Home » 2014 » October » 13

Daily Archives: October 13, 2014

गृहे nLs

Today we will look at the form गृहे nLs from श्रीमद्भागवतम् 1.15.37.

यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसामधर्महेतुः कलिरन्ववर्तत ।। १-१५-३६ ।।
युधिष्ठिरस्तत्परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् ।। १-१५-३७ ।।

श्रीधर-स्वामि-टीका
युधिष्ठिरस्य स्वर्गारोहप्रसङ्गाय कलिप्रवेशमाह – यदेति । स्वतन्वा जहौ । सतनोरेव वैकुण्ठारोहात् । श्रवणार्हा सती कथा यस्य । तदा यदहस्तस्मिन्नेव । अहरिति लुप्तसप्तम्यन्तं पदम् । अप्रतिबुद्धचेतसामविवेकिनां इति । विवेकिनां तु न प्रभुरित्युक्तम् । अन्ववर्ततेति पूर्वमेवांशेन प्रविष्टस्य तेन रूपेणानुवृत्तिरुक्ता ।। ३६ ।। बुधो युधिष्ठिरः । तस्य कलेः परिसर्पणं प्रसरणं विलोक्य । कथंभूतम् । लोभाद्यधर्मचक्रं यस्मिन् । जिह्मं कौटिल्यम् । पर्यधात्तदुचितं परिधानमकरोत् ।। ३७ ।।

Gita Press translation – When Lord Śrī Kṛṣṇa (the Bestower of Liberation) bodily departed from this earth, leaving behind His stories which are charming to the ear, that very day entered the Kali age, which leads men of unawakened consciousness to unrighteousness (36). The wise king Yudhiṣṭhira saw the growth of vices like greed, falsehood, deceit and violence etc., not only in the city (of Hastināpura) but in the whole of his state, nay, in every home as well as in the mind of the people, and, concluding therefrom the advance of the Kali age, prepared to depart from this world (37).

गृहे is सप्तमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘गृह’।

(1) गृह + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the सूत्रम् 1-4-45 आधारोऽधिकरणम् – That कारकम् (participant in the action) which denotes the location/support – via the agent/object – of an action subsisting in the agent/object is called अधिकरणम् (location.)
In the present example, ‘गृह’ is the कारकम् (participant in the action) which denotes the location/support – via the object तत्परिसर्पणम् – of the action विभाव्य subsisting in the object. Hence ‘गृह’ gets the designation अधिकरणम् (location.)
Note: औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा – आधारः is of three kinds (i) औपश्‍लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्‍यापक: involving pervasion. By 2-3-36 सप्तम्यधिकरणे च – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used to denote अधिकरणम् (location), provided it has not been expressed otherwise. The use of ‘च’ in the सूत्रम् tells us that a seventh case affix is also used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’

(2) गृह + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) गृहे । By 6-1-87 आद्गुणः

Questions:

1. Where has the combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च been used in verses 15-20 of Chapter 11 of the गीता?

2. Where else (besides in गृहे) has the combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च been used in the verses?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘बुध’?

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. Which सूत्रम् prescribes the affix ल्युट् used in the form गमनाय (नपुंसकलिङ्ग-प्रातिपदिकम् ‘गमन’, चतुर्थी-एकवचनम्)?

6. How would you say this in Sanskrit?
“Sīta saw a beautiful deer in the forest.”

Easy questions:

1. Can you spot the affix शप् in the verses?

2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics