Home » Example for the day » (कस्य) हेतोः mGs

(कस्य) हेतोः mGs

Today we will look at the form (कस्य) हेतोः mGs from श्रीमद्भागवतम् verse 4-17-4.

विदुर उवाच
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ।। ४-१७-३ ।।
प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ।। ४-१७-४ ।।

श्रीधर-स्वामि-टीका
दोहनं पात्रम् ।। ३ ।। मेध्यं यज्ञार्हम् ।। ४ ।।

Gita Press translation – Vidura said : Wherefore did Earth who could take any number of forms, (particularly) assume the form of a cow that Pṛthu milked? Who played the role of a calf for the time being and what served as the milk-pail? (3) Uneven (undulated) by nature, how was the earth made even (levelled) by him? And with what motive did the god (Indra) steal away his sacrificial horse? (4)

हेतोः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘हेतु’।

(1) हेतु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् – When the प्रातिपदिकम् ‘निमित्त’ (motive) or any of its synonyms – ‘कारण’ (reason), ‘हेतु’ (cause), ‘प्रयोजन’ (purpose) etc is used – generally any case affix may be assigned (following both the प्रातिपदिकम् ‘निमित्त’ etc as well as any प्रातिपदिकम् that is in apposition (has the same substratum) as ‘निमित्त’ etc.)

Note: नागेश: clarifies this वार्तिकम् as निमित्तादिप्रयोगे तेभ्यस्तत्समानाधिकरणशब्देभ्यश्चेत्यर्थ:। In the present example, कस्य also ends in a sixth case affix because it has समानाधिकरणम् with हेतोः।

Note: ‘हेतु’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) हेतु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) हेतो + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place only for the ending letter (in this case the letter ‘उ’) of the अङ्गम्।

(4) हेतोस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) हेतोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् been used in Chapter One of the गीता?

2. Commenting on the वार्तिकम् ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्’ the सिद्धान्तकौमुदी says – प्रायग्रहणादसर्वनाम्न: प्रथमाद्वितीये न स्त:। Please explain.

3. Commenting on the same वार्तिकम् the तत्त्वबोधिनी says – एतद्वार्तिकेन ‘षष्ठी हेतुप्रयोगे’, ‘सर्वनाम्नस्तृतीया च’ इति सूत्रद्वयं गतार्थमिति बोध्यम्। Please explain.

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘दोहन’ as used in the verses? Hint: The विग्रह: is दुह्यतेऽस्मिन्निति दोहनम्।

5. Which वार्तिकम् justifies the use of a third case affix in प्रकृत्या used in the verses?

6. How would you say this in Sanskrit?
“With what motive have you (sir) come here?”

Easy questions:

1. From which verbal root is दधार derived?

2. Can you spot the augment अट् in the verses?


1 Comment

  1. 1. Where has the वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् been used in Chapter One of the गीता?
    Answer: The वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् has been used in Chapter One of the गीता in the forms त्रैलोक्यराज्यस्य (नपुंसकलिङ्ग-प्रातिपदिकम् ‘त्रैलोक्यराज्य’, षष्ठी-एकवचनम्) हेतोः (पुंलिङ्ग-प्रातिपदिकम् ‘हेतु’, षष्ठी-एकवचनम्) in the following verse –
    एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
    अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते || 1-35||

    2. Commenting on the वार्तिकम् ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्’ the सिद्धान्तकौमुदी says – प्रायग्रहणादसर्वनाम्न: प्रथमाद्वितीये न स्त:। Please explain.
    Answer: Based on the mention of ‘प्राय’ (as a general rule) in the वार्तिकम् ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्’ it is understood that neither a first case nor a second case affix can be used following a प्रातिपदिकम् which is not a सर्वनाम (ref: 1-1-27 सर्वादीनि सर्वनामानि)।
    So, for example (as shown in answer to question 6), we can say किं निमित्तम् (प्रथमा विभक्तिः), किं निमित्तम् (द्वितीया विभक्तिः), केन निमित्तेन, कस्मै निमित्ताय etc because ‘किम्’ is a सर्वनाम-प्रातिपदिकम्। But we can only say ज्ञानेन निमित्तेन, ज्ञानाय निमित्ताय etc because ‘ज्ञान’ is not a सर्वनाम-प्रातिपदिकम्।

    3. Commenting on the same वार्तिकम् the तत्त्वबोधिनी says – एतद्वार्तिकेन ‘षष्ठी हेतुप्रयोगे’, ‘सर्वनाम्नस्तृतीया च’ इति सूत्रद्वयं गतार्थमिति बोध्यम्। Please explain.
    Answer: The सूत्रम् 2-3-26 षष्ठी हेतुप्रयोगे prescribes a sixth case affix following a प्रातिपदिकम् which denotes a cause/reason and co-occurs (has सामानाधिकरण्यम्) with the प्रातिपदिकम् ‘हेतु’।
    The सूत्रम् 2-3-27 सर्वनाम्नस्तृतीया च prescribes a third/sixth case affix following a सर्वनाम-प्रातिपदिकम् which denotes a cause/reason and co-occurs (has सामानाधिकरण्यम्) with the प्रातिपदिकम् ‘हेतु’।
    The वार्तिकम् ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्’ allows the use of any case affix following a प्रातिपदिकम् which denotes a cause/reason and co-occurs (has सामानाधिकरण्यम्) with the प्रातिपदिकम् ‘निमित्त’ or any of its synonyms (such as ‘हेतु’), except when the प्रातिपदिकम् (denoting the cause/reason) is not a सर्वनाम-प्रातिपदिकम् then the first/second case affix cannot be used.
    Thus we can see that the वार्तिकम् covers all situations (and more) that are covered by the सूत्रम् 2-3-26 as well as 2-3-27. Hence the तत्त्वबोधिनी says the सूत्रम् 2-3-26 as well as 2-3-27 is made redundant by the presence of the वार्तिकम्।

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘दोहन’ as used in the verses? Hint: The विग्रह: is दुह्यतेऽस्मिन्निति दोहनम्।
    Answer: The कृत् affix ल्युट् is used to form the प्रातिपदिकम् ‘दोहन’- derived from the verbal root √दुह् (दुहँ प्रपूरणे २. ४).

    दुह् + ल्युट् । By 3-3-117 करणाधिकरणयोश्च – The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action. Note: In the present example the affix ल्युट् is being used अधिकरणे।
    = दुह् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दुह् + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = दोह् + अन । By 7-3-86 पुगन्तलघूपधस्य च।
    = दोहन । ‘दोहन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which वार्तिकम् justifies the use of a third case affix in प्रकृत्या used in the verses?
    Answer: The use of a third case affix in the form प्रकृत्या (स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रकृति’, तृतीया-एकवचनम्) is justified by the वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम् – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following the प्रातिपदिकानि (nominal stems) ‘प्रकृति’ etc.

    6. How would you say this in Sanskrit?
    “With what motive have you (sir) come here?”
    Answer:
    किम् निमित्तम् (प्रथमा विभक्तिः) भवान् इह आगतः = किं निमित्तं भवानिहागतः।
    किम् निमित्तम् (द्वितीया विभक्तिः) भवान् इह आगतः = किं निमित्तं भवानिहागतः।
    केन निमित्तेन भवान् इह आगतः = केन निमित्तेन भवानिहागतः।
    कस्मै निमित्ताय भवान् इह आगतः = कस्मै निमित्ताय भवानिहागतः।
    कस्मात् निमित्तात् भवान् इह आगतः = कस्मान्निमित्ताद् भवानिहागतः।
    कस्य निमित्तस्य भवान् इह आगतः = कस्य निमित्तस्य भवानिहागतः।
    कस्मिन् निमित्ते भवान् इह आगतः = कस्मिन्निमित्ते भवानिहागतः।

    Easy questions:

    1. From which verbal root is दधार derived?
    Answer: दधार is derived from the verbal root √धृ (धृञ् धारणे १. १०४७).
    Please see answer to question 3 in the following comment for derivation of the form दधार – http://avg-sanskrit.org/2012/05/23/अधात्-3as-लुँङ्/#comment-3755

    2. Can you spot the augment अट् in the verses?
    Answer: The augment अट् occurs in the form अपाहरत् – derived from the verbal root √हृ (हृञ् हरणे १. १०४६).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + त् । By 3-4-100 इतश्च।
    = हृ + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हृ + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = हर् + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = अट् हरत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the augment ‘अट्’ attaches to the beginning of the अङ्गम्।
    = अहरत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘अप’ and ‘आङ्’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः)।
    अप आङ् + अहरत्
    = अप आ + अहरत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अपाहरत् । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics