Home » Example for the day » रागिणः mAp

रागिणः mAp


Today we will look at the form रागिणः mAp from शिशुपालवधम् verse 10-91.

इति मदमदनाभ्यां रागिणः स्पष्टरागाननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ।। १०-९१ ।।

टीका
इतीति ।। इतीत्थं मदमदनाभ्यां स्पष्टरागान् सर्वदा रागित्वेऽपि तदा ताभ्यामपि व्यञ्जितरागानित्यर्थः । अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसंपल्लम्पटांस्तान् रागिणो रागिण्यश्च रागिणश्च तान् रागिणः । ‘पुमान्स्त्रिया’ (१।२।६७) इत्येकशेषः । अवेक्ष्य अथावेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः करश्च यस्याः सा । ‘हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि’ इत्युभयत्रापि विश्वः । अवनतेन्दुः स्रस्तचन्द्रा अत एव सा रजनिर्लज्जया । ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवेत्युत्प्रेक्षा । परिवृत्तिं निवृत्त्युन्मुखतामभजत । प्रभातप्रायाभूदित्यर्थः । स्त्रियो हि परकीयग्राम्यचेष्टादर्शने त्रपावनतमुख्यो हस्तेन दृष्टिमन्तर्धाय द्रागपसरन्तीति भावः । अत एवानन्तरसर्गे प्रभातवर्णनाय प्रस्तावः । मालिनीवृत्तमेतत् । लक्षणं तूक्तं वक्ष्यते चोत्तरसर्गादौ ।।

Translation – Having thus seen those lovers whose passion was evident due to intoxication and lust and who were attached to the wealth in the form of ceaseless sexual pleasure, that night then waived her hand (in the form of the 13th lunar mansion named ‘Hasta’) and with the moon going down sought to retire with her face as if downcast with shame.
Note: ‘हस्त’ of course means ‘hand’ but it is also the name of the 13th lunar mansion. In the present verse ‘हस्त’ has been used in both meanings. The night is portrayed as a woman whose hand is the 13th lunar mansion and whose face is the moon. Just as a woman, on seeing lovers engaged in sexual pleasure would motion her hand (to cover her vision) and quickly turn away with her face down due to bashfulness, similarly the night, on seeing the impassioned lovers, motioned her hand (in the form of the 13th lunar mansion named ‘Hasta’) and sought to retire with her face (in the form of the moon) turned downward due to bashfulness. (Saying that the night sought to retire implies that the day was about to dawn.)

(1) रागिण्यश्च रागिणश्च – Passionate women and passionate men = रागिणः – Passionate persons.
As per the सूत्रम् 1-2-67 पुमान् स्त्रिया – Only the masculine form remains when used with the feminine form provided that the difference between the two forms is only due to gender.

Note: य: शिष्यते स लुप्यमानार्थाभिधायी – the one (‘रागिणः’) that remains also denotes the meaning of the one (‘रागिण्यः’) that gets elided.

Note: The अनुवृत्ति: of ‘तल्लक्षणश्चेदेव विशेषः’ comes down from the सूत्रम् 1-2-65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः in to this सूत्रम् 1-2-67.

The विवक्षा is द्वितीया-बहुवचनम् ।

(2) रागिन् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) रागिन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of शस् from getting इत्-सञ्ज्ञा ।

(4) रागिणस् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter ‘न्’ is replaced by ‘ण्’ when either ‘र्’ or ‘ष्’ precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term ‘आङ्’ or ‘नुँम्’ (अनुस्वारः) either singly or in any combination.

(5) रागिणः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. From which सूत्रम् down to which सूत्रम् does the अधिकार: of ‘एकशेष:’ run in the अष्टाध्यायी?

2. The एकशेष-वृत्ति: is a अपवाद: for which समास:?

3. Commenting on the सूत्रम् 1-2-67 पुमान् स्त्रिया (used in step 1) the काशिका says – तल्लक्षणश्चेदेव विशेष इत्येव – कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ। Please explain.

4. In which word(s) in verses 12-17 of Chapter 18 of the Geeta may the सूत्रम् 1-2-67 पुमान् स्त्रिया be applied?

5. Can you spot a द्वन्द्व: compound in the verses?

6. How would you say this in Sanskrit?
“When Śrī Rāma went to the forest all the (male and female) residents of Ayodhyā become dispirited.” Use the सूत्रम् 1-2-67 पुमान् स्त्रिया to derive the form for ‘(male and female) residents’ = निवासिनश्च निवासिन्यश्च। Use the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०) preceded by the उपसर्ग: ‘वि’ for ‘to be dispirited.’

Easy questions:

1. Can you spot the affix ‘शप्’ in the verses?

2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the commentary?


1 Comment

  1. 1. From which सूत्रम् down to which सूत्रम् does the अधिकार: of ‘एकशेष:’ run in the अष्टाध्यायी?
    Answer: The अधिकार: of ‘एकशेष:’ runs in the अष्टाध्यायी from the सूत्रम् 1-2-64 सरूपाणामेकशेष एकविभक्तौ down to the सूत्रम् 1-2-73 ग्राम्यपशुसंघेष्वतरुणेषु स्त्री, which is the end of the second quarter of Chapter One of the अष्टाध्यायी।

    2. The एकशेष-वृत्ति: is a अपवाद: for which समास:?
    Answer: एकशेष-वृत्ति: is a अपवाद: for द्वन्द्व-समासः prescribed by the सूत्रम् 2-2-29 चार्थे द्वन्द्वः।

    3. Commenting on the सूत्रम् 1-2-67 पुमान् स्त्रिया (used in step 1) the काशिका says – तल्लक्षणश्चेदेव विशेष इत्येव – कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ। Please explain.
    Answer: As per the सूत्रम् 1-2-67 पुमान् स्त्रिया – Only the masculine form remains when used with the feminine form provided that the difference between the two forms is only due to gender.
    तल्लक्षणश्चेदेव विशेष इत्येव – The सूत्रम् 1-2-67 पुमान् स्त्रिया does not apply if the difference between the two forms is not only due to gender. Consider the example – कुक्कुटश्च मयूरी च = कुक्कुटमयूर्यौ – a rooster and a peahen. Here the two words differ not only in gender but also refer to different species. Hence the सूत्रम् 1-2-67 cannot apply. There is no एकशेष:।

    4. In which word(s) in verses 12-17 of Chapter 18 of the Geeta may the सूत्रम् 1-2-67 पुमान् स्त्रिया be applied?
    Answer: The सूत्रम् 1-2-67 पुमान् स्त्रिया may be applied in the words अत्यागिनाम् (प्रातिपदिकम् ’अत्यागिन्’, पुंलिङ्गे षष्ठी-बहुवचनम्) and संन्यासिनाम् (प्रातिपदिकम् ’संन्यासिन्’, पुंलिङ्गे षष्ठी-बहुवचनम्) in the following verse –

    अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्‌ |
    भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्‌ || 18-12||

    Note: The form अत्यागिनाम् is a नञ्-तत्पुरुषः compound (composed as per the सूत्रम् 2-2-6 नञ्‌) explained as न त्यागिनाम् = अत्यागिनाम्।

    Both त्यागिनाम् and संन्यासिनाम् are ‘एकशेष’ formations.

    The लौकिक-विग्रहः is –
    त्यागिन्यश्च त्यागिनश्च – abandoning women and abandoning men = त्यागिनः – abandoners
    संन्यासिन्यश्च संन्यासिनश्च – renouncing women and renouncing men = संन्यासिनः – renouncers

    The derivation of the forms त्यागिनः and संन्यासिनः is similar to the derivation of the form रागिणः as shown in the post.

    5. Can you spot a द्वन्द्व: compound in the verses?
    Answer: The form मदमदनाभ्याम् (पुंलिङ्ग-प्रातिपदिकम् ’मदमदन’, तृतीया-द्विवचनम्) is a द्वन्द्व: compound.
    The लौकिक-वोग्रहः is –
    मदश्च मदनश्च = मदमदनौ – intoxication and lust
    मद सुँ + मदन सुँ । By 2-2-29 चार्थे द्वन्द्वः।
    The derivation of the compound प्रातिपदिकम् ’मदमदन’ is similar to the derivation of the compound प्रातिपदिकम् ‘रामलक्ष्मण’ as shown in the following post – https://avg-sanskrit.org/2016/02/15/रामलक्ष्मणौ-mnd
    As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मदमदन’ is masculine since the final member ‘मदन’ of the compound is masculine. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is dual in number because it has two members. It declines like राम-शब्द:। तृतीया-द्विवचनम् is मदमदनाभ्याम्।

    6. How would you say this in Sanskrit?
    “When Śrī Rāma went to the forest all the (male and female) residents of Ayodhyā become dispirited.” Use the सूत्रम् 1-2-67 पुमान् स्त्रिया to derive the form for ‘(male and female) residents’ = निवासिनश्च निवासिन्यश्च। Use the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०) preceded by the उपसर्ग: ‘वि’ for ‘to be dispirited.’
    Answer: श्रीरामे वनम् गते (सति) अयोध्यायाः सर्वे निवासिनः विषेदुः = श्रीरामे वनं गतेऽयोध्यायाः सर्वे निवासिनो विषेदुः।
    अथवा –
    यदा श्रीरामः वनम् जगाम तदा अयोध्यायाः सर्वे निवासिनः विषेदुः = यदा श्रीरामो वनं जगाम तदायोध्यायाः सर्वे निवासिनो विषेदुः।

    Note: As per the सूत्रम् is 8-3-66 सदिरप्रतेः – The letter ‘स्’ of the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) is replaced by the letter ‘ष्’ when it follows a उपसर्गः which ends in a इण् letter, even if the augment ‘अट्’ intervenes (between the इण् letter which is the cause for the substitution and the letter ‘स्’ which is substituted.)
    Here in विषेदुः, the letter ‘स्’ of the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) is preceded by the उपसर्गः ‘वि’ which ends in the इण् letter ‘इ’। Therefore, as per the सूत्रम् 8-3-66 सदिरप्रतेः it is substituted by the letter ‘ष्’।

    Easy questions:
    1. Can you spot the affix ‘शप्’ in the verses?
    Answer: The affix ‘शप्’ occurs in the form अभजत – derived from the verbal root √भज् (भजँ सेवायाम् १.११५३)

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भज् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भज्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = भज् + शप् + त । By 3-1-68 कर्तरि शप् – The affix शप् is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = भज् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् भजत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः. 1-1-46 आद्यन्तौ टकितौ।
    = अभजत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, and 1-3-9 तस्य लोपः।

    2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the commentary?
    Answer: The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु has been used in the form अभूत् – derived from the verbal root √भू (भू सत्तायाम् १. १).

    Please see the following post for the derivation of the form अभूत् –
    http://avg-sanskrit.org/2012/04/16/अभूत्-3as-लुँङ्-2/

Leave a comment

Your email address will not be published.

Recent Posts

June 2016
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics