Home » Example for the day » आत्मजाय mDs

आत्मजाय mDs

Today we will look at the form आत्मजाय mDs from शिशुपालवधम् 15-68.

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ।। १५-६८ ।।

टीकागृहमिति ।। निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवर्तिन इत्यर्थः । ‘त्रिषु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा’ इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः किंच जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुक्रुधुः । सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चक्रुरित्यर्थः । ‘1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इत्यादिना संप्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ।।

Translation – The Pāṇdavas, who by nature dealt favorably towards others and whose mind was graced by forgiveness, out of compassion didn’t somehow get angry with their aunt’s (mother’s sister’s)  son (Śiśupāla) who had come to their home (as a guest.)

आत्मजाय is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘आत्मज’।

‘आत्मज’ (son) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – When the verbal root √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √ईर्ष्य् (ईर्ष्यँ ईर्ष्यार्थ: १. ५८८) or √असूय (derived by using 3-1-27 कण्ड्वादिभ्यो यक्) or a synonym of any one of these is employed, that कारकम् (participant in the action) against whom the ‘anger’ is directed gets the designation सम्‍प्रदानम् (recipient.)

(1) आत्मज + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) आत्मज + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) आत्मजाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Commenting on the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः the सिद्धान्तकौमुदी says – यं प्रति कोप: किम्? भार्यामीर्ष्यति मैनामन्यो द्राक्षीदिति। Please explain.

2. Which सूत्रम् justifies the use of a third case in the form कृपया used in the verse?

3. Can you spot the affix ‘ड’ in the verse?

4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the commentary?

5. From which verbal root is the feminine प्रातिपदिकम् ‘जिघांसा’ (used in the form जिघांसाम् in the commentary) derived?

6. How would you say this in Sanskrit?
“You get angry with me for no reason.” Paraphrase to “Without reason you get angry with me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘च्’ in the form चुकुपु:?

2. From which verbal root is संकीर्यते (used in the commentary) derived?


Leave a comment

Your email address will not be published.

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics