Home » 2014 » May » 22

Daily Archives: May 22, 2014

भर्त्रे mDs

Today we will look at the form भर्त्रे mDs from रघुवंशम् verse 16-42.

वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६-४२ ॥

टीकासः मैथिलेयः कुशः पुराणशोभां पूर्वशोभाम् अधिरोपितायां तस्यां रघूणां वसतौ अयोध्यायां वसन्दिवः भर्त्रे देवेन्द्राय तथा अलकेश्वराय कुबेराय अपि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः । ‘1-4-36 स्पृहेरीप्सितः’ इति संप्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।।

Translation – Living in that capital city of the Raghus which had her ancient glory restored, Kuśa (the son of the princess of Mithilā) did not long for (the position of) the Lord of Heaven or Kubera, the Lord of Alakā.

भर्त्रे is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘भर्तृ’।

‘भर्तृ’ (the Lord) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-36 स्पृहेरीप्सितः – When the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०) is employed, that कारकम् (participant in the action) which is desired (by the agent) gets the designation सम्‍प्रदानम् (recipient.)

(1) भर्तृ + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) भर्तृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) भर्त्रे । By 6-1-77 इको यणचि

Questions:

1. In which other word (besides भर्त्रे) in the verses has the सूत्रम् 1-4-36 स्पृहेरीप्सितः been used?

2. Commenting on the सूत्रम् 1-4-36 स्पृहेरीप्सितः the सिद्धान्तकौमुदी says – ईप्सित: किम्? पुष्पेभ्यो वने स्पृहयति। Please explain.

3. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

4. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘शोभा’ (used as part of the compound पुराणशोभाम्) in the verses? Hint: The विग्रह: is शोभयतीति शोभा।

5. Which सूत्रम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम्?

6. How would you say this in Sanskrit?
“Everyone longs for happiness.”

Easy questions:

1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?

2. Can you spot the affix यक् in the commentary?

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics