर्दमत्वसाम्यात्तं ये यन्तुं नियन्तुं यतन्ति प्रयतन्ते । अतिलोलमतिचञ्चलम् । गुरोश्चरणं समवहायानाश्रित्य ते उपायेषु खिद्यन्ते क्लिश्यन्तीत्युपायखिदः सन्तो व्यसनशतान्विता बहुव्यसनाकुला इह संसारसमुद्रे सन्ति तिष्ठन्ति । दुःखमेव प्राप्नुवन्तीत्यर्थः । हे अज, अकृतकर्णधरा अस्वीकृतनाविका वणिजो यथा तद्वत् । उक्तं च – ‘नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् ।। मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा’ ।। इति । ‘प्राकृतैः संस्कृतैश्चैव गद्यपद्याक्षरैस्तथा ।। देशभाषादिभिः शिष्यं बोधयेत्स गुरुः स्मृतः ।।’ गुरुणोपदर्शितभगवद्भजनसुखानुभूतौ तु स्वत एव मनो निश्चलं भवति नान्यथेति भावः ।। यदा परानन्दगुरो भवत्पदे पदं मनो मे भगवँल्लभेत ।। तदा निरस्ताखिलसाधनश्रमः श्रयेय सौख्यं भवतः कृपातः ।। ३३ ।।

Gita Press translation – Perceiving the misapprehension (in the shape of self-identification with the body etc.), implanted by Māyā (Your deluding potency), in these human beings, men of sound judgement develop intense devotion – that grows every moment to You, who are capable of putting a stop to their transmigration. How can the fear of birth (even) haunt those that worship You, since Your frown in the shape of (the wheel of) Time (as represented by a twelvemonth) with its threefold rim (as consisting of the three parts of the year, viz., winter, summer and the rainy season) inspires terror (again and again) into (the mind of) those (alone) who do not resort to You as their asylum (32). They who endeavor to break the most restless steed of their mind – unsubdued (even) by those who have controlled their senses and breath (too) – neglecting the feet of their preceptor, and taking (great) pains over other devices (for mind control), remain beset with a hundred and one calamities in this world like merchants that have not secured a pilot (for their vessel) in the sea, O birth-less Lord! (33)

Verse 33 has appeared in the following post on Jan 14th 2011 – http://avg-sanskrit.org/2011/01/14/वणिजः-mnp/

लौकिक-विग्रह: –
(1) भवभयम् = भवाद् भयम् – fear of (from) birth.
Note: As per the सूत्रम् 2-3-28 अपादाने पञ्चमी a fifth case affix is used following the प्रातिपदिकम् ‘भव’ which has the designation अपादानम् here as per the सूत्रम् 1-4-25 भीत्रार्थानां भयहेतुः।

अलौकिक-विग्रह: –
(2) भव ङसिँ + भय सुँ । By 2-1-37 पञ्चमी भयेन – A पदम् ending in a fifth case affix optionally compounds with a (syntactically related) पदम् (formed by adding a सुँप् affix to) ‘भय’ and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘भव ङसिँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-37 (which prescribes the compounding) the term पञ्चमी ends in the nominative case. Hence ‘भव ङसिँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘भव ङसिँ + भय सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) भव + भय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= भवभय ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ भवभय’ is neuter since the latter member ‘भय’ of the compound is neuter. The compound declines like वन-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(5) भवभय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) भवभय + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(7) भवभयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) the तत्त्वबोधिनी says – भयेनेति स्वरूपग्रहणं नार्थस्य, प्रमाणाभावात्, ‘भयभीत-‘ इति वार्तिकारम्भाच्च। तेन वृकात्त्रास इत्यादौ समासो न। Please explain.

2. What is the alternate form for अवगत्य?

3. Why is the form अनुवर्तताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?

4. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the commentary?

5. Which सूत्रम् prescribes the substitution ‘अय्’ in the form आकलय्य used in the commentary?

6. How would you say this in Sanskrit?
“Everyone is afraid of death.” Paraphrase to “Everyone has fear of (from) death.”

Easy questions:

1. Where has the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः been used in the verses?

2. Can you spot the affix ‘श’ in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) the तत्त्वबोधिनी says – भयेनेति स्वरूपग्रहणं नार्थस्य, प्रमाणाभावात्, ‘भयभीत-‘ इति वार्तिकारम्भाच्च। तेन वृकात्त्रास इत्यादौ समासो न। Please explain.
    Answer: The term ‘भय’ mentioned in the सूत्रम् 2-1-37 पञ्चमी भयेन stands for itself only and not for its synonyms. This is so because there is no authoritative evidence telling us otherwise. And also the fact that the वार्त्तिकम् – भयभीतभीतिभीभिरिति वाच्यम्‌ – which mentions synonyms of ‘भय’ – has been constructed, confirms the understanding that the term ‘भय’ in the सूत्रम् 2-1-37 पञ्चमी does not stand for its synonyms. (If it did, there would be no purpose served by mentioning the synonyms in the वार्त्तिकम्)। Hence in the case of sentences such as वृकात्त्रास: there is no compounding even though त्रास: is a synonym of भयम्।

    2. What is the alternate form for अवगत्य?
    Answer: The alternate form for अवगत्य is अवगम्य।
    The verbal root used in अवगत्य/अवगम्य is √गम् (गमॢँ गतौ १. ११३७). Note: Here the common agent of the actions अवगत्य (having perceived) and दधति (develop) is सुधिय: (men of sound judgement).
    Derivation of अवगम्य is similar to that of the form उपसङ्गम्य shown in the following post – http://avg-sanskrit.org/2013/06/21/उपसङ्गम्य-ind/
    The only difference is that while in the post the उपसर्गौ ‘उप’ and ‘सम्’ are used, in the current example the उपसर्गः ’अव’ is used.

    3. Why is the form अनुवर्तताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: As clarified in the commentary, the grammatically correct form is अनुवर्तमानानाम्। The verbal root in question is √वृत् (वृतुँ वर्तने १. ८६२). The derivation is as follows –
    वृत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √वृत् is आत्मनेपदी। Therefore √वृत् takes the affix ‘शानच्’ which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम् and not the affix ‘शतृँ’ which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्। Note: In the form अनुवर्तताम् (occuring in the verses) the परस्मैपदम् affix ‘शतृँ’ has been irregularly used – even though the verbal root √वृत् is आत्मनेपदी।
    = वृत् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वृत् + शप् + आन । By 3-1-68 कर्तरि शप्।
    = वृत् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर्त् + अ + आन । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर्त मुँक् + आन । By 7-2-82 आने मुक् – A letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = वर्त म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्तमान । ‘वर्तमान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    ‘वर्तमान’ is compounded with the उपसर्ग: ‘अनु’ using the सूत्रम् 2-2-18 कुगतिप्रादयः to give the compound प्रातिपदिकम् ‘अनुवर्तमान’।
    The विवक्षा in the form अनुवर्तमानानाम् is पुंलिङ्गे षष्ठी-बहुवचनम्।
    अनुवर्तमान + आम् । By 4-1-2 स्वौजसमौट्छष्टा… ।
    = अनुवर्तमान + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ ।
    = अनुवर्तमान + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अनुवर्तमानानाम् । By 6-4-3 नामि।

    4. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the commentary?
    Answer: The सूत्रम् 6-1-86 षत्वतुकोरसिद्धः has been used in the commentary in the form परीत्य। The verbal root in question is √इ (इण् गतौ २. ४०).
    इ + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the actions परीत्य and अभिसंविवेश have a common agent (who has not been specifically mentioned. ) The earlier of the two actions is the action परीत्य which is denoted by √इ and hence √इ takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = परि इ + क्त्वा । ‘इ + क्त्वा’ is compounded with ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = परि + इ + ल्यप् । By 7-1-37समासेऽनञ्पूर्वे क्त्वो ल्यप्‌। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = परि + इ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = परी + य । By 6-1-101 अकः सवर्णे दीर्घः। Since the affix ‘य’ is no longer preceded by a short vowel, 6-1-71 ह्रस्वस्य पिति कृति तुक् would not apply here. But now 6-1-86 षत्वतुकोरसिद्धः intervenes and says that when it comes to a possible addition of the augment ‘तुँक्’, the single substitute ‘ई’ (in place of ‘इ + इ’) is to be treated as if it has not occurred. Thus 6-1-71 still sees परि + इ + य and the addition of the augment ‘तुँक्’ does take place.
    Note: The entire meaning of the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः is – When the substitution ‘ष्’ or the augment ‘तुँक्’ is to be performed, a single replacement (in place of the preceding and following letter) is treated as if it has not occurred.
    = परी तुँक् + य । By 6-1-71 ह्रस्वस्य पिति कृति तुक्, 1-1-46 आद्यन्तौ टकितौ।
    = परीत्य । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘परीत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    परीत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = परीत्य । By 2-4-82 अव्ययादाप्सुपः।

    5. Which सूत्रम् prescribes the substitution ‘अय्’ in the form आकलय्य used in the commentary?
    Answer: The सूत्रम् 6-4-56 ल्यपि लघुपूर्वात्‌ prescribes the substitution ‘अय्’ in आकलय्य – derived from the verbal root √कल (कल गतौ सङ्ख्याने च १०.४०४) preceded by the उपसर्गः ‘आङ्’।
    कल + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। The affix ‘णिच्’ gets the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows the application of the सूत्रम् 6-4-48 अतो लोपः in the next step.
    = कल् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the affix ‘णिच्’ would do a वृद्धि: substitution in place of the letter ‘अ’ of the अङ्गम् ‘कल्’। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – the letter ‘अ’) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the letter ‘ल्’ and hence it cannot apply.
    = कल् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कलि । ‘कलि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    कलि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions आकलय्य and दधति is सुधिय:। The earlier of the two actions is the action आकलय्य which is denoted by ‘कलि’ and hence ‘कलि’ takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = आङ् कलि + क्त्वा । ‘कलि + क्त्वा’ is compounded with ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = आ कलि + क्त्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आ कलि + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = आ कलि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आ कलय् + य । By 6-4-56 ल्यपि लघुपूर्वात्‌ – The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied –
    (i) ‘णि’ is preceded by a letter (‘ल्’ in this case) which itself is preceded by a vowel (‘अ’ in this case) having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
    (ii) ‘णि’ is followed by the affix ‘ल्यप्’।

    ‘आकलय्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    आकलय्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आकलय्य । By 2-4-82 अव्ययादाप्सुपः।

    6. How would you say this in Sanskrit?
    “Everyone is afraid of death.” Paraphrase to “Everyone has fear of (from) death.”
    Answer: सर्वस्य मृत्युभयम् अस्ति = सर्वस्य मृत्युभयमस्ति ।

    Easy questions:

    1. Where has the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः been used in the verses?
    Answer: : The सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः has been used in the verses in the form दधति derived from √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धा + शप् + झि । By 3-1-68 कर्तरि शप्।
    = धा + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + झि । By 6-1-10 श्लौ।
    = ध + धा + झि । By 7-4-59 ह्रस्वः। ‘ध + धा’ gets the अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्।
    = ध + धा + अत् इ। By 7-1-4 अदभ्यस्तात् – The letter ‘झ्’ of an affix that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
    Note: Since ‘अत्’ is an आदेश: (substitute) in place of the letter ‘झ्’ of the affix ‘झि’ which has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च, ‘अत्’ also gets the विभक्ति-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘अत्’ from getting the इत्-सञ्ज्ञा।
    = ध ध् अति । By 6-4-112 श्नाभ्यस्तयोरातः – When followed by a सार्वधातुक-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्), the letter ‘आ’ of the affix ‘श्ना’ or of a reduplicated root (अभ्यस्तम्) is elided.
    (Note: Since the सार्वधातुक-प्रत्यय: ‘अति’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकम् अपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.)
    = दधति । By 8-4-54 अभ्यासे चर्च।

    2. Can you spot the affix ‘श’ in the verses?
    Answer: In the verses, the affix ‘श’ occurs in the form सृजति derived from the verbal root √सृज् (सृजँ विसर्गे ६. १५०).
    Please see answer to question 1 in the following comment for the derivation of the form सृजति –
    http://avg-sanskrit.org/2012/03/28/उत्स्रक्ष्ये-1as-लृँट्/#comment-3550

Leave a comment

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics