Home » 2016 » June » 06

Daily Archives: June 6, 2016

असह्यानि nNp

Today we will look at the form असह्यानि  nNp from रघुवंशम् verse 13-27.

एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ 13-26॥
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च ।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥ 13-27 ।।

मल्लिनाथ-टीका
माल्यवतो नाम गिरेरम्बरलेख्यभ्रङ्कषं शृङ्गमेतत्पुरस्तादग्र आविर्भवतियत्र शृङ्गे घनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेण यदश्रु तच्च समं युगपद्विसृष्टम् । मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ।। २६ ।। यस्मिञ्छृङ्गे धाराभिर्वर्षधाराभिर्हतानां पल्वलानां गन्धश्चअर्धोद्गतकेसरं कादम्बं नीपकुसुमं स्निग्धा मधुराः शिखिनां बर्हिणाम् । ‘शिखिनौ वह्निबर्हिणौ’ इत्यमरः । केकाश्चत्वया विना मेऽसह्यानि बभूवुः । ‘नपुंसकमनपुंसकेन -‘ इति नपुंसकैकशेषः ।। २७ ।।

Translation – ‘Here comes to view in front, this sky-scraping peak of the Mālyavān mountain, where was let fall the first shower of water by the clouds, and tears due to your separation by me also, simultaneously; and where, the fragrant smell of the puddles struck by the showers (of rain), and the Kādamba flower with the filaments half opened, and the pleasant notes of the peacocks became unbearable to me, without you (26-27).

(1) The masculine form असह्य: (गन्धः) and the neuter form असह्यम् (कादम्बम्) and the feminine form असह्या: (केकाः) have been referred to collectively by the neuter form असह्यानि as per the सूत्रम् 1-2-69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् – Only the neuter form remains and is optionally treated as singular when used with non-neuter forms provided that the difference between the forms is only due to gender.
Note: The अनुवृत्ति: of ‘तल्लक्षणश्चेदेव विशेषः’ comes down from the सूत्रम् 1-2-65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः in to this सूत्रम् 1-2-69.

See question 1.

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-बहुवचनम् ।

(2) असह्य + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(3) असह्य + शि ।By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets the सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्। This allows 7-1-72 to apply below.

(4) असह्य + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) असह्य नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’ augment is placed after the last अच् (the letter ‘अ’ after the letter ‘य्’) in ‘असह्य’।

(6) असह्यन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) असह्यान् + इ । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in the letter ‘न्’ gets elongated if it is followed by an affix having the designation सर्वनामस्थानम्, and not the vocative singular.

= असह्यानि ।

Questions:

1. What would be the alternate final form in this example?

2. Where does the सूत्रम् 1-2-69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (used in step 1) find application in the last five verses of Chapter Three of the गीता?

3. Commenting on the सूत्रम् 1-2-69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (used in step 1) the काशिका says – ‘अनपुंसकेन’ इति किम्? शुक्लं च शुक्लं च शुक्लं च शुक्लानि। एकवच्चेति न भवति। Please explain.

4. Can you spot the कृत् affix ‘णिनिँ’ in the verses?

5. How would you say this in Sanskrit?
“Heaven, earth and the intermediate region (between heaven and earth) – all these/this are/is pervaded by the Lord.” Use the neuter प्रातिपदिकम् ‘अन्तरिक्ष’ for ‘the intermediate region (between heaven and earth.)’

Advanced question:

1. Derive the उपपद-तत्पुरुष: compound ‘अभ्रङ्कष’ (used in the form अभ्रङ्कषम् (नपुंसकलिङ्गे प्रथमा-एकवचनम्) in the commentary.) You will need to use the following सूत्रम् (which we have not studied so far) – 3-2-42 सर्वकूलाभ्रकरीषेषु कषः – The affix ‘खच्’ may be used after the verbal root √कष् (कषँ हिंसार्थः १.७८१) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either ‘सर्व’ or ‘कूल’ or ‘अभ्र‘ or ‘करीष’।

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

2. Which सूत्रम् prescribes the augment वुक् in the form बभूवु:?

Recent Posts

June 2016
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics