Home » SB » जैगीषव्योपदेशेन mIs

जैगीषव्योपदेशेन mIs

Today we will look at the form जैगीषव्योपदेशेन mIs from श्रीमद्भागवतम् 9.21.26.

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । स योगी गवि भार्यायां विष्वक्सेनमधात्सुतम् ∥ ९-२१-२५ ∥
जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्स्वनस्ततस्तस्माद्भल्लादो बार्हदीषवाः ∥ ९-२१-२६ ∥

श्रीधर-स्वामि-टीका
एव कृत्व्यां कृत्वीसंज्ञायां शुककन्यायां ब्रह्मदत्तं च जनयामास । तदुक्तं हरिवंशादिषु – ‘पराशरकुलोत्पन्नः शुको नाम महायशाः ।। व्यासादरण्यां संभूतो विधूमोऽग्निरिवोज्ज्वलन् ∥ स तस्यां पितृकन्यायां वीरिण्यां जनयिष्यति ∥ कृष्णं गौरप्रभं शंभुं तथा भूरिश्रुतं जयम् ∥ कन्यां कीर्तिमतीं षष्ठीं योगिनीं योगमातरम् ∥ ब्रह्मदत्तस्य जननीं महिषीमणुहस्य च ∥’ इति । यद्यपि शुक उत्पत्त्यैव विमुक्तसङ्गो निर्गतस्तथापि विरहातुरं व्यासमनुयान्तं दृष्ट्वा छायाशुकं निर्माय गतवांस्तदभिप्रायेणैव गार्हस्थ्यादिव्यवहार इत्यविरोधः । ब्रह्मदत्तो योगीगवि वाचि सरस्वत्याम् ∥ २५ ∥ स एव योगतन्त्रं चकारबार्हदीषवा बृहदिषोर्वंश्या इमे, दीर्घत्वमार्षम् ∥ २६ ∥

Gita Press translation – Through Kṛtvī, the daughter of Śuka, Nīpa begot (another son) Brahmadatta. The latter, (who was) a Yogī, begot through his wife Gau (Saraswatī), (a son named) Viṣwaksena (25). Inspired by the teachings of Jaigīṣavya, it is said, he produced a work on Yoga. From (the loins of) Viṣwaksena sprang up Udakswana and from him followed Bhallāda. These are the descendants of Bṛhadiṣu (26).

The above verses have previously appeared in the following post – अजीजनत्-3as-लुँङ्

जिगीषोर्गोत्रापत्यम् (पुमान्) = जैगीषव्यः – a (male) descendant (but not the son) of Jigīṣu

(1) जिगीषु ङस् + यञ् । By 4-1-105 गर्गादिभ्यो यञ् – Following a syntactically related पदम् in which the सन्धिः operations have been performed, and which ends in a sixth case affix and which has ‘गर्ग’ etc (listed in the गर्गादि-गण:) as its base, the तद्धित: affix ‘यञ्’ may be applied optionally to denote a descendant having the designation ‘गोत्र’ (ref: 4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌।)
Note: The अनुवृत्तिः of गोत्रे comes down into the सूत्रम् 4-1-105 from the सूत्रम् 4-1-98 गोत्रे कुञ्जादिभ्यश्च्फञ्।
As per 4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌ – The designation ‘गोत्र’ is assigned to a grandson/granddaughter onward when the intention is to express him/her as a descendant (अपत्यम्)।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(2) जिगीषु ङस् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘जिगीषु ङस् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) जिगीषु + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘यञ्’ is a ञित् (has the letter ‘ञ्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) जैगीषु + य । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘जैगीषु’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-146 ओर्गुणः to apply in the next step.

(5) जैगीषो + य । By 6-4-146 ओर्गुणः – When followed by a तद्धितः affix, the ending letter ‘उ’/’ऊ’ of a अङ्गम् which has the भ-सञ्ज्ञा (ref. 1-4-18 यचि भम्) takes the गुण: substitution (‘ओ’)।

(6) जैगीषव् + य । By 6-1-79 वान्तो यि प्रत्यये – When followed by an affix which begins with the letter ‘य्’, the letters ‘ओ’ and ‘औ’ are replaced by ‘अव्’ and ‘आव्’ respectively.

= जैगीषव्य ।

Now we form the compound प्रातिपदिकम् ‘जैगीषव्योपदेश’।
The लौकिक-विग्रह: is –
(7) जैगीषव्यस्योपदेशः = जैगीषव्योपदेशः – the teachings of Jaigīṣavya.
Note: The sixth case affix in जैगीषव्यस्य is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

अलौकिक-विग्रह: –
(8) जैगीषव्य ङस् + उपदेश सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(9) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘जैगीषव्य ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘जैगीषव्य ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘जैगीषव्य ङस् + उपदेश सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(10) जैगीषव्य + उपदेश । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(11) जैगीषव्योपदेश । By 6-1-87 आद्‍गुणः

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘जैगीषव्योपदेश’ is masculine since the latter member ‘उपदेश’ of the compound is masculine. The compound declines like राम-शब्द:। The विवक्षा is तृतीया-एकवचनम्।

(12) जैगीषव्योपदेश + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(13) जैगीषव्योपदेश + इन । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘टा’ is replaced.

(14) जैगीषव्योपदेशेन । By 6-1-87 आद्‍गुणः

Similarly, we can derive the following –
१) मण्डोर्गोत्रापत्यम् (पुमान्) = माण्डव्यः – a (male) descendant (but not the son) of the sage Manḍu


Leave a comment

Your email address will not be published.

Recent Posts

January 2019
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics