Home » Example for the day » मलयात् m-Ab-s

मलयात् m-Ab-s

Today we will look at the form मलयात् m-Ab-s from रघुवंशम् verse 13-2.

वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 13-2॥

टीका हे वैदेहि, सीते, आ मलयाद् मलयपर्यन्तम् । ‘2-3-10 पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । ‘5-2-99 फेनादिलच् च’ इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशिम्छायापथेन विभक्तं शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्आकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम – ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।

Translation – ‘O Princess of Videha, look at the foamy ocean [mass of waters] divided by my bridge [right] up to the Malaya [mountain], like the sky [divided] by the milky way, clear in the autumnal season [and] with the charming stars brought to view.

मलयात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘मलय’।

(1) मलय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-10 पञ्चम्यपाङ्परिभिः – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’/’आङ्’ used as a कर्मप्रवचनीय:। In the present example ‘मलय’ is co-occurring with ‘आङ्’ which has the designation कर्मप्रवचनीय: here as per 1-4-89 आङ् मर्यादावचने – The term ‘आङ्’ gets the designation कर्मप्रवचनीय: when used in the meaning of ‘up to (but excluding) a limit.’ Note: The ending consonant ‘ङ्’ of ‘आङ्’ is a इत् as per 1-3-3 हलन्त्यम् and is elided by 1-3-9 तस्य लोपः
Note: वचनग्रहणादभिविधावपि – The mention of ‘वचन’ in the सूत्रम् tells us that ‘आङ्’ gets the designation कर्मप्रवचनीय: even when used in the meaning of अभिविधौ – ‘up to (and including) a limit.’
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:।

(2) मलय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) मलयात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Which सूत्रम् justifies the use of a third case affix in मत्सेतुना and छायापथेन?

2. From which verbal root is the प्रातिपदिकम् ‘प्रसन्न’ (used in the compound शरत्प्रसन्नम् in the verse) derived?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ग्रहण’ (used in the compound मद्ग्रहणम् in the commentary)?

4. Can you spot two places in the commentary where the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used?

5. How would you say this in Sanskrit?
“I have studied the Aṣṭādhyāyī up to the sixth chapter.” Use the adjective प्रातिपदिकम् ‘षष्ठ’ for ‘sixth.’

6. How would you say this in Sanskrit?
“Dhṛtarāṣṭra was blind from birth.”

Easy questions:

1. Where has the सूत्रम् 6-4-105 अतो हेः been used in the verse?

2. Which सूत्रम् prescribes the substitution ‘ए’ in the form (हे) सीते?


1 Comment

  1. 1. Which सूत्रम् justifies the use of a third case affix in मत्सेतुना and छायापथेन?
    Answer: The third case affix in मत्सेतुना (पुंलिङ्ग-प्रातिपदिकम् ‘मत्सेतु’, तृतीया-एकवचनम्) and छायापथेन (पुंलिङ्ग-प्रातिपदिकम् ‘छायापथ’, तृतीया-एकवचनम्) is justified by the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used to denote कर्ता (the doer of the action) as well as करणम् (the instrument of the action) provided the doer/instrument has not been expressed otherwise.

    2. From which verbal root is the प्रातिपदिकम् ‘प्रसन्न’ (used in the compound शरत्प्रसन्नम् in the verse) derived?
    Answer: The प्रातिपदिकम् ‘प्रसन्न’ is derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्गः ‘प्र’ ।

    Please see answer to question 5 in the following comment for derivation of the प्रातिपदिकम् ‘प्रसन्न’ – http://avg-sanskrit.org/2014/03/27/पुष्पैः-nip/#comment-35034

    3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ग्रहण’ (used in the compound मद्ग्रहणम् in the commentary)?
    Answer: The कृत् affix ल्युट् is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘ग्रहण’ – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).

    ग्रह् + ल्युट् । By 3-3-115 ल्युट् च – (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.
    = ग्रह् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ग्रह् + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = ग्रहण । By 8-4-1 रषाभ्यां नो णः समानपदे, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘ग्रहण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Can you spot two places in the commentary where the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used in the commentary in the form क्षिप्रकारी (प्रातिपदिकम् ‘क्षिप्रकारिन्’, पुंलिङ्गे प्रथमा-एकवचनम्) and in the commentary in the form चक्रमध्यवर्ती (प्रातिपदिकम् ‘चक्रमध्यवर्तिन्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    क्षिप्रं करोति तच्छीलः = क्षिप्रकारी।
    ‘कारिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे ८. १०).
    The (compound) प्रातिपदिकम् ‘क्षिप्रकारिन्’ is derived as follows:
    क्षिप्र + ङस् + कृ + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘क्षिप्र + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति। (This is what is called as कृद्योगे षष्ठी)।
    = क्षिप्र + ङस् + कृ + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = क्षिप्र + ङस् + कर् + इन् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = क्षिप्र + ङस् + कार् + इन् । 7-2-116 अत उपधायाः।
    We form a compound between ‘क्षिप्र + ङस्’ (which is the उपपदम्) and ‘कारिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘क्षिप्र + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘क्षिप्र + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘क्षिप्र + ङस् + कारिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows us to apply 2-4-71 in the next step.
    = क्षिप्र + कारिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = क्षिप्रकारिन् ।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    क्षिप्रकारिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = क्षिप्रकारिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = क्षिप्रकारीन् + स् । By 6-4-13 सौ च।
    = क्षिप्रकारीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now ‘क्षिप्रकारीन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = क्षिप्रकारी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    चक्रमध्ये वर्तते तच्छीलः = चक्रमध्यवर्ती।
    ‘वर्तिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२).
    The (compound) प्रातिपदिकम् ‘चक्रमध्यवर्तिन्’ is derived as follows:
    चक्रमध्य + ङि + वृत् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘चक्रमध्य + ङि’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = चक्रमध्य + ङि + वृत् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = चक्रमध्य + ङि + वर्त् + इन् । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    We form a compound between ‘चक्रमध्य + ङि’ (which is the उपपदम्) and ‘वर्तिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘चक्रमध्य + ङि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘चक्रमध्य + ङि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘चक्रमध्य + ङि + वर्तिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows us to apply 2-4-71 in the next step.
    = चक्रमध्य + वर्तिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = चक्रमध्यवर्तिन् ।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    चक्रमध्यवर्तिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = चक्रमध्यवर्तिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = चक्रमध्यवर्तीन् + स् । By 6-4-13 सौ च।
    = चक्रमध्यवर्तीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now ‘चक्रमध्यवर्तीन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = चक्रमध्यवर्ती । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    5. How would you say this in Sanskrit?
    “I have studied the Aṣṭādhyāyī up to the sixth chapter.” Use the adjective प्रातिपदिकम् ‘षष्ठ’ for ‘sixth.’
    Answer: अहम् आ षष्ठात् अध्यायात् अष्टाध्यायीम् अधीतवान् = अहमा षष्ठादध्यायादष्टाध्यायीमधीतवान्।

    6. How would you say this in Sanskrit?
    “Dhṛtarāṣṭra was blind from birth.”
    Answer: धृतराष्ट्रः आ जन्मनः अन्धः बभूव = धृतराष्ट्र आ जन्मनोऽन्धो बभूव।

    Easy questions:

    1. Where has the सूत्रम् 6-4-105 अतो हेः been used in the verse?
    Answer: The सूत्रम् 6-4-105 अतो हेः has been used in the form पश्य – derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३). As per 6-4-105, there is an elision of the affix ‘हि’ when it follows an अङ्गम् ending in the letter ‘अ’।
    Please see answer to question 1 in the following comment for derivation of the form पश्य – http://avg-sanskrit.org/2012/05/14/निरभिदत्-3as-लुँङ्/#comment-3718

    2. Which सूत्रम् prescribes the substitution ‘ए’ in the form (हे) सीते?
    Answer: The सूत्रम् 7-3-106 सम्बुद्धौ च prescribes the substitution ‘ए’ in the form (हे) सीते (स्त्रीलिङ्ग-प्रातिपदिकम् ‘सीता’, सम्बुद्धिः)।
    (हे) सीता + सुँ । By 4-1-2 स्वौजसमौट्…। ‘सुँ’ get the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः।
    = (हे) सीता + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) सीते + स् । By 7-3-106 सम्बुद्धौ च – A अङ्गम् (base) ending in the feminine affix ‘आप्’ takes the letter ‘ए’ as a substitute when followed by a सम्बुद्धिः affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘आ’ of the अङ्गम् is substituted by the letter ‘ए’।
    = (हे) सीते । By 6-1-69 एङ् ह्रस्वात् सम्बुद्धेः।

Leave a comment

Your email address will not be published.

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics