Home » 2016 » April » 25

Daily Archives: April 25, 2016

पितापुत्राभ्याम् mId

Today we will look at the form पितापुत्राभ्याम्  mId from श्रीमद्भागवतम् 5.1.9.

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ।। ५-१-९ ।।
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच ।। ५-१-१० ।।

श्रीधर-स्वामि-टीका
हंसयानेनोपलक्षणेनैनं पितरमुपलभमानो मत्पिताऽयमिति लक्षयन् पितापुत्राभ्यां मनुप्रियव्रताभ्यां सह नारदः कृताञ्जलिः सन्सहसैवाभ्युत्थायार्हणेन पूजया सहोपतस्थे तुष्टाव । प्रियव्रतं तदा मन्दरद्रोण्यां नारद उपदिशति मनुश्च तं नेतुमागतोऽस्तीति ज्ञातव्यम् ।। ९ ।। हे भारत, भगवानादिपुरुषो ब्रह्मापि तं प्रियव्रतमिति होवाचेत्यन्वयः । तेन नारदेनोपनीतमर्हणं यस्य सः । सूक्तवाकेन यथोचितवाक्येन । अतिशयेनोदिता वर्णिता गुणगणा अवताराः सुजयाः सर्वोत्कर्षाश्च यस्य ।। १० ।।

Gita Press translation – Recognizing there from his mount, a swan, that he was no other than his father, the glorious Brahmā, Nārada (the celestial sage) quickly rose and waited upon him with articles of worship along with the father (Swāyambhuva Manu) and son (Priyavrata), his palms joined (in prayer) (9). The glorious Brahmā too, the first among embodied beings, who was offered (many an article of) worship (by Nārada) and whose hosts of virtues, coming down to the earth (to bless his devotees), and excellent glories were sung in appropriate words, spoke as follows to Priyavrata, casting at him a smiling look full of compassion indeed (10).

Note: It appears that the Gita Press translation for verse 10 has not taken into consideration the word अतितराम् (‘exceedingly’) which is an adverb qualifying the action ‘sung.’

(1) पिता च पुत्रश्च = पितापुत्रौ – father and son.

(2) पितृ सुँ + पुत्र सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) पितृ सुँ + पुत्र सुँ । As per the वार्तिकम् (under 2-2-33 अजाद्यदन्तम्‌) अभ्यर्हितं च, we place ‘पितृ सुँ’ in the prior position in the compound because the father commands greater respect than the son. Even otherwise, as per the वार्तिकम् (under 2-2-33 अजाद्यदन्तम्‌) लघ्वक्षरं पूर्वम्‌ the term ‘पितृ सुँ’ would be placed in the prior position.

Note: ‘पितृ सुँ + पुत्र सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) पितृ + पुत्र । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) पित् आनँङ् + पुत्र । By 6-3-25 आनङ् ऋतो द्वन्द्वे – When the final term of the compound follows, there is a substitution of ‘आनँङ्’ (in place of the penultimate term) in a द्वन्द्व: compound whose terms – i) all end in the letter ‘ऋ’ and ii) denote a relationship either via knowledge/study or birth.
Note: Even though ‘पुत्र’ does not end in the letter ‘ऋ’, the सूत्रम् 6-3-25 applies here because of the अनुवृत्ति: of ‘पुत्रे’ which comes down in to this सूत्रम् 6-3-25 from the सूत्रम् 6-3-22 पुत्रेऽन्यतरस्याम् via मण्डूकप्लुति: (frog-jump) – which means that the अनुवृत्ति: skips the intervening rules 6-3-23 and 6-3-24.

See question 1.

As per 1-1-53 ङिच्च, only the ending letter ‘ऋ’ of ‘पितृ’ is substituted with ‘आनँङ्’।

(6) पितान् + पुत्र । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: Here ‘पितान्’ has the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोपः प्रातिपदिकान्तस्य to apply in the next step.

(7) पितापुत्र । By 8-2-7 नलोपः प्रातिपदिकान्तस्य

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘पितापुत्र’ is masculine since the final member ‘पुत्र’ of the compound is masculine. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is dual in number because it has two members.

The विवक्षा is तृतीया।

(8) पितापुत्र + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘भ्याम्’ from getting इत्-सञ्ज्ञा।

(9) पितापुत्रा + भ्याम् । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

= पितापुत्राभ्याम् ।

Questions:

1. Commenting on the example पितापुत्रौ the तत्त्वबोधिनी says – अनयोरपि योनिकृतः सम्बन्धो जन्यजनकभावलक्षणः। Please explain.

2. What type of compound is अवहिताञ्जलि: as used in the verses?
i. द्वन्द्व:
ii. कर्मधारय:
iii. बहुव्रीहि:
iv. तृतीया-तत्पुरुष:

3. Which सूत्रम् justifies the use of a third case affix in the form अर्हणेन used in the verses?

4. What is the विग्रह: of the compound तदुपनीतार्हणः used in the verses?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“Only a father and (his) son live in this house.” Use the adjective प्रातिपदिकम् ‘केवल’ for ‘only.’

Easy questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. From which verbal root is the form तुष्टाव (used in the commentary) derived?

Recent Posts

April 2016
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics