Home » 2014 » October » 09

Daily Archives: October 9, 2014

हिरण्मये mLs

Today we will look at the form हिरण्मये mLs from श्रीमद्भागवतम् 5.18.29.

भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ।। ५-१८-२८ ।।
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ।। ५-१८-२९ ।।

श्रीधर-स्वामि-टीका
अवतारचरितमाह । भवानिमां क्षोणीं मया मनुना सह मत्सहितां धृत्वेत्यध्याहारः । ऊर्मिमालावति प्रलयार्णवे ओजसा क्रमते विचरति । यद्वा पातुमित्यस्यानुषङ्गः । क्षोणीं पातुं क्रमते । उत्सहत इत्यर्थः । यतोऽजः । कीदृशीम् । ओषधीनां वीरुधां च निधिमाश्रयभूताम् । तस्मै नमः। जगतो यः प्राणगणस्तस्यात्मने नियन्त्रे ।। २८ ।। तत्प्रियतमां तां प्रियतमाम् ।। २९ ।।

Gita Press translation – “Holding (by a cord) this earth – a storehouse of annual plants and creepers (etc.) – including myself (then known as Satyavrata) You, the birthless Lord, sported far and wide with (great) vigor in the ocean, that was, at the time of universal dissolution tumultuous with waves. Hail to such a Lord, the (inner) Controller of the multitudes of animate beings !”(28) In Hiraṇmayavarṣa, again, the Lord resides in (lit., having assumed) the form of the (Divine) Tortoise. Along with the denizens of this subdivision of the earth, Aryamā, the lord of the hosts of manes, adores that most beloved manifestation of the Lord, and repeats this prayer (29).

हिरण्मये is पुंलिङ्गे सप्तमी-एकवचनम् of the प्रातिपदिकम् ‘हिरण्मय’।

(1) हिरण्मय + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the सूत्रम् 1-4-45 आधारोऽधिकरणम् – That कारकम् (participant in the action) which denotes the location/support – via the agent/object – of an action subsisting in the agent/object is called अधिकरणम् (location.)
In the present example, ‘हिरण्मय’ is the कारकम् (participant in the action) which denotes the location/support – via the agent भगवान् – of the action निवसति subsisting in the agent. Hence ‘हिरण्मय’ gets the designation अधिकरणम् (location.)
Note: औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा – आधारः is of three kinds (i) औपश्‍लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्‍यापक: involving pervasion.
By 2-3-36 सप्तम्यधिकरणे च – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used to denote अधिकरणम् (location), provided it has not been expressed otherwise. The use of ‘च’ in the सूत्रम् tells us that a seventh case affix is also used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’

(2) हिरण्मय + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) हिरण्मये । By 6-1-87 आद्गुणः

Questions:

1. Where has the combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च been used for the first time in the गीता?

2. Commenting on the statement औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा made in the सिद्धान्तकौमुदी (under the सूत्रम् 1-4-45 आधारोऽधिकरणम्) the तत्त्वबोधिनी says – ‘नद्यामास्ते’ इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति। Please explain.

3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form मया used in the verses?

5. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘निधि’ used in the form निधिम् (द्वितीया-एकवचनम्) in the verses?

6. How would you say this in Sanskrit?
“Śrī Rāma lived in the forest for fourteen years.”

Easy questions:

1. From which masculine प्रातिपदिकम् is the form अर्यमा (प्रथमा-एकवचनम्) derived?

2. Where has the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics