Home » Example for the day » अष्टादश nAp

अष्टादश nAp

Today we will look at the form अष्टादश  nAp from श्रीमद्भागवतम् 10.36.11.

गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान्गजः प्रतिगजं यथा ।। १०-३६-११ ।।
सोऽपविद्धो भगवता पुनरुत्थाय सत्वर: । आपतत्स्विन्नसर्वाङ्गो निःश्वसन्क्रोधमूर्च्छितः ।। १०-३६-१२ ।।

श्रीधर-स्वामि-टीका
प्रत्यपोवह प्रतिलोमं व्यनुदत् ।। ११ ।। अपविद्धोऽपक्षिप्तः । आपतदाद्रवत् स्विन्नानि स्वेदयुक्तानि सर्वाङ्गानि यस्य सः । क्रोधमूर्च्छितः क्रोधेन व्याप्तः ।। १२ ।।

Gita Press translation – Seizing him by the horns, the Lord actually pushed him back, like an elephant driving a rival elephant, to a distance of eighteen steps (11). Knocked down by the Lord, the bull quickly rose again and, filled with fury, rushed forward sweating all over and breathing hard (12).

(1) अष्टौ/अष्ट च दश च = अष्टादश – (Eight + ten =) Eighteen.

(2) अष्टन् जस् + दशन् जस् । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) अष्टन् जस् + दशन् जस् । Note: Since ‘अष्टन् जस्’ denotes a smaller number (compared to ‘दशन् जस्’) it is placed in the prior position as per the वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः – In a compound the term which denotes a smaller number is placed in the prior position.

Note: ‘अष्टन् जस् + दशन् जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अष्टन् + दशन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अष्टादशन् । By 6-3-47 द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः – When followed by the final member of a compound, (the final letter of) the term ‘द्वि’ as well as ‘अष्टन्’ takes the substitution ‘आ’ provided the compound is not a बहुव्रीहि: compound and the final member of the compound denotes a number other than ‘अशीति’।
Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (of ‘द्वि’/’अष्टन्’) is replaced by ‘आ’।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अष्टादशन्’ is an adjective since the final member ‘दशन्’ of the compound is an adjective. It declines in all three genders, but has the same form in all the genders. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is plural in number because it denotes the plural number eighteen. Here it is used as an adjective to पदानि, which is neuter. Therefore it is used in the neuter gender here.

The विवक्षा is द्वितीया ।

(6) अष्टादशन् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
Note: ‘अष्टादशन्’ gets the षट्-सञ्ज्ञा by the सूत्रम् 1-1-24 ष्णान्ता षट् – A numeral stem ending in the letter ‘ष्’ or the letter ‘न्’ gets the designation षट्। This allows the सूत्रम् 7-1-22 to apply in the next step.

(7) अष्टादशन् । By 7-1-22 षड्भ्यो लुक् – The affixes ‘जस्’ and ‘शस्’ take the लुक् elision when they follow terms that are designated षट्।
Note: Now ‘अष्टादशन्’ gets the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows the सूत्रम् 8-2-7 to apply in the next step.

(8) अष्टादश । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Can you spot a प्रादि-तत्पुरुष: compound in the verses?

2. From which verbal root is the form अपविद्ध: derived?

3. What it the विग्रह: of the compound स्विन्नसर्वाङ्ग: used in the verses?

4. In which word in the verses has the सूत्रम् 6-3-82 वोपसर्जनस्य been used?

5. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form गृहीत्वा?

6. How would you say this in Sanskrit?
“I will be staying here for eighteen days.”

Easy questions:

1. Which सूत्रम् prescribes the सम्प्रसारणम् in the form प्रत्यपोवाह?

2. Can you spot the affix ‘श’ in the commentary?


1 Comment

  1. 1. Can you spot a प्रादि-तत्पुरुष: compound in the verses?
    Answer: The compound प्रतिगजम् (पुंलिङ्ग-प्रातिपदिकम् ‘प्रतिगज’, द्वितीया-एकवचनम्) is a प्रादि-तत्पुरुषः।

    प्रतिगतो गजः = प्रतिगजः – opposing/rival elephant

    The अलौकिक-विग्रह: is –
    प्रति + गज सुँ । By the सौनाग-वार्तिकम् (under 2-2-18) प्रादयो गताद्यर्थे प्रथमया – Terms like ‘प्र’ (from the प्रादि-गण:) when denoting a sense like ‘गत’ (‘gone’/’advanced’) invariably compound with a syntactically related पदम् ending in the nominative case and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘प्रति’ gets the designation उपसर्जनम् because in the सौनाग-वार्तिकम् ’प्रादयो गताद्यर्थे प्रथमया’ (which prescribes the compounding) the term प्रादय: ends in the nominative case. Hence the term ‘प्र’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘प्रति + गज सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = प्रति + गज । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = प्रतिगज ।
    As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः – The gender of a तत्पुरुष: compound as well as a द्वन्द्व: compound is the same as the gender of the latter member of the compound. For a प्रादि-समास: (which belongs to the तत्पुरुष: class of compounds) though, as per the वार्तिकम् (under 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः) द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः – The सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः does not apply to the following compounds which instead take their gender to match the gender of the विशेष्यम् (the term being qualified by the compound) –
    i) a द्विगु-समास: (composed तद्धितार्थे विषये – in the context where the sense of a तद्धित: affix is to be expressed)
    ii) a तत्पुरुष-समास: compound which has either ‘प्राप्त’, ‘आपन्न’ or ‘अलम्’ as its prior member
    iii) a प्रादि-समास: composed using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    Note: गतिसमासपदं गते: समासो येनेति बहुव्रीहिणा ‘कुगतिप्रादयः’ इति सूत्रपरम्। तच्चान्यत्र फलाभावात् प्रादिपरमेव। The mention of ‘गतिसमास’ in the above वार्तिकम् refers to those compounds constructed using the सूत्रम् 2-2-18 कुगतिप्रादयः (which prescribes गति-समासा:)। And since the वार्तिकम् is of no use in the case of those compounds which have ‘कु’ or a ‘गति’ term as the prior member, we have to conclude that the mention of ‘गतिसमास’ in the above वार्तिकम् refers to प्रादि-समास: only.

    But in the present example, this वार्तिकम् is not necessary because the compound ‘प्रतिगज’ is itself a noun. It is not qualifying any other noun. So the gender is the same as the gender of its latter member (‘गज’) which is masculine. The compound declines like राम-शब्द:। द्वितीया-एकवचनम् is प्रतिगजम्।

    2. From which verbal root is the form अपविद्ध: derived?
    Answer: The form अपविद्धः (प्रातिपदिकम् ‘अपविद्ध’, पुंलिङ्गे प्रथमा-एकवचनम्) is derived from the verbal root √व्यध् (व्यधँ ताडने ४. ७८).

    व्यध् + क्त । By 3-2-102 निष्ठा। Note: Here the affix ‘क्त’ has been used कर्मणि as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = व्यध् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘क्त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: The affix ‘क्त’ is a कित् (has the ।etter ‘क्’ as a इत्)। This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.
    = व् इ अ ध् + त । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the ।etter ‘क्’ as a इत्) or a ङित् (has the ।etter ‘ङ्’ as a इत्)।
    = विध् + त । By 6-1-108 सम्प्रसारणाच्च।
    = विध् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = विद् + ध । By 8-4-53 झलां जश् झशि।
    = विद्ध ।

    अप + विद्ध । ‘विद्ध’ is compounded with the उपसर्गः ‘अप’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = अपविद्ध । ‘अपविद्ध’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    The प्रातिपदिकम् ‘अपविद्ध’ is an adjective. In the present example, it is used in the masculine since it is qualifying सः (अरिष्टः)। It declines like राम-शब्द:। प्रथमा-एकवचनम् is अपविद्धः।

    3. What it the विग्रह: of the compound स्विन्नसर्वाङ्ग: used in the verses?
    Answer: The विग्रह: of the compound स्विन्नसर्वाङ्गः (प्रातिपदिकम् ‘स्विन्नसर्वाङ्ग’, पुंलिङ्गे प्रथमा-एकवचनम्) is –
    स्विन्नानि सर्वाङ्गानि यस्य सः = स्विन्नसर्वाङ्गः – one whose all limbs are sweaty

    The अलौकिक-विग्रहः is –
    स्विन्न जस् + सर्वाङ्ग जस् । By 2-2-24 अनेकमन्यपदार्थे – Two or more terms having the designation पदम् and ending in the nominative case may optionally compound to yield a बहुव्रीहि: compound provided the terms are employed to denote the sense of another पदम् (which is not part of the compound.)
    The adjective ‘स्विन्न जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-35 सप्तमीविशेषणे बहुव्रीहौ।
    Note: ‘स्विन्न जस् + सर्वाङ्ग जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = स्विन्नसर्वाङ्ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example सः (अरिष्टः) is being qualified. Hence we assign the masculine gender to the compound प्रातिपदिकम् ‘स्विन्नसर्वाङ्ग’। It declines like राम-शब्द:। प्रथमा-एकवचनम् is स्विन्नसर्वाङ्गः।

    Note: सर्वाङ्गानि itself is a कर्मधारय: compound (composed using the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन) explained as –
    सर्वाणि च तान्यङ्गानि = सर्वाङ्गानि – all limbs

    4. In which word in the verses has the सूत्रम् 6-3-82 वोपसर्जनस्य been used?
    Answer: The सूत्रम् 6-3-82 वोपसर्जनस्य has been used in the form सत्वरः (प्रातिपदिकम् ‘सत्वर’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The लौकिक-विग्रहः is –
    त्वरया सह (सः – अरिष्टः – पुनरुत्थायापतत्) = सत्वरः (सः – अरिष्टः – पुनरुत्थायापतत्) – with haste (he – Ariṣṭa – rose again and rushed forward).
    Note: The third case affix used in त्वरया is as per the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने।

    The अलौकिक-विग्रहः is –
    सह + त्वरा टा । As per the सूत्रम् 2-2-28 तेन सहेति तुल्ययोगे – The indeclinable सह when it denotes ‘equal connection (with an action)’ optionally compounds with a पदम् ending in a third case affix to yield a बहुव्रीहि: compound.
    As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term सह gets the designation उपसर्जनम् because in the सूत्रम् 2-2-28 (which prescribes the compounding) the term सह ends in the nominative case. And hence as per 2-2-30 उपसर्जनं पूर्वम्‌ the term सह is placed in the prior position in the compound.
    Note: ‘सह + त्वरा टा’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

    = सह + त्वरा । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सह/स + त्वरा । By 6-3-82 वोपसर्जनस्य – When it is a part of a बहुव्रीहि: compound the indeclinable सह is optionally replaced by ‘स’। Note: As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire term सह is replaced by ‘स’।
    = सहत्वर/सत्वर । By 1-2-48 गोस्त्रियोरुपसर्जनस्य। Note: सर्वोपसर्जनो बहुव्रीहिः – In a बहुव्रीहिः compound, all the members have the designation उपसर्जनम्। This allows 1-2-48 to apply here.

    The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example सत्वरः is qualifying सः (अरिष्टः)। Hence we assign the masculine gender to the compound प्रातिपदिकम् ‘सत्वर’। It declines like राम-शब्द:। प्रथमा-एकवचनम् is सत्वरः।

    5. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form गृहीत्वा?
    Answer: The सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः prescribes the दीर्घादेश: (elongation) in the form गृहीत्वा – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१ ). As per the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

    Please see the answer to question 4 in the following comment for the derivation of the form गृहीत्वा – https://avg-sanskrit.org/2015/06/08/मेघश्यामः-mns/#comment-35332

    6. How would you say this in Sanskrit?
    “I will be staying here for eighteen days.”
    Answer: (अहम्) इह अष्टादश दिनानि वत्स्यामि/स्थास्यामि = इहाष्टादश दिनानि वत्स्यामि/स्थास्यामि।

    Easy questions:
    1. Which सूत्रम् prescribes the सम्प्रसारणम् in the form प्रत्यपोवाह?
    Answer: The सूत्रम् 6-1-17 लिट्यभ्यासस्योभयेषाम् prescribes the सम्प्रसारणम् in the form प्रत्यपोवाह – derived from the verbal root √वह् (वहँ प्रापणे १. ११५९).

    Please see the answer to easy question 2 in the following comment for the derivation of the form उवाह – https://avg-sanskrit.org/2015/10/08/प्रपितामहः-mns-2/#comment-35645

    ‘प्रति’ and ‘अप’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्रति + अप + उवाह = प्रति + अपोवाह । By 6-1-87 आद्‍गुणः।
    = प्रत्यपोवाह । By 6-1-77 इको यणचि।

    2. Can you spot the affix ‘श’ in the commentary?
    Answer: The affix ‘श’ occurs in the verses in the form व्यनुदत् – derived from the verbal root √नुद् (णुदँ प्रेरणे ६. २, ६. १६२).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नुद् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = नुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नुद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नुद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नुद् + त् । By 3-4-100 इतश्च।
    = नुद् + श + त् । By 3-1-77 तुदादिभ्यः शः, the affix ‘श’ is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = नुद् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नुदत् । Note: Since the सार्वधातुकम् affix ‘श’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has letter ‘ङ्’ as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
    = अट् नुदत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अनुदत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + अनुदत् = व्यनुदत् । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

May 2016
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics