Home » 2014 » May » 05

Daily Archives: May 5, 2014

अपात्रेभ्यः mDp

Today we will look at the form अपात्रेभ्यः mDp from श्रीमद्भागवद्गीता 17.22.

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ।। 17-22 ।।

श्रीधर-स्वामि-टीका
तामसं दानमाह – अदेशेति । अदेशे अशुचिस्थाने, अकाले अशौचसमये, अपात्रेभ्यो यद्दानं दीयते । देशकालपात्रसंपत्तावपि असत्कृतं पादप्रक्षालनादिसत्कारशून्यम्, अवज्ञातं तिरस्कारयुक्तं । एवंभूतं दानं तामसमुदाहृतम् ।। २२ ।।

Gita Press translation – A gift which is made without good grace and in a disdainful spirit, out of time and place, and to undeserving persons, is said to be Tāmasika. (22)

अपात्रेभ्यः is पुंलिङ्गे चतुर्थी-बहुवचनम् of the प्रातिपदिकम् ‘अपात्र’।

‘अपात्र’ (‘undeserving person’) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् – That कारकम् (participant in the action) whom the doer wishes to connect/endow with the object of an action is called सम्‍प्रदानम् (recipient.)
*Note: As per the वृत्ति:, in order for this सूत्रम् to apply the action has to be that of giving. But according to the महाभाष्यम् we may apply this सूत्रम् even when the action is other than that of giving.

(1) अपात्र + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(2) अपात्रे + भ्यस् । By 7-3-103 बहुवचने झल्येत् – the ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(3) अपात्रेभ्य: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the combination of rules 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् and 2-3-13 चतुर्थी सम्प्रदाने been used in the first ten verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् the तत्त्वबोधिनी says – दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव ‘रजकस्य वस्त्रं ददाति’ इत्यादौ न भवति। Please explain.

3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – भाष्यमते तु नान्वर्थतायामाग्रहः ‘खण्डिकोपाध्यायः शिष्याय चपेटां ददाति’ इत्यादिप्रयोगात्। Please explain.

4. How would you say this in Sanskrit?
“The teacher gave us the answer to this question.”

5. How would you say this in Sanskrit?
“Śrī Rāma gave his (own) (two) sandals to Bharata.”

6. How would you say this in Sanskrit?
“Give me some water.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ई’ in the form दीयते?

2. In the verses can you spot two words in which the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ has been used?

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics