Home » 2014 » April » 07

Daily Archives: April 7, 2014

वैदेह्या fIs

Today we will look at the form वैदेह्या fIs from रघुवंशम् verse 12-20.

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ 12-20 ॥

टीका
सानुजः शान्तः रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वञ्जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं [वृद्धेक्ष्वाकुव्रतं ] युवा यौवनस्थ एव चचार ।।

Translation – Rāma, too with Sītā, sustaining there in the forest on forest-food, took up with his younger brother, with a mind becalmed even while in youth, the vows that bind the Ikṣvākus in their old age (20).

The above verse has been discussed in detail in the Thursday class on September 8, 2011 –  Video

वैदेह्या is तृतीया-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘वैदेही’।

(1) वैदेही + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-19 सहयुक्तेऽप्रधाने – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with सह or a synonym of सह, provided the प्रातिपदिकम् does not denote the primary (agent.)

See question 2.

(2) वैदेही + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) वैदेह्या । By 6-1-77 इको यणचि

Questions:

1. Where has the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने been used for the first time in the गीता?

2. In the सिद्धान्तकौमुदी the वृत्ति: of the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने reads सहार्थेन युक्ते अप्रधाने तृतीया स्‍यात् । Commenting on the word सहार्थेन used in the वृत्ति: the तत्त्वबोधिनी commentary says – ‘सहेनाप्रधाने’ इत्येव वाच्ये युक्तग्रहणादर्थग्रहणमित्याह– सहार्थेनेति। सहार्थकशब्देन सह–साकं–सार्धमित्यादिनेत्यर्थः। Please explain.

3. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form शान्त:?

4. Can you spot the affix ‘क’ in the commentary?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘अनुज’ (used as part of the compound सानुज: in the verses)?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa went to Mathurā with Balarāma.”

Easy questions:

1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?

2. Which सूत्रम् is applied to perform the following operation (in the commentary) – कुर्वन् + जीवन् = कुर्वञ्जीवन्?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics