Home » Example for the day » राज्ञः mGS

राज्ञः mGS

Today we will look at the form राज्ञः mGs from श्रीमद्भागवतम् 4.8.10.

एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ।। ४-८-९ ।।
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ।। ४-८-१० ।।
न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति । न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः ।। ४-८-११ ।।

श्रीधर-स्वामि-टीका
तयोः प्रियाप्रियत्वे प्रपञ्चयन् ध्रुवचरित्रमाह पञ्चभिरध्यायैः । सुरुचेः पुत्रमुत्तमसंज्ञं लालयन् ।। ९ ।। तथा अङ्कारोहणं चिकीर्षमाणम् ।। १० ।। गर्वोक्तिमेवाह त्रिभिः – नेति । नृपतेर्धिष्ण्यमासनं नृपात्मजोऽपि भवान्नारोढुमर्हति ।। ११ ।।

Gita Press translation – On a certain day, while fondling Suruci’s son, prince Uttama, whom he had seated on his lap, the king (Uttānapāda) did not welcome Dhruva, who too sought to climb to his lap (9). To Dhruva, her co-wife’s son, thus striving, Suruci, who was exceedingly proud (of the king’s attentions), spitefully spoke (as follows), the king (quietly) listening :- (10) “O child, you are not fit to ascend the royal throne, in as much as, though sprung from the king’s loins, you were not conceived by me (11).

राज्ञः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘राजन्’।

(1) राजन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-38 षष्ठी चानादरे – A sixth case also (in addition to a seventh case affix) is used following a प्रातिपदिकम् (nominal stem) which denotes the one (agent/object) whose action (the timing of which is known) gives an indication of (the timing of) another action, provided there is a sense of disrespect/disregard (‘in spite of.’)
Note: In this sense, the genitive absolute is used more often than the locative absolute.

In the present example, the प्रातिपदिकम् (‘राजन्’) which denotes the agent (the king) whose action of शृण्वतः (listening) gives an indication of another action (सुरुचिः आह – Suruci spoke) and there is a sense of disrespect/disregard. Hence the conditions for applying the सूत्रम् 2-3-38 षष्ठी चानादरे are satisfied and the प्रातिपदिकम् (‘राजन्’) takes a sixth case affix. (It could have also taken a seventh case affix.)

(2) राजन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।
Note: The अङ्गम् ‘राजन्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) राज्न् + अस् । By 6-4-134 अल्लोपोऽनः – There is an elision of the letter ‘अ’ of ‘अन्’ when
i) the ‘अन्’ belongs to a अङ्गम् and
ii) the ‘अन्’ is (immediately) followed by a ‘स्वादि’ affix (ref. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌) which is not सर्वनामस्थानम् and which either begins with the letter ‘य्’ or a vowel (अच्)।

(4) राज्न् + अ: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(5) राज्ञः । By 8-4-40 स्तोः श्चुना श्चुः – When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

Questions:

1. The वृत्ति: of the सूत्रम् 2-3-38 षष्ठी चानादरे is – अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्त: । Commenting on this the तत्त्वबोधिनी says – केवलभावलक्षणे सप्तम्येव, अनादराधिक्ये तु षष्ठीसप्तम्याविति निष्कर्षः। Please explain.

2. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?

3. Which सूत्रम् prescribes the substitution ‘प्’ in the form आरोप्य?

4. From which verbal root is form गृहीत: (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे प्रथमा-एकवचनम्) derived?

5. Which कृत् affix is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘आसन’ (used in the form आसनम् (द्वितीया-एकवचनम्) in the commentary)?

6. How would you say this in Sanskrit?
“In spite of the father watching, the boy hit (his) brother.”

Easy questions:

1. Can you spot the augment अट् in the verses?

2. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?


1 Comment

  1. 1. The वृत्ति: of the सूत्रम् 2-3-38 षष्ठी चानादरे is – अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्त: । Commenting on this the तत्त्वबोधिनी says – केवलभावलक्षणे सप्तम्येव, अनादराधिक्ये तु षष्ठीसप्तम्याविति निष्कर्षः। Please explain.
    Answer: When the intent is only to describe the characteristic (लक्षणम्) of an action (भावः) only a seventh case affix should be used. If the additional meaning of disrespect (अनादरः) is to be conveyed, either a sixth case affix or a seventh case affix may be used. This is the conclusion.

    2. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?
    Answer: The सूत्रम् 6-4-16 अज्झनगमां सनि has been used in the form चिकीर्षमाणम् (प्रातिपदिकम् ‘चिकीर्षमाण’, पुंलिङ्गे द्वितीया-एकवचनम्)।

    Please see the following post for derivation of the सन्नन्त-धातुः ‘चिकीर्ष’ – http://avg-sanskrit.org/2012/06/27/

    चिकीर्ष + लँट् । By 3-2-123 वर्तमाने लट्।
    = चिकीर्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिकीर्ष + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the verbal root √कृ is उभयपदी। And by 1-3-62 पूर्ववत् सनः the सन्नन्त-धातुः ‘चिकीर्ष’ also becomes उभयपदी। Here ‘चिकीर्ष’ has taken the affix ‘शानच्’ which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम्।
    = चिकीर्ष + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चिकीर्ष मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = चिकीर्ष म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिकीर्षमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘चिकीर्षमाण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is an adjective. Here it is qualifying the masculine noun ‘ तनय’/’ध्रुव’ and hence declines like राम-शब्द:। द्वितीया-एकवचनम् is चिकीर्षमाणम्।

    3. Which सूत्रम् prescribes the substitution ‘प्’ in the form आरोप्य?
    Answer: The सूत्रम् 7-3-43 रुहः पोऽन्यतरस्याम् prescribes the substitution ‘प्’ in the form आरोप्य – derived from the causative form of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्गः ‘आङ्’।

    रुह् + णिच् । By 3-1-26 हेतुमति च।
    = रुह्/रुप् + णिच् । As per 7-3-43 रुहः पोऽन्यतरस्याम् – The ending letter (‘ह्’) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) optionally takes the letter ‘प्’ as a substitute when the affix ‘णि’ follows.
    = रुह्/रुप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रोहि/रोपि । By 7-3-86 पुगन्‍तलघूपधस्‍य च।
    ‘रोहि/रोपि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    रोहि/रोपि + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions आरोप्य (having seated) and लालयन् (fondling) is राजा। The earlier of the two actions is the action of seating which is denoted by ‘रोहि/रोपि’ and hence ‘रोहि/रोपि’ takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = आङ् + रोहि/रोपि + क्त्वा । ‘रोहि/रोपि + क्त्वा’ is compounded with ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = आङ् + रोहि/रोपि + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6). The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    = आ + रोहि/रोपि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Since the affix ‘य’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।) This allows 6-4-51 to apply in the next step.
    = आ रोह्/रोप् + य । By 6-4-51 णेरनिटि।
    = आरोह्य/आरोप्य । ‘आरोह्य/आरोप्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।

    आरोह्य/आरोप्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आरोह्य/आरोप्य । By 2-4-82 अव्ययादाप्सुपः।

    4. From which verbal root is form गृहीत: (प्रातिपदिकम् ‘गृहीत’, पुंलिङ्गे प्रथमा-एकवचनम्) derived?
    Answer: The प्रातिपदिकम् ‘गृहीत’ is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).

    Please see the following post for the derivation of the प्रातिपदिकम् ‘गृहीत’ – http://avg-sanskrit.org/2012/11/21/गृहीतः-mns/

    5. Which कृत् affix is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘आसन’ (used in the form आसनम् (द्वितीया-एकवचनम्) in the commentary)?
    Answer: The कृत् affix ‘ल्युट्’ is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘आसन’ – derived from the verbal root √आस् (आसँ उपवेशने २. ११).

    Please see answer to question 6 in the following comment for derivation of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘आसन’ – http://avg-sanskrit.org/2014/01/02/उच्चैः-ind/#comment-34900

    6. How would you say this in Sanskrit?
    “In spite of the father watching, the boy hit (his) brother.”
    Answer: पितुः पश्यतः बालकः भ्रातरम् अताडयत् = पितुः पश्यतो बालको भ्रातरमताडयत्।

    Easy questions:
    1. Can you spot the augment अट् in the verses?
    Answer: The augment अट् occurs in the verses in the form अभ्यनन्दत – derived from the verbal root √नन्द् (टुनदिँ समृद्धौ १. ७०).

    The ‘टु’ at the beginning of ‘टुनदिँ’ gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The letter ‘इ’ at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this verbal root is an इदित् (has the letter ‘इ’ as a इत्) which allows 7-1-58 to apply below. Both the ‘टु’ and the ‘इ’ take लोप: by 1-3-9 तस्य लोपः and only ‘नद्’ remains.
    = न नुँम् द् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the ‘6-4-1 अङ्गस्य’ अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of ‘धातोः’ in 7-1-58 is taken as an indication that this rule is to be applied as soon as the verbal root is taken for use from the धातु-पाठ: – without waiting for any other operation.
    = न न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नंद् । By 8-3-24 नश्चापदान्तस्य झलि।
    = नन्द् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नन्द् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = नन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नन्द् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, a परस्मैपदम् affix should be used here. But instead the आत्मनेपदम् affix ‘त’ has been used irregularly.
    = नन्द् + शप् + त । By 3-1-68 कर्तरि शप्।
    = नन्द् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् नन्दत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘अट्’ joins at the beginning of the अङ्गम्।
    = अनन्दत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘अभि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अनन्दत = अभ्यनन्दत । By 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?
    Answer: The सूत्रम् 7-3-119 अच्च घेः has been used in the form कुक्षौ (पुंलिङ्ग-प्रातिपदिकम् ‘कुक्षि’, सप्तमी-एकवचनम्)।

    कुक्षि + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘कुक्षि’ has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। This allows 7-3-119 to apply below.
    = कुक्ष + औ । By 7-3-119 अच्च घे: – Following a short ‘इ’ or short ‘उ’ ending अङ्गम्, the affix ‘ङि’ is replaced by ‘औ’ and the (ending letter ‘इ’ or ‘उ’ of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short ‘अ’।
    = कुक्षौ । By 6-1-88 वृद्धिरेचि।

Leave a comment

Your email address will not be published.

Recent Posts

November 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics