Home » 2014 » May » 08

Daily Archives: May 8, 2014

युद्धाय mDs

Today we will look at the form युद्धाय mDs from श्रीमद्भगवद्गीता verse 2.38.

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।। २-३८ ।।
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।। २-३९ ।।

श्रीधर-स्वामि-टीका
यदप्युक्तं ‘पापमेवाश्रयेदस्मान्’ इति तत्राह – सुखदुःखे इति । सुखदुःखे समे कृत्वा, तथा तयोः कारणभूतौ यौ लाभालाभावपि, तयोरपि कारणभूतौ जयाजयावपि समौ कृत्वा एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व सन्नद्धो भव । सुखाद्यभिलाषं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्यर्थः ।। ३८ ।। उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति – एषा त इति । सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति संख्या सम्यग्ज्ञानं तस्मिन्प्रकाशमानमात्मतत्त्वं सांख्यं तस्मिन्करणीया बुद्धिरेषावाभिहिता । एवमभिहितायामपि सांख्यबुद्धौ तव चेदात्मतत्त्वमपरोक्षं न संभवति तर्ह्यन्तःकरणशुद्धिद्वाराऽत्मतत्त्वापरोक्षार्थं कर्मयोगे त्विमां बुद्धिं शृणुयया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन शुद्धान्तःकरणः सन् तत्प्रसादप्राप्तापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ।। ३९ ।।

Translation – Treating alike victory and defeat, gain and loss, pleasure and pain, get ready for the battle; fighting thus you will not incur sin (38). Arjuna, this attitude of mind has been presented to you from the point of view of Jñānayoga; now hear the same as presented from the standpoint of Karmayoga (the Yoga of selfless action). Equipped with this attitude of mind, you will be able to throw off completely the shackles of Karma (39).

युद्धाय is चतुर्थी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘युद्ध’।

‘युद्ध’ (‘battle’) gets the designation सम्‍प्रदानम् (recipient) by the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् – That कारकम् (participant in the action) for (aiming at) whom/which the doer does an action is also called सम्‍प्रदानम् (recipient.) In the present example, ‘युद्ध’ (‘battle’) is that for which the action of ‘युज्यस्व’ (‘get ready’) is done.

(1) युद्ध + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) युद्ध + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) युद्धाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् been used in the last twenty-five verses of Chapter Two of the गीता?

2. Commenting on the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् the तत्त्वबोधिनी says – क्रियाया: कृत्रिमकर्मत्वाभावात् तयाभिप्रेयमाणस्य सूत्रेण सञ्ज्ञा न प्राप्नोतीति वचनम्। Please explain.

3. Which सूत्रम् prescribes the substitution ‘हि’ in the form अभिहिता used in the verses? Which सूत्रम् prescribes the substitution ‘हि’ in the form हित्वा used in the commentary?

4. Can you spot the augment ‘मुँक्’ in the commentary?

5. Why doesn’t the सूत्रम् 8-2-31 हो ढः apply in the form सन्नद्ध: used in the commentary?

6. How would you say this in Sanskrit?
“Seeing the army of the monkeys approaching Laṅkā, Rāvaṇa got ready for war.” Use the verbal root √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘आङ् (आ)’ for ‘to approach.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘व्’ in the form युज्यस्व?

2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics