Home » 2012 (Page 5)

Yearly Archives: 2012

मधुरभाषिणी fNs

Today we will look at the form मधुरभाषिणी fNs from श्रीमद्-वाल्मीकि-रामायणम् 6.33.20.

इति ब्रुवाणा सरमा राक्षसी सीतया सह | सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् || ६-३३-१९ ||
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् | उवाच सरमा सीतामिदं मधुरभाषिणी || ६-३३-२० ||
संनाहजननी ह्येषा भैरवा भीरु भेरिका | भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम् || ६-३३-२१ ||
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः | दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः || ६-३३-२२ ||

Gita Press translation – While talking thus with Sītā, the ogress Saramā heard the terrible noise of troops engaged in every effort (for war) (19). Hearing the crash of kettledrums sounding when beaten with a stick, Saramā, who had a sweet tongue, spoke to Sītā as follows: – (20) “Indeed here is a fearful kettledrum, producing a sound signifying preparations for war, being beaten, O timid lady! Also hear the deep-sounding crash of kettledrums, which resembles the rumbling of clouds (21). Elephants in rut are being decorated and horses are being yoked to the chariots. (Nay) carrying spears in their hands, horsemen are seen in their thousands (22)”.

मधुरं भाषते तच्छीला = मधुरभाषिणी।

“भाषिन्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

The (compound) प्रातिपदिकम् “मधुरभाषिणी” is derived as follows:

(1) मधुर + ङस् + भाष् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix “णिनिँ” to express the meaning of a habitual/natural action.

Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence “मधुर + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) मधुर + ङस् + भाष् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

We form a compound between “मधुर ङस्” (which is the उपपदम्) and “भाषिन्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “मधुर ङस्”) invariably compounds with a syntactically related term (in this case “भाषिन्”) as long as the compound does not end in a तिङ् affix.

In the compound, “मधुर ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “मधुर ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“मधुर ङस् + भाषिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(3) मधुर + भाषिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= मधुरभाषिन् ।

Now we form the feminine प्रातिपदिकम् “मधुरभाषिणी”

(4) मधुरभाषिन् + ङीप् । By 4-1-5 ऋन्नेभ्यो ङीप्‌ – The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender.

(5) मधुरभाषिन् + ई । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(6) मधुरभाषिणी । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(7) मधुरभाषिणी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) मधुरभाषिणी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(9) मधुरभाषिणी । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. In which two words in the last five verses of Chapter Seventeen of the गीता has the affix “णिनिँ” been used?

2. Commenting on the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये (used in step 1), the सिद्धान्त-कौमुदी says – ताच्छील्ये किम्? उष्णं भुङ्क्ते कदाचित्। Please explain.

3. Can you recall another सूत्रम् (which we have studied) – besides 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – by which पाणिनि: prescribes the affix “णिनिँ”?

4. In the verses, can you spot a प्रातिपदिकम् in which the affix “क” has been used?

5. In which तिङन्तं पदम् in the verses has the सूत्रम् 6-4-51 णेरनिटि been used?

6. How would you say this in Sanskrit?
“One who habitually speaks the truth is never afraid.”

Easy questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

2. Can you spot the प्रातिपदिकम् “एतद्” used in the verses?

द्विट् mNs

Today we will look at the form द्विट् mNs from श्रीमद्भागवतम् 4.3.24.

तत्ते निरीक्ष्यो न पितापि देहकृद्दक्षो मम द्विट्तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मामनागसं दुर्वचसाकरोत्तिरः ।। ४-३-२४ ।।
यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ।। ४-३-२५ ।।

श्रीधर-स्वामि-टीका
तत्तस्मात्त्वया न निरीक्ष्यःदेहकृदपीति पोषकत्वादिभिरौपचारिकपितृत्वव्यावृत्त्यर्थम् । द्विट् शत्रुः । तदेवाह । हे वरोरु, यो दक्षो विश्वसृजां यज्ञगतं मां निरपराधं तिरोऽकरोत्तिरस्कृतवान् ।। २४ ।। विपक्षे दोषमाह – यदीति । मद्वचोऽतिहायातिक्रम्य । यतः संभावितस्य सुप्रतिष्ठितस्य यदा पराभवो भवति तदा स पराभवस्तस्य मरणाय कल्पते ।। २५ ।।

Gita Press translation – Therefore, you should never look at the face of Dakṣa – even though he is your father, your very procreator – nor of those who are devoted to him, because he bears ill-will to me and offered indignity to me by abusing me, O charming lady, when I visited the sacrifice performed by the lords of created beings, even though I did no wrong to him (24). If you ignore my advice and go there, no good will come to you thereby. For, when a man who is held in high esteem suffers indignity at the hands of a relation, the affront forthwith causes his death (25).

द्वेष्टीति द्विट् ।

“द्विष्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √द्विष् (द्विषँ अप्रीतौ, अदादि-गणः, धातु-पाठः #२. ३).

The प्रातिपदिकम् “द्विष्” is derived as follows:

(1) द्विष् + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

(2) द्विष् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) द्विष् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, herevthe वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

“द्विष्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) द्विष् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) द्विष् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(6) द्विष् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”। Note: “द्विष्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(7) द्विड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(8) द्विट्/द्विड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Where has the सूत्रम् 3-2-76 क्विप् च (used in step 1) been used in the last ten verses of Chapter Six of the गीता?

2. The काशिका gives the वृत्ति: of the सूत्रम् 3-2-76 क्विप् च as follows – सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। Commenting on the term निरुपपदेभ्यश्च used in the वृत्ति:, the पदमञ्जरी says – एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते, न तु सुपीत्यस्य निवृत्ते:, उत्तरसूत्रे ‘सुप्युपसर्गेऽपीति वर्तते’ इति वक्ष्यमाणत्वात्। Please explain.

3. Can you spot an augment “तुँक्” in the verses?

4. Which सूत्रम् is used for the लकारादेश: in the form कल्पते? (We have not studied this सूत्रम् in the class but have used it in a prior post.)

5. Which कृत्य-प्रत्यय: has been used in the verses?

6. How would you say this in Sanskrit?
“Let us bow to the creator of the universe.” Use the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to bow to.”

Easy questions:

1. Why doesn’t the सूत्रम् 8-4-41 ष्टुना ष्टुः apply between  द्विट् + तदनुव्रता: in the verses?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?

देहभृताम् mGp

Today we will look at the form देहभृताम् mGp from श्रीमद्भागवतम् 4.4.11.

श्रीदेव्युवाच
न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः । तस्मिन्समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ।। ४-४-११ ।।
दोषान्परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज । गुणांश्च फल्गून्बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् ।। ४-४-१२ ।।

श्रीधर-स्वामि-टीका
निन्दामेवाह – न यस्येति त्रयोदशभिः । मुक्तवैरके त्यक्तविरोधे तस्मिन् शिवे भवन्तमृते विना कतमः प्रतीपयेत्प्रतिकूलमाचरेत् । वैराभावे हेतवः – यस्य लोके अतिशायनोऽतिशयितो नास्ति । तथा प्रियश्चाप्रियश्च नास्ति । समासपाठेऽतिशयेन प्रियो नास्ति । देहभृतां प्रियोऽयमात्मा तस्य । समस्तस्यात्मनि कारणभूते समस्तरूप इति वा ।। ११ ।। तस्य च प्रतिकूलकरणं द्वेधा । महत्तमद्रोहेण साक्षात्तद्रोहेण च । तत्र पुरुषाणां चातुर्विध्यं वदन्ती महत्तमद्रोहमाह – दोषानिति द्वाभ्याम् । हे द्विजेत्यधिक्षेपः । भवादृशास्त्वद्विधा असूयकाः परेषां गुणेषु दोषानेगृह्णन्ति नतु गुणान् । केचिन्मध्यस्था गुणेषु दोषान्न गृह्णन्ति किन्तु यथास्थितान्गुणदोषान्विवेकेन गृह्णन्ति ते तु महान्त उच्यन्ते ।  साधवस्तु केवलं गुणानेव गृह्णन्ति न दोषांस्ते तु महत्तरा उच्यन्ते । महत्तमास्तु दोषान्न गृह्णन्त्येव ते च प्रत्युत फल्गूंस्तुच्छानपि गुणान्बहुलीकुर्वन्तीति करिष्णवो भवन्ति, तेषु भवानघमविदत् विदितवान्, कल्पितवानित्यर्थः। तच्च ब्रह्मिष्ठानभिभूयेत्यनेन सूचितम् ।। १२ ।।

Gita Press translation – The worshipful goddess said: None other than you would antagonize Him (Lord Śiva), who is unsurpassed in this world, to whom no one is dear or hateful, who is beloved Self of all embodied beings, nay, who is the cause of all and is free from enmity (11). People like you, O Brāhmaṇa, discover faults even in the virtues of others; but there are some pious souls who never do so. The greatest of all are they who are wont to magnify even the most trifling virtues (of others). You, however, have found fault even with such people (12).

देहं बिभर्तीति देहभृत् ।

“भृत्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भृ (डुभृञ् धारणपोषणयोः, # ३. ६).

The (compound) प्रातिपदिकम् “देहभृत्” is derived as follows:

(1) देह + ङस् + भृ + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “देह + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) देह + ङस् + भृ + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) देह ङस् + भृ । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।

(4) देह ङस् + भृ तुँक् । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has पकारः as a इत्), a short vowel takes the augment “तुँक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the ऋकारः।

(5) देह ङस् + भृत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

We form a compound between “देह ङस्” (which is the उपपदम्) and “भृत्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “देह ङस्”) invariably compounds with a syntactically related term (in this case “भृत्”) as long as the compound does not end in a तिङ् affix.

In the compound, “देह ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “देह ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“देह ङस् + भृत्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) देह + भृत् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= देहभृत् ।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(7) देहभृत् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

= देहभृताम्

Questions:

1. Where has देहभृताम् been used in the गीता?

2. Commenting on the सूत्रम् 3-2-76 क्विप् च (used in step 1), the सिद्धान्तकौमुदी says – ‘सत्सूद्विष..’ इति त्वस्यैव प्रपञ्च:। Please explain. Hint: The reference is to the सूत्रम् 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌।

3. Where has the गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – तत्करोति तदाचष्टे been used in the verses?

4. In the commentary, can you spot a term from the कण्ड्वादि-गण:?

5. In which compound in the commentary has the कृत् affix ‘क’ been used?

6. How would you say this in Sanskrit?
“Happiness as well as sorrow is experienced by all embodied beings.” Use the verbal root √भू (भू सत्तायाम् १. १) with the उपसर्ग: “अनु” for “to experience.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. In the commentary, can you spot a प्रातिपदिकम् which is used only in the dual number?

 

उरगः mNs

Today we will look at the form उरगः mNs from श्रीमद्भागवतम् 10.59.7.

पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ।। १०-५९-६ ।।
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ।। १०-५९-७ ।।
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः । सरोदसी सर्वदिशोऽम्बरं महानापूरयन्नण्डकटाहमावृणोत् ।। १०-५९-८ ।।

श्रीधर-स्वामि-टीका
युगान्ताशनेर्ध्वनिवद्भीषणम् । परिखाया जलात् ।। ६ ।। ७ ।। आविध्य आतोल्य स महान्नाद इत्यन्वयः ।। ८ ।।

Gita Press translation – Hearing the blast of Pāñcajanya, terrific as the clap of thunder (heard) at the end of a Kalpa (marking the dissolution of the universe,) the five-headed demon Mura rose from under the water (of the moat), where he has been lying asleep (6). Lifting up his trident, the terrible demon, who shone like the sun and fire appearing at the end of a Kalpa and (as such) was difficult to gaze at, darted at the Lord, even as a serpent would rush at Garuḍa (son of the sage Kaśyapa), devouring as it were (all) the three worlds with his five (gaping) mouths (7). Brandishing his trident and hurling it with force at Garuḍa, the demon roared with (all) his five mouths. Filling the horizon and the atmosphere as well as the four quarters, the great roar covered the entire cosmos (8).

उरसा गच्छतीति उरग:।

“ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

The (compound) प्रातिपदिकम् “उरग” is derived as follows:

(1) उरस् + टा + गम् + ड । By the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “उरस्” and simultaneously there is an elision of (the final letter of) “उरस्”।

(2) उर + टा + गम् + ड । By the same वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च । As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of ‘उरस्’ takes लोपः।

(3) उर + टा + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(4) उर + टा + ग् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

= उर टा + ग ।

We form a compound between “उर टा” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “उर टा”) invariably compounds with a syntactically related term (in this case “ग”) as long as the compound does not end in a तिङ् affix.

In the compound, “उर टा” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “उर टा” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“उर टा + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) उर + ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= उरग ।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) उरग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) उरग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) उरगः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च been used in Chapter Eleven of the गीता?

2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. Commenting on the प्रातिपदिकम् ‘भीषण’ (used in the commentary), the धातुवृत्ति: says – नन्द्यादित्वात् ण्यन्ताल्ल्यु:। Please explain.

4. Can you spot the affix ‘श्नु’ in the verses?

5. From which verbal root is the form अभ्यद्रवत् derived?

6. How would you say this in Sanskrit?
“All the serpants are afraid of Garuḍa.” Use पञ्चमी विभक्ति: with “Garuda.”

Easy questions:

1. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस् apply in the form पञ्चभिः?

2. Which सूत्रम् is used to perform the operation यथा + उरगः = यथोरगः?

पारगः mNs

Today we will look at the form पारगः mNs from श्रीमद्-वाल्मीकि-रामायणम् 1.41.4.

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा | पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ।। १-४१-२ ।।
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च | तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ।। १-४१-३ ।।
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि | सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ।। १-४१-४ ।।
एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मना | धनुरादाय खड्गं च जगाम लघुविक्रमः ।। १-४१-५ ।।

Gita Press translation – ‘You are valiant and learned and the compeer of your forbears in splendor. Trace the whereabouts of your uncles as well as of the man by whom the (sacrificial) horse has been stolen away (2). The living beings inhabiting the subterranean regions are full of (great) prowess and gigantic (of body). In order to meet their assault, therefore, take up a bow along with a sword (3). Bowing to those who deserve to be greeted and at the same time killing those who come in your way, return (only) when you have accomplished your purpose, and (thus) ensure the completion of my sacrificial performance.’ (4) Duly instructed thus by the high-souled Sagara and taking his bow and sword, Aṁśumān departed with quick paces (5).

पारं गच्छतीति पारग:।

“ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

The (compound) प्रातिपदिकम् “पारग” is derived as follows:

(1) पार + ङस् + गम् + ड । By 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “अन्त” or “अत्यन्त” or “अध्वन्” or “दूर” or “पार” or “सर्व” or “अनन्त”।

Note: In the सूत्रम् 3-2-48, the term अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ends in the seventh (locative) case. Hence “पार + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) पार + ङस् + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) पार + ङस् + ग् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः। See easy question 2.

= पार ङस् + ग ।

We form a compound between “पार ङस्” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “पार ङस्”) invariably compounds with a syntactically related term (in this case “ग”) as long as the compound does not end in a तिङ् affix.

In the compound, “पार ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “पार ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“पार ङस् + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) पार + ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= पारग ।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) पारग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) पारग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) पारगः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix ‘ड’ been used with the verbal root √गम् (गमॢँ गतौ १. ११३७) in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः (used in step 1) the सिद्धान्तकौमुदी says – संज्ञायामिति निवृत्तम्। Please explain.

3. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?

4. Can you spot the affix ‘ट’ in the verses?

5. Which सूत्रम् is used for the substitution ‘व’ in the form संनिवर्तस्व?

6. How would you say this in Sanskrit?
“I wish I become a master of grammar.” Use आशीर्लिँङ् to express the meaning of “I wish.” Use a उपपद-समास: for “master.”

Easy questions:

1. Where has the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य been used in the verses?

2. By which सूत्रम् does पाणिनि: define the term टि?

धनञ्जयः mNs

Today we will look at the form धनञ्जयः mNs from श्रीमद्भागवतम् 1.7.50.

सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ।। १-७-४९ ।।
नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः ।। १-७-५० ।।
तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्ताञ्शिशून्वृथा ।। १-७-५१ ।।

श्रीधर-स्वामि-टीका
धर्म्यमित्यादयो वचस: षड्गुणा: पूर्वश्लोकषट्के द्रष्टव्या: । तत्र धर्म्यं धर्मादनपेतं मुच्यतां मुच्यतामिति । न्याय्यं न्यायादनपेतं सरहस्य इत्यादि । सकरुणं तस्यात्मनोऽर्धमिति । निर्व्यलीकं तद्धर्मज्ञेति । समं मा रोदीदिति दुःखसाम्योक्तेः । महत् यैः कोपितमिति निष्ठुरोक्त्या हितोपदेशात् । एवंभूतं राज्ञ्या वचो हे द्विजाः, राजा प्रत्यनन्ददनुमोदितवान् ।। ४९ ।। नकुलादयश्च प्रत्यनन्दन् । युयुधानः सात्यकिः ।। ५० ।। तस्य तथाविधस्य द्रौणेर्वध एव श्रेष्ठः । अन्यथाऽस्य नरकपातप्रसङ्गात् । तदाह – न भर्तुरिति । अहन् जघान ।। ५१ ।।

Gita Press translation – Sūta went on: King Yudhiṣṭhira, the son of Dharma (the god of virtue,) O holy Brāhmaṇas, greeted the queen’s words, which were pious and fair, compassionate, guileless, impartial and noble (49). Nakula and Sahadeva, Yuyudhāna (Sātyaki), Arjuna, the divine Śrī Kṛṣṇa (the son of Devakī) Himself and all other men and women (who happened to be there) endorsed what she said (50). On that occasion Bhīma indignantly (intervened and) said, “For him who wantonly murdered sleeping youngsters without any gain either to himself or to his master, death has been declared as a boon.” (51)

धनं जयतीति धनंजय:/धनञ्जय:।

“जय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जि (जि अभिभवे, # १. १०९६).

The (compound) प्रातिपदिकम् “धनंजय/धनञ्जय” is derived as follows:

(1) धन + ङस् + जि + खच् । By 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः – To derive a word which is a proper name, the affix “खच्” may be used after the following verbal roots – √भृ (डुभृञ् धारणपोषणयोः, # ३. ६), √तॄ (तॄ प्लवनतरणयोः, # १. ११२४), √वृ (वृञ् वरणे, # ५. ८ and वृङ् सम्भक्तौ, # ९. ४५), √जि (जि अभिभवे, # १. १०९६), √धारि (causative form of धृञ् धारणे, # १. १०४७), √सह् (षह मर्षणे, # १. ९८८), √तप् (तपँ सन्तापे, # १. ११४०) and √दम् (दमुँ उपशमे, # ४. १००) – when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा…) as the case may be.
Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the उपपदम् is a कर्म-पदम्। For example विश्वं बिभर्तीति विश्वंभरा (पृथिवी)। In the cases where the the meaning of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सुबन्तं पदम्। For example रथेन रथे वा तरतीति रथन्तरं (साम)।

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-46 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “धन + ङस्” (which is the object (कर्म-पदम्) of जयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) धन + ङस् + जि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) धन + ङस् + जे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(4) धन + ङस् + जय् + अ । By 6-1-78 एचोऽयवायावः

= धन ङस् + जय

We form a compound between “धन ङस्” (which is the उपपदम्) and “जय” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “धन ङस्”) invariably compounds with a syntactically related term (in this case “जय”) as long as the compound does not end in a तिङ् affix.

In the compound, “धन ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “धन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“धन ङस् + जय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) धन + जय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(6) धन मुँम् + जय । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of the “धन”।

(7) धनम् + जय । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) धनं जय । By 8-3-23 मोऽनुस्वारः

(9) धनञ्जय/धनंजय । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(10) धनञ्जय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) धनञ्जय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(12) धनञ्जयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः, the तत्त्वबोधिनी says – सज्ञायां किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः।

3. In which word in the verses has the तकार: of the affix तिप् taken लोप:?

4. In which word in the commentary has the सकार: of the affix सिँच् taken लोप:?

5. Can you spot an affix तृच् in the verses?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa became Arjuna’s charioteer.”

Easy Questions:

1. Can you spot an augment आट् in the verses?

2. In the commentary can you spot a प्रातिपदिकम् which ends in a षकार:?

 

परंतपः mNs

Today we will look at the form परंतपः mNs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.25.

ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५-५८-२२ ।।
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम । ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः ।। ५-५८-२३ ।।
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५-५८-२४ ।।
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ।। ५-५८-२५ ।।

Gita Press translation – Then I perceived in mid ocean the goddess Surasā, the mother of the serpents, and that goddess spoke (to me) as follows – (22) ‘You have been destined by the immortals to be my food, O jewel among monkeys! I shall accordingly devour you since you have been sent by the gods.'(23) Spoken to the aforesaid by Surasā, I stood bent low with joined palms (before her); and my face turning pale, I submitted (to her) as follows: -(24) The glorious Śrī Rāma, son of Daśaratha and the scourge of his foes, penetrated deep into the Daṇḍaka forest with his (younger half-) brother, Lakṣmaṇa, and (his consort) Sītā (25).

परान् (शत्रून्) तापयतीति परंतप:/परन्तप:।

“तप” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the causative form of the verbal root √तप् (भ्वादि-गणः, तपँ सन्तापे, धातु-पाठः #१. ११४०).

(1) तप् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) तप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

(3) ताप् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= तापि । “तापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् “परंतप/परन्तप” is derived as follows:

(4) पर + आम् + तापि + खच् । By 3-2-39 द्विषत्परयोस्तापेः – The affix “खच्” may be used after the verbal root “तापि” when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “द्विषत्” or “पर”। Note: The verbal root “तापि” refers to either √तप् (तपँ दाहे, # १०. ३५०) or a causative form of √तप् (तपँ सन्तापे, # १. ११४०).

Note: In the सूत्रम् 3-2-39, the term द्विषत्परयो: ends in the seventh (locative) case. Hence “पर + आम्” (which is the object (कर्म-पदम्) of तापयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “आम्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(5) पर + आम् + तापि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) पर + आम् + तपि + अ । By 6-4-94 खचि ह्रस्वः – The penultimate letter (vowel) of a अङ्गम् is shortened when the अङ्गम् is followed by the affix “णि” which itself is followed by the affix खच्।

(7) पर + आम् + तप् + अ । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= पर + आम् + तप

We form a compound between “पर + आम्” (which is the उपपदम्) and “तप” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “पर + आम्”) invariably compounds with a syntactically related term (in this case “तप”) as long as the compound does not end in a तिङ् affix.

In the compound, “पर + आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “पर + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“पर + आम् + तप” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(8) पर + तप । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(9) पर मुँम् + तप । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “पर”।

(10) परम् + तप । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) परं तप । By 8-3-23 मोऽनुस्वारः

(12) परन्तप/परंतप । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(13) परंतप + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) परंतप + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) परंतपः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-39 द्विषत्परयोस्तापेः been used for the first time in the गीता?

2. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?

3. Where has the सूत्रम् 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः been used in the verses?

4. Where has the affix यत् been used in the verses?

5. Which लकार: has been used in the form भक्षयिष्यामि?
i) लँट् ii) लिँट् iii) लुँट् iv) लृँट्

6. How would you say this in Sanskrit?
“Arjuna became well-known as a scorcher of foes.” Use the adjective प्रातिपदिकम् “प्रसिद्ध” for “well-known.” Use the अव्ययम् “इति” to express the meaning of “as.”

Easy Questions:

1. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

2. Can you spot an augment अट् in the verses?

अरुन्तुदम् mAs

Today we will look at the form अरुन्तुदम् mAs from श्रीमद्भागवतम् 11.23.49.

मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ।। ११-२३-४८ ।।
तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ।। ११-२३-४९ ।।

श्रीधर-स्वामि-टीका
नन्वितरेन्द्रियजयः प्रयोजनं स्यान्नेत्याह – मनोवश इति । देवा इन्द्रियाणि तदधिष्ठातारो वा । भीष्मो योगिनामपि भयंकरो मनोलक्षणो देवः । कुतः । सहसो बलादपि बलिनोऽपि वा सहीयान्बलवान् । अतस्तं यो वशवर्तिनं कुर्यात्स एव देवदेवः सर्वेन्द्रियजेता भविता नान्यः । तथा च श्रुतिः – ‘मनसो वशे सर्वमिदं बभूव नान्यस्य मनो वशमन्वियाय ।। भीष्मो हि देवः सहसः सहीयान् ।।’ इति ।। ४८ ।। अतोऽसह्या रागादयो वेगा यस्य तम्, अत एवारुन्तुदं – अरुर्मर्म तत्तुदति व्यथयतीत्यरुन्तुदस्तम् । तत् नेति च्छेदः । तं न विजित्याजित्वा तत् ततो ये केचिन्मर्त्यैः कैश्चिदसद्विग्रहं कुर्वन्ति । तत्र चानुकूलप्रतिकूलादीनन्यान्मित्रादीन्कुर्वन्ति ते मूढा इत्यर्थः ।। ४९ ।।

Gita Press translation – Indeed others, i.e., the senses (or even the gods presiding over them – viz., Brahmā and others) are under the control of the mind. But the mind does not readily come under the control of anyone else; for the god (of a mind) is redoubtable (being the cause of the manifold worldly sufferings) and more powerful than the powerful, so that he who is able to bring it under control is adorable even to the gods (48). Unable to conquer that enemy (in the guise of the mind), of irrestible tempo, which is (so) difficult to conquer (otherwise than by the Lord’s grace), and which torments the (very) vitals, some deluded persons thereupon make friends, neutrals and enemies of men and wage a wicked warfare in this world (49).

अरुः (मर्मस्थानं) तुदति (पीडयति) इति अरुन्तुदः।

“तुद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १).

The (compound) प्रातिपदिकम् “अरुन्तुद” is derived as follows:

(1) अरुस् + ङस् + तुद् + खश् । By 3-2-35 विध्वरुषोस्तुदः – The affix “खश्” may be used after the verbal root √तुद् (तुदँ व्यथने ६. १) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “विधु” or “अरुस्”। (We have not studied this सूत्रम् in the class.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-35 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “अरुस् ङस्” (which is the object (कर्म-पदम्) of तुदति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) अरुस् + ङस् + तुद् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) अरुस् + ङस् + तुद् + श + अ । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
Note: The affix खश् (which has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्) is used कर्तरि (to signify the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent. This allows 3-1-77 to apply here.

(4) अरुस् + ङस् + तुद् + अ + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “तुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।

(5) अरुस् + ङस् + तुद । By 6-1-97 अतो गुणे

We form a compound between “अरुस् + ङस्” (which is the उपपदम्) and “तुद” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “अरुस् + ङस्”) invariably compounds with a syntactically related term (in this case “तुद”) as long as the compound does not end in a तिङ् affix.

In the compound, “अरुस् + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “अरुस् + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“अरुस् + ङस् + तुद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) अरुस् + तुद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(7) अरु मुँम् स् + तुद । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (उकार:) of “अरुस्”।

(8) अरुम् स् + तुद । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “अरुम् स्” has the पद-सञ्ज्ञा here by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(9) अरुम् तुद । By 8-2-23 संयोगान्तस्य लोपः

(10) अरुंतुद । By 8-3-23 मोऽनुस्वारः

(11) अरुन्तुद/अरुंतुद । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(12) अरुन्तुद + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।

(13) अरुन्तुदम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In the last verse of which chapter of the गीता has the affix ‘श’ (used in step 3) been used?

2. Commenting on the form ‘अरुन्तुद’, the सिद्धान्तकौमुदी says – मुमि कृते संयोगान्तस्य लोप:। Please explain.

3. Can you spot an affix अच् in the verses?

4. Where has the सूत्रम् 6-4-78 अभ्यासस्यासवर्णे been used in the commentary?

5. How would you say this in Sanskrit?
“Rāhu (is) the one who torments the moon.” Use a उपपद-समास: for “one who torments the moon.”

 

Advanced question:

1. In the अष्टाध्यायी, the section which prescribes the affix खच् runs from 3-2-38 प्रियवशे वदः खच् up to 3-2-47 गमश्च। In this section can you find a सूत्रम् (which we have not studied in the class) which is used to derive the प्रातिपदिकम् ‘भयंकर’ (used in the commentary)?

 

Easy Questions:

1. Where has the augment अट् been used in the verses?

2. Can you spot a नकारान्त-नपुंसकलिङ्ग-प्रातिपदिकम् (a neuter प्रातिपदिकम् which ends in the letter ‘न्’) used in the commentary?

 

प्रियंवद mVs

Today we will look at the form प्रियंवद mVs from श्रीमद्-वाल्मीकि-रामायणम् 3.16.4.

स कदाचित् प्रभातायां शर्वर्यां रघुनन्दनः । प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ।। ३-१६-२ ।।
प्रह्वः कलशहस्तस्तु सीतया सह वीर्यवान् । पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ।। ३-१६-३ ।।
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद । अलङ्कृत इवाभाति येन संवत्सरः शुभः ।। ३-१६-४ ।।
नीहारपरुषो लोकः पृथिवी सस्यमालिनी । जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ।। ३-१६-५ ।।

Gita Press translation – Once that delight of the Raghus, at break of day, went to the beautiful Godāvarī river for the sake of a bath (2). Following at the heels of Śrī Rāma with a vessel for water in his hand together with Sītā, his brave brother, the son of Sumitrā, spoke as follows :- (3) “Now has arrived that season which is dear to you, O polite brother, with which the blessed year appears as though ornamented (4). The people feel dry with cold, the earth is rich with crops; the waters are unenjoyable, the fire is agreeable” (5).

प्रियं वदतीति प्रियंवद:।

“वद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वद् (वदँ व्यक्तायां वाचि, # १. ११६४).

The (compound) प्रातिपदिकम् “प्रियंवद” is derived as follows:

(1) प्रिय + ङस् + वद् + खच् । By 3-2-38 प्रियवशे वदः खच् – The affix “खच्” may be used after the verbal root √वद् (वदँ व्यक्तायां वाचि, # १. ११६४) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “प्रिय” or “वश”।

Note: In the सूत्रम् 3-2-38, the term प्रियवशे ends in the seventh (locative) case. Hence “प्रिय ङस्” (which is the object (कर्म-पदम्) of वदति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) प्रिय + ङस् + वद् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= प्रिय + ङस् + वद

We form a compound between “प्रिय + ङस्” (which is the उपपदम्) and “वद” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “प्रिय + ङस्”) invariably compounds with a syntactically related term (in this case “वद”) as long as the compound does not end in a तिङ् affix.

In the compound, “प्रिय + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “प्रिय + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“प्रिय + ङस् + वद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(3) प्रिय + वद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) प्रिय मुँम् + वद । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (in this case अकार:) of “प्रिय”।

(5) प्रियम् + वद । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। प्रियम् has the पद-सञ्ज्ञा here by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-3-23 मोऽनुस्वारः to apply in the next step

(6) प्रियंवद । By 8-3-23 मोऽनुस्वारः

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(7) (हे) प्रियंवद + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(8) (हे) प्रियंवद + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is an एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(9) (हे) प्रियंवद । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः

Questions:

1. Commenting on the affix खच् prescribed by the सूत्रम् 3-2-38 प्रियवशे वदः खच् (used in step 1), the काशिका says – चकारः ‘6-4-94 खचि ह्रस्वः’ इति विशेषणार्थः। Please explain.

2. Commenting on the comment (shown in question 1) made in the काशिका, the तत्त्वबोधिनी says – ‘एकानुबन्धग्रहणे द्व्यनुबन्धस्य न ग्रहणम्’ इति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्यायुक्तत्वमाहुः। Please explain.

3. Can you spot an affix यत् in the verses?

4. Which affix is used to derive the form ‘प्रिय’?

5. Which सूत्रम् prescribes the affix ङीप् in the form ‘नदी’?

6. How would you say this in Sanskrit?
“No one likes a person who does not speak kindly.” Paraphrase to “A person who does not speak kindly is not pleasing unto anyone.” Use √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” To express the meaning of “unto” use चतुर्थी विभक्ति: with “anyone.” Use a उपपद-समास: for “one who speaks kindly.”

Easy Questions:

1. Where has 7-3-105 आङि चापः been used in the verses?

2. In which word in the verses has लँट् been used?

जनमेजयः mNs

Today we will look at the form जनमेजयः mNs from श्रीमद्भागवतम् 9.20.2.

श्रीबादरायणिरुवाच
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ।। ९-२०-१ ।।
जनमेजयो ह्यभूत्पूरोः प्रचिन्वांस्तत्सुतस्ततः । प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत् ।। ९-२०-२ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Śrī Śuka resumed : I shall (now) give a detailed account of the line Pūru, in which you were born, O scion of Bharata, and in which (many) royal sages and Brāhmaṇas, each propagating his line, appeared (1). Now, Janamejaya was born of Pūru and Janamejaya’s son was Pracinvān, from whose loins appeared Pravīra. From him indeed followed Namasyu (and) to him was born Cārupada (2).

जनमेजयतीति जनमेजय:।

“एजय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७).

(1) एज् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) एज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

= एजि । “एजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् “जनमेजय” is derived as follows:

(3) जन + ङस् + एजि + खश् । By 3-2-28 एजेः खश् – The affix “खश्” may be used after the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-28 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “जन ङस्” (which is the object (कर्म-पदम्) of एजयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(4) जन + ङस् + एजि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) जन + ङस् + एजि + शप् + अ । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: The affix खश् (which has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्) is used कर्तरि (to signify the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent. This allows 3-1-68 to apply here.

(6) जन + ङस् + एजि + अ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

(7) जन ङस् + एजे + अ + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(8) जन ङस् + एजय् + अ + अ । By 6-1-78 एचोऽयवायावः

(9) जन ङस् + एजय । By 6-1-97 अतो गुणे

We form a compound between “जन ङस्” (which is the उपपदम्) and “एजय” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “जन ङस्”) invariably compounds with a syntactically related term (in this case “एजय”) as long as the compound does not end in a तिङ् affix.

In the compound, “जन ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “जन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“जन ङस् + एजय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(10) जन + एजय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(11) जन मुँम् + एजय । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “जन”।

(12) जनम् + एजय । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= जनमेजय

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(13) जनमेजय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) जनमेजय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) जनमेजयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the affix खश् prescribed by the सूत्रम् 3-2-28 एजेः खश् (used in step 1) the काशिका says – खकारो मुमर्थः।Please explain.

2. Commenting further on the same affix the काशिका says – शकारः सार्वधातुकसंज्ञार्थः। Please explain.

3. The form जज्ञिरे can be derived from which two verbal roots? Which one has been used in the verses?

4. The form प्रवक्ष्यामि can be derived from which two verbal roots? Which one has been used in the verses?

5. Where has लुँङ् been used in the verses?

6. How would you say this in Sanskrit?
“The lion’s roar made the deer tremble.” Paraphrase to “The lion’s roar became one that makes the deer tremble.” Use a उपपद-समास: for “one that makes the deer tremble.”

Easy Questions:

1. Where has लँङ् been used in the verses?

2. Where has लँट् been used in the verses?

Recent Posts

May 2024
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics