Home » 2014 » July » 03

Daily Archives: July 3, 2014

पितुः m-Ab-s

Today we will look at the form पितुः m-Ab-s from श्रीमद्भागवतम् 2.1.8.

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ।। २-१-७ ।।
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् ।। २-१-८ ।।

श्रीधर-स्वामि-टीका
तत्र सदाचारं प्रमाणयति – प्रायेणेति । विधिषेधतो विधिनिषेधाभ्यां निवृत्ता नैर्गुण्ये ब्रह्मणि स्थिता अपि । स्म प्रसिद्धम् ।। ७ ।। किमिदमपूर्वं कथयसि, सत्यम्, अत्यपूर्वमेवेदमित्याह । इदं भगवत्प्रोक्तं तन्नामैकप्रधानं पुराणं ब्रह्मसंमितं सर्ववेदतुल्यम् । यद्वा ब्रह्म सम्यक् मितं येन । कुतस्त्वया प्राप्तमत आह – अधीतवानिति । द्वैपायनात्पितुः । कदा । द्वापरादौ द्वापरः आदिर्यस्य कालस्य तस्मिन् द्वापरान्ते इत्यर्थः । शन्तनुसमकाले व्यासावतारप्रसिद्धेः ।। ८ ।।

Gita Press translation – Even ascetics, O king, that are established in the Absolute and have reached beyond the sphere of injunctions and inhibitions generally delight in discoursing the virtues of Śrī Hari (7). This Purāṇa, which is known by the name of Bhāgavata and is as sacred as the Vedas, I studied towards the end of the Dwāpara age, from my father, sage Dwaipāyana (Vyāsa) (8).

पितुः is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘पितृ’।

(1) पितृ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 1-4-29 आख्यातोपयोगे – The कारकम् (participant in the action) which denotes a teacher/instructor from whom a student formally (observing the proper rules of conduct) receives knowledge is designated as अपादानम्। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) पित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) पित् उ + स् । By 6-1-111 ऋत उत्‌ – The short ‘उ’ is a single substitute in the place of the short ‘ऋ’ and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’।

(4) पित् उर् + स् । By 1-1-51 उरण् रपरः – In the place of the ऋवर्ण: (letter ‘ऋ’ or ‘ॠ’) if a अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter. Note: ‘पित् उर् + स्’ has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows the सूत्रम् 8-2-23 to apply in the next step.

(5) पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य – Following a रेफः (the letter ‘र्’), the लोपः elision ordained for the last member of a संयोगः (conjunct), happens only for the letter ‘स्’।

(6) पितु: । By 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Commenting on the सूत्रम् 1-4-29 आख्यातोपयोगे (used in step 1) the सिद्धान्तकौमुदी says – उपयोगे किम्? नटस्य (गाथां) शृणोति। Please explain.

2. Which वार्तिकम् justifies the use of a third case affix in the form प्रायेण used in the verses?

3. Can you spot the affix ‘क’ in the verses?

4. Which कृत् affix is used to get the form अधीतवान् (प्रातिपदिकम् ‘अधीतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

5. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the commentary?

6. How would you say this in Sanskrit?
“I studied the BhagavadGītā from (my) father.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘अन्त्’ in the form रमन्ते?

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics