Home » 2014 » July » 10

Daily Archives: July 10, 2014

सूर्यात् m-Ab-s

Today we will look at the form सूर्यात् m-Ab-s from श्रीमद्भागवतम् 4.31.15.

यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ।। ४-३१-१४ ।।
यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन्प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः ।। ४-३१-१५ ।।

श्रीधर-स्वामि-टीका
किंच नानाकर्मभिस्तत्तद्देवताप्रीतिनिमित्तान्यपि फलानि हरिप्रीत्या भवन्ति केवलं तत्तद्देवताराधनेन तु न किंचिदिति सदृष्टान्तमाह – यथेति । मूलात्प्रथमविभागा: स्कन्धा: । तद्विभागा भुजाः । तेषामप्युपशाखाः । उपलक्षं पत्रपुष्पादयोऽपि तृप्यन्ति, नतु मूलसेकं विना ताः स्वस्वनिषेचनेन । प्राणस्योपहारो भोजनं तस्मादेवेन्द्रियाणां तृप्तिः, नतु तत्तदिन्द्रियेषु पृथक्पृथगन्नलेपनेन । तथाच्युताराधनमेव सर्वदेवताराधनं न पृथगित्यर्थः ।। १४ ।। कुतः सर्वमूलत्वादिति सदृष्टान्तान्तरमाह । यथैव वारो जलानि वर्षाकाले सूर्यादुद्भवन्ति ग्रीष्मे तस्मिन्नेप्रविशन्ति । अस्याप्रसिद्धत्वेन दृष्टान्तान्तरमाह – यथा भूतानि भूमाविति । गुणप्रवाहश्चेतनाचेतनात्मकः प्रपञ्चः ।। १५ ।।

Gita Press translation – Even as the stem, boughs and side-branches of a tree are nourished by watering its roots and just as all the Indriyas (the senses of perception as well as the organs of action) are nourished by sustaining life through food, so by offering worship to the immortal Lord all are worshipped (14). Even as water (in the form of rain-drops) emanates from (the rays of) the sun during the rainy season and returns to the same source in the dry season and just as (the physical bodies of all) mobile and immobile creatures evolve from the earth and return to the earth, so does this animate and inanimate creation (which is product of Matter) proceeds from Śrī Hari and returns to Him (15).

सूर्यात् is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘सूर्य’।

(1) सूर्य + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-31 भुवः प्रभवः – The कारकम् (participant in the action) which denotes the place of first appearance of the agent of (the action of) being is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) सूर्य + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) सूर्यात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-31 भुवः प्रभवः been used in the last fifteen verses of Chapter Eight of the गीता?

2. The term भुवः used in the सूत्रम् 1-4-31 भुवः प्रभवः is षष्ठी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘भू’। Commenting on this the तत्त्वबोधिनी says – संपदादित्वाद्भावे क्विप्। Please explain.

3. Commenting further on the सूत्रम् 1-4-31 भुवः प्रभवः the तत्त्वबोधिनी says – पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमनुवर्तते स्वरितत्वात्। Please explain.

4. Which कृत् affix is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ (used in the compound अच्युतेज्या in the verses)?

5. Which सूत्रम् justifies the use of a second case affix in the form मूलसेकम् used in the commentary?

6. How would you say this in Sanskrit?
“The Gaṅgā emanates (first appears) from the Himālaya.”

Easy questions:

1. Where has the सूत्रम् 3-1-69 दिवादिभ्यः श्यन् been used in the verses?

2. Can you spot the affix ‘श’ in the verses?

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics