Home » Example for the day » ब्रह्मावर्तम् mAs

ब्रह्मावर्तम् mAs

Today we will look at the form ब्रह्मावर्तम् mAs from श्रीमद्भागवतम् 3.21.25

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः । ब्रह्मावर्तं योऽधिवसञ्शास्ति सप्तार्णवां महीम् ।। ३-२१-२५ ।।
स चेह विप्र राजर्षिर्महिष्या शतरूपया । आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ।। ३-२१-२६ ।।
आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम् । मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ।। ३-२१-२७ ।।

श्रीधर-स्वामि-टीका
विख्यातं मङ्गलमभ्युदयः सदाचारादिलक्षणं यस्य ।। २५ ।। हे विप्रमहिष्या सह ।। २६ ।।। २७ ।।

Gita Press translation “(You know) Emperor Swāyambhuva Manu (son of Brahmā), who is celebrated for his righteous acts, rules over the earth bounded by the seven oceans, having his seat in Brahmāvarta (79). Accompanied by his spouse, Queen Śatarūpā, that royal sage, who knows the secret of Dharma (right conduct), will come to see you, O holy Brāhmaṇa, the day after tomorrow and will give away his dark-eyed daughter – who has attained the marriageable age, is possessed of a noble character and commendable virtues and is on the look-out for a match – to you, who are (in everyway) worthy of her, O lord of created beings (26-27).”

Verse 25 has previously appeared in the following post – http://avg-sanskrit.org/2011/01/10/सम्राट्-mns/

ब्रह्मावर्तम् is द्वितीया-एकवचनम् of the masculine प्रातिपदिकम् ‘ब्रह्मावर्त’।

‘ब्रह्मावर्त’ gets the कर्म-सञ्ज्ञा by 1-4-48 उपान्वध्याङ्वसः – That कारकम् (participant in the action) which is the location of the action denoted by the verbal root √वस् (वसँ निवासे १. ११६०) along with the prefix ‘उप’ or ‘अनु’ or ‘अधि’ or ‘आङ्’ is designated as कर्म।

See question 2.

In the current example verbal root √वस् along with the prefix ‘अधि’ (in the form अधिवसन्) is associated with the प्रातिपदिकम् ‘ब्रह्मावर्त’। This allows ‘ब्रह्मावर्त’ to get the कर्म-सञ्ज्ञा by 1-4-48.

(1) ब्रह्मावर्त + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘ब्रह्मावर्त’ has the कर्म-सञ्ज्ञा by 1-4-48 उपान्वध्याङ्वसः, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) ब्रह्मावर्तम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. The सूत्रम् 1-4-48 उपान्वध्याङ्वसः is a अपवाद: (exception) to which सूत्रम्?

2. In the सिद्धान्तकौमुदी the वृत्ति: of the सूत्रम् 1-4-48 says – उपादिपूर्वस्य वसतेराधार: कर्म स्यात्। Commenting on the वृत्ति: the तत्त्वबोधिनी says – लुग्विकरणादलुग्विकरणं बलीय इति ‘वस निवासे’ इति भौवादिक एव गृह्यते, न तु ‘वस आच्छादने’ इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह – उपादिपूर्वस्य वसतेरिति। Please explain.

3. Can you spot the affix ‘ड’ in the verses?

4. Why is मृगयन्तीम् a आर्ष-प्रयोग: (an irregular grammatical usage)?

5. Where has the सूत्रम् 3-2-168 सनाशंसभिक्ष उः been used in the verses?

6. How would you say this in Sanskrit?
“The Lord rules over the entire world, having his seat in everyone’s heart.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. Which सूत्रम् prescribes the affix ‘स्य’ in आयास्यति and दास्यति?


1 Comment

  1. 1. The सूत्रम् 1-4-48 उपान्वध्याङ्वसः is a अपवाद: (exception) to which सूत्रम्?
    Answer: The सूत्रम् 1-4-48 उपान्वध्याङ्वसः is a अपवाद: to the सूत्रम् 1-4-45 आधारोऽधिकरणम् which would have assigned the designation अधिकरणम् to the location of the action.

    2. In the सिद्धान्तकौमुदी the वृत्ति: of the सूत्रम् 1-4-48 says – उपादिपूर्वस्य वसतेराधार: कर्म स्यात्। Commenting on the वृत्ति: the तत्त्वबोधिनी says – लुग्विकरणादलुग्विकरणं बलीय इति ‘वस निवासे’ इति भौवादिक एव गृह्यते, न तु ‘वस आच्छादने’ इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह – उपादिपूर्वस्य वसतेरिति। Please explain.
    Answer: The form वसते: used in the वृत्ति: is षष्ठी-एकवचनम् of ‘वसति’। The form वसति is derived by adding the affix श्तिप् to the verbal root √वस् (वसँ निवासे १. ११६०) as follows –
    वस् + श्तिप् । By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (under 3-3-108) – The affix इक् as also the affix श्तिप् may be used by पाणिनि: to make reference to a धातु: (verbal root.)
    = वस् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वस् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = वस् + अ + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वसति ।
    Note: If the affix श्तिप् were to be added to the verbal root √वस् (वसँ आच्छादने २. १३) we would get the form वस्ति (and not वसति।)

    Hence the वृत्ति: is telling us that the verbal root √वस् referred to in the सूत्रम् 1-4-48 उपान्वध्याङ्वसः is वसँ निवासे १. ११६० and not वसँ आच्छादने २. १३. This is deduced by the परिभाषा – लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य – When there is a doubt as to whether a term that may be employed in grammar should denote a verbal root which is लुग्विकरण: (i.e. a verbal root from the अदादि-गण: following which the affix शप् takes the लुक् elision) or a verbal root which is अलुग्विकरण: (has a विकरण: other than लुक्), or both verbal roots, then that term should be taken to denote only that verbal root which is अलुग्विकरण: (or in other words a verbal root which belongs to any गण: except the अदादि-गण:)।
    The verbal root वसँ आच्छादने २. १३ belongs to the अदादि-गण: and hence it is लुग्विकरण:। On the other hand the verbal root वसँ निवासे १. ११६० belongs to the भ्वादि-गण: and hence it is अलुग्विकरण:। Its विकरण: is शप् and not लुक्। Therefore as per the above परिभाषा we conclude that the verbal root √वस् referred to in the सूत्रम् 1-4-48 उपान्वध्याङ्वसः is वसँ निवासे १. ११६० and not वसँ आच्छादने २. १३.
    Note: लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य is परिभाषा #९० in the परिभाषेन्दुशेखर: (composed by नागेश:)।

    3. Can you spot the affix ‘ड’ in the verses?
    Answer: The affix ‘ड’ occurs in the form आत्मजाम् (प्रातिपदिकम् ‘आत्मजा’, स्त्रीलिङ्गे द्वितीया-एकवचनम्) and it is also used in the प्रातिपदिकम् ‘प्रजा’ (part of the compound प्रजापतिसुतः)

    आत्मनो जाता = आत्मजा – (Daughter) Born out of self.

    ‘ज’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The (compound) प्रातिपदिकम् ‘आत्मज’ is derived as follows:
    आत्मन् + ङसिँ + जन् + । By 3-2-98 पञ्चम्यामजातौ – When in composition with a पदम् which ends in the fifth (ablative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix ‘ड’ provided the verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.
    Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence ‘आत्मन् + ङसिँ’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = आत्मन् + ङसिँ + जन् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = आत्मन् + ङसिँ + ज् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = आत्मन् + ङसिँ + ज ।
    Now we form a compound between ‘आत्मन् + ङसिँ’ (which is the उपपदम्) and ‘ज’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘आत्मन् + ङसिँ’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘आत्मन् + ङसिँ’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.
    ‘आत्मन् + ङसिँ + ज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = आत्मन् + ज । By 2-4-71 सुपो धातुप्रातिपदिकयोः। Note: ‘आत्मन्’ now has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply below.
    = आत्म + ज । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
    = आत्मज ।

    The feminine प्रातिपदिकम् ‘आत्मजा’ is derived as follows –
    आत्मज + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = आत्मज + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आत्मजा । By 6-1-101 अकः सवर्णे दीर्घः। The feminine प्रातिपदिकम् ‘आत्मजा’ declines like रमा-शब्द:। द्वितीया-एकवचनम् is आत्मजाम्।

    The affix ‘ड’ is also used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रजा’। Please see the following post for the derivation – http://avg-sanskrit.org/2012/11/12/प्रजाः-fap/

    4. Why is मृगयन्तीम् a आर्ष-प्रयोग: (an irregular grammatical usage)?
    Answer: The form मृगयन्तीम् is a आर्ष-प्रयोगः because the affix ‘शतृँ’ (which has the designation परस्मैपदम् by 1-4-99 लः परस्मैपदम्) has been used here instead of the expected affix ‘शानच्’ (which has the designation आत्मनेपदम् by 1-4-100 तङानावात्मनेपदम्।) The grammatically correct form is मृगयमाणाम् (प्रातिपदिकम् ‘मृगयमाणा’, स्त्रीलिङ्गे द्वितीया-एकवचनम) – derived from the verbal root √मृग (मृग अन्वेषणे १०. ४४२) which belongs to the class of verbal roots called आगर्वीयाः (verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९)). As per the गणसूत्रम् ‘आ गर्वादात्मनेपदिनः’ (in the चुरादि-गण: of the धातुपाठ:) – The verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९) take आत्मनेपदम् affixes (only.)

    The प्रातिपदिकम् ‘मृगयमाणा’ is derived as follows –
    मृग + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मृग + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृग् + इ । By 6-4-48 अतो लोपः, when a आर्धधातुकम् affix follows, the letter ‘अ’ at the end of a अङ्गम् is elided if the अङ्गम् ends in the letter ‘अ’ at the time when the आर्धधातुकम् affix is prescribed.
    Note: The गुणादेशः by 7-3-86 पुगन्‍तलघूपधस्‍य च does not happen here because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – the letter ‘अ’) when it comes to an operation (गुण:) that would be performed to the left of it. Hence as far as 7-3-86 is concerned, the उपधा of the अङ्गम् is the letter ‘ग्’ and hence it cannot apply.
    = मृगि । ‘मृगि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मृगि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मृगि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगि + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। As per the गणसूत्रम् ‘आ गर्वादात्मनेपदिनः’ (in the चुरादि-गण: of the धातुपाठ:) – The verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९) take आत्मनेपदम् affixes (only.) As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’) is used here.
    = मृगि + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मृगि + शप् + आन । By 3-1-68 कर्तरि शप्‌।
    = मृगि + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मृगे + अ + आन । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मृगय + आन । By 6-1-78 एचोऽयवायावः।
    = मृगय मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = मृगय म् + आन = मृगयमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगयमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।
    ‘मृगयमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Now we add the appropriate स्त्रीप्रत्यय: (feminine affix) to get the feminine form –
    मृगयमाण + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = मृगयमाण + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृगयमाणा । By 6-1-101 अकः सवर्णे दीर्घः। The प्रातिपदिकम् ‘मृगयमाणा’ declines like रमा-शब्द:। द्वितीया-एकवचनम् is मृगयमाणाम्।

    5. Where has the सूत्रम् 3-2-168 सनाशंसभिक्ष उः been used in the verses?
    Answer: The सूत्रम् 3-2-168 सनाशंसभिक्ष उः has been used in the form दिदृक्षुः (प्रातिपदिकम ‘दिदृक्षु’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    ‘दिदृक्ष’ is a सन्नन्त-धातुः derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) as follows –
    दृश् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = दृश् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः। As per the सूत्रम् 1-2-10 हलन्ताच्च the affix सन् is a कित् (having the letter ‘क्’ as a इत्) here. Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = दृश् स् दृश् स । By 6-1-9 सन्यङोः।
    = द् अर् श् स् दृश् स । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = द दृश् स । By 7-4-60 हलादिः शेषः।
    = दि दृश् स । By 7-4-79 सन्यतः।
    = दि दृष् स । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = दि दृक् स । 8-2-41 षढोः कः सि।
    = दि दृक् ष = दिदृक्ष । By 8-3-59 आदेशप्रत्यययो:।
    ‘दिदृक्ष’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् ‘दिदृक्षु’ from the सन्नन्त-धातुः ‘दिदृक्ष’।
    दिदृक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix ‘उ’ is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
    i) any verbal root ending in the affix सन्
    ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः ‘आङ्’
    iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
    Note: ‘उ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = दिदृक्ष् + उ । By 6-4-48 अतो लोपः।
    = दिदृक्षु ।

    Since the affix ‘उ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘दिदृक्षु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। In the masculine gender it declines like गुरु-शब्द:। प्रथमा-एकवचनम् is दिदृक्षु:।

    6. How would you say this in Sanskrit?
    “The Lord rules over the entire world, having his seat in everyone’s heart.”
    Answer: भगवान् सर्वस्य हृदयम् अधिवसन् सम्पूर्णम् जगत् शास्ति = भगवान् सर्वस्य हृदयमधिवसन् सम्पूर्णं जगच्छास्ति।

    Easy questions:

    1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?
    Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः has been used in the form शास्ति – derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०).

    शास् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शास् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = शास् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = शास्ति । By 2-4-72 अदिप्रभृतिभ्यः शपः – The affix ‘शप्’ takes the ‘लुक्’ elision when following a verbal root belonging to the अदादि-गणः।

    2. Which सूत्रम् prescribes the affix ‘स्य’ in आयास्यति and दास्यति?
    Answer: The सूत्रम् 3-1-33 स्यतासी लृलुटोः prescribes the affix ‘स्य’ in आयास्यति and दास्यति।

    The form आयास्यति is derived from √या (या प्रापणे #२. ४४) preceded by the उपसर्गः ‘आङ्’।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    या + लृँट् । By 3-3-13 लृट् शेषे च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + स्य + ति । By 3-1-33 स्यतासी लृलुटोः – The affixes ‘स्य’ and ‘तासिँ’ are prescribed after a धातुः when followed by ‘लृँ’ (लृँट् or लृँङ्) or लुँट् respectively. Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यास्यति ।

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + यास्यति = आयास्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    Please see answer to question 3 in the following comment for derivation of the form दास्यति – http://avg-sanskrit.org/2012/07/04/लिप्सवः-mnp/#comment-3963

Leave a comment

Your email address will not be published.

Recent Posts

February 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
2425262728  

Topics