Home » 2014 » April » 28

Daily Archives: April 28, 2014

क्रतुभिः mIp

Today we will look at the form क्रतुभिः mIp from श्रीमद्भागवतम् 4.19.32.

पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः । अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्षधर्मवित् ।। ४-१९-३२ ।।
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि । उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ।। ४-१९-३३ ।।

श्रीधर-स्वामि-टीका
तर्हि किमत्र युक्तमित्यत आह – पृथुकीर्तेरिति । एकेनोनं शतं यस्मिंस्तादृशः क्रतुः क्रतुप्रयोगः पृथोर्भूयात् । पृथुरिति पाठे एकोनशतं क्रतवो यस्य तादृशोऽपि महेन्द्रात्पृथुकीर्तिः भूयादित्यर्थः । तदेवमृत्विजः प्रत्युक्त्वा पृथुं प्रत्येवाह – अलमिति ।। ३२ ।। आत्मनैवात्मने महेन्द्राय रोषं कर्तुं नार्हसि । तत्र हेतुः – उभावपीति ।। ३३ ।।

Gita Press translation – Therefore, let the number of sacrifices standing to the credit of Pṛthu of wide renown fall short of one hundred by one. (Turning to Pṛthu himself, Brahmā said,) You have no use for sacrifices well performed, since you are conversant with the Dharma conducive to Liberation (32). It is not worthy of you to show anger against the mighty Indra, who is your second self; for God bless you, both of you are manifestations of the Lord enjoying excellent renown (33).

क्रतुभिः is तृतीया-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘क्रतु’।

(1) क्रतु + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-23 हेतौ in the सिद्धान्तकौमुदी) गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका – Even an implied (not explicitly mentioned) action can dictate a case affix following a प्रातिपदिकम् (nominal stem) which denotes a participant in the (implied) action. In the present example अलम् stands for साध्यं नास्ति – There is nothing to be accomplished (by sacrifices.) Since ‘क्रतु’ (‘sacrifice’) denotes the करणम् (instrument) for the (implied) action of accomplishing, it takes a third case affix as per 2-3-18 कर्तृकरणयोस्तृतीया

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भिस्’ from getting the इत्-सञ्ज्ञा।

(2) क्रतुभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 2-3-23 हेतौ in the सिद्धान्तकौमुदी) गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका been used in the last twenty verses of Chapter One of the गीता?

2. Commenting on the above वार्तिकम् the तत्त्वबोधिनी says – ‘अपि’शब्देन श्रूयमाणक्रिया समुच्चीयते। न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किंतु गम्यमानापीति भावः। Please explain.

3. Which सूत्रम् justifies the use of the affix तुमुँन् in the form आहर्तुम् used in the verses?

4. Which कृत् affix is used to derive the प्रातिपदिकम् ‘श्लोक’ (used as part of the compound उत्तमश्लोकविग्रहौ)? Hint: The विग्रह-वाक्यम् for श्लोक: is ‘श्लोक्यते इति’ श्लोक:।

5. Can you spot the affix क्विँप् in the verses?

6. How would you say this in Sanskrit?
“We have nothing (to do) with this.” Paraphrase to “What do we have (to do) with this?”

Easy questions:

1. Can you spot the augment यासुट् in the verses?

2. Where has the सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the commentary?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics