Home » 2019 » January » 21

Daily Archives: January 21, 2019

बार्हस्पत्यस्य mGs

Today we will look at the form बार्हस्पत्यस्य mGs from श्रीमद्भागवतम् 9.18.22.

न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ॥ ९-१८-२२ ॥
ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ ९-१८-२३ ॥

श्रीधर-स्वामि-टीका
ब्राह्मणमेव त्वं वृणीहि किमनेनाग्रहेणेति चेत्तत्राह – न ब्राह्मण इति । बृहस्पतेः सुतः कचः शुक्रान्मृतसंजीवनीं विद्यामध्यगात्, तदा च देवयानी तं पतिं चकमे, स च गुरुपुत्री मम पूज्येति न तामुदवहत्, ततश्च कुपिता सती तवेयं विद्या निष्फला भवत्विति तं शशाप, स च तव ब्राह्मणः पतिर्न भवेदिति तां शशाप । तदेतदाह – यममशपं तस्य शापात् ॥ २२ ॥ अशास्त्रीयत्वादनभिप्रेतमपि दैवेनोपहृतं प्रापितं बुद्ध्वा तद्गतं तस्यां सकामं स्वं मनश्च बुद्ध्वा नह्यधर्मे मदीयं मनः प्रविशेदिति तस्या वचः प्रतिजग्राहाङ्गीकृतवान् ॥ २३ ॥

Gita Press translation “A Brāhmaṇa is not destined to be my husband, thanks to the imprecation of Kaca (the son of sage Bṛhaspati) – Kaca, whom I had cursed on a former occasion, O long-armed one!”(22) Recognizing the connection as having been pre-ordained by fate, even though it was not (at all) acceptable to him (inasmuch as it was against the recognized code of ethics), and perceiving his mind too (which could not lean towards unrighteousness) drawn towards her, Yayāti agreed to her proposal (23).”

The above verses have previously appeared in the following post – भविता-3as-लुँट्

बृहस्पतेरपत्यम् (पुमान्) = बार्हस्पत्यः – a (male) descendant of Bṛhaspati
In the verses the विवक्षा is षष्ठी-एकवचनम्, hence the form used is बार्हस्पत्यस्य।

(1) बृहस्पति ङस् + ण्य । By 4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः – The affix ‘ण्य’ is authorized for all rules down prior to the सूत्रम् 4-4-2 तेन दीव्यति खनति जयति जितम्, provided it is applied to a पदम् derived from a प्रातिपदिकम् which is either ‘दिति’, ’अदिति’, ’आदित्य’ or a compound which has ‘पति’ as its latter member.
Note: The affix ‘ण्य’ prescribed by this सूत्रम् is a अपवादः to the affix ‘अण्’ prescribed by the सूत्रम् 4-1-83 प्राग्दीव्यतोऽण्।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(2) बृहस्पति ङस् + य । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

Note: ‘बृहस्पति ङस् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) बृहस्पति + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘ण्य’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) बार् हस्पति + य । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

Note: The अङ्गम् ‘बार्हस्पति’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) बार्हस्पत् + य । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= बार्हस्पत्य । The प्रातिपदिकम् ‘बार्हस्पत्य’ declines like राम-शब्दः।

(6) बार्हस्पत्य + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(7) बार्हस्पत्यस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

We can similarly derive the following –
१) प्रजापतेरपत्यम् (पुमान्) = प्राजापत्यः – a (male) descendant of a Prajāpati
२) सेनापतेरपत्यम् (पुमान्) = सैनापत्यः – a (male) descendant of an army-general

Recent Posts

January 2019
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics