Table of Contents

<<3-4-78 —- 3-4-80>>

3-4-79 टित आत्मनेपदानां टेरे

प्रथमावृत्तिः

TBD.

काशिका

टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषाम् टेः एकाराऽदेशो भवति। तथा च एव उदाहृतम्। इह कस्मान् न भवति पचमानः, यजमानः? प्रकृतैस् तिबादिभिः आत्मनेपदानि विशेष्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

510 टितो लस्यात्मनेपदानां टेरेत्वम्. एधते..

बालमनोरमा

80 टित आत्म। टेः— ए इति च्छेदः। लस्येत्यधिकृतं। तदाह– टितो लस्येति। `आदेशाना'मिति शेषः। अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि। तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम्। एधत इति। अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम्। अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशे `टित आत्मनेपदाना'मिति आम एत्वे, शपि एध–आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह– सार्वधातुकमपित्। `गाङ्कुटादिभ्य' इत्यतो ङिदित्यनुवर्तते। अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते। तदाह–ङिद्वदिति।

तत्त्वबोधिनी

62 ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इतय्त्र टेरेत्वेन भवितव्यमिति चेत्। अत्राहुः– प्रकृतैस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः। एवं तु `टितस्तङां टेरे' इत्येव वक्तुमुचितमिति।

Satishji's सूत्र-सूचिः

342) टित आत्मनेपदानां टेरे 3-4-79

वृत्तिः टितो लस्‍यात्‍मनेपदानां टेरेत्‍वम् । The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
Note: The टि-सञ्ज्ञा is defined by 1-1-64 अचोऽन्त्यादि टि।

उदाहरणम् – एधते (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The ending अकारः of the धातुः-√एध् has a अनुदात्त-स्वरः। As per 1-3-12 अनुदात्तङित आत्मनेपदम्, √एध्-धातुः will get आत्मनेपद-प्रत्ययाः।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ते 3-4-79 = एध् + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ते 1-3-3, 1-3-8 = एधते

343)  आतो ङितः 7-2-81

वृत्तिः अतः परस्‍य ङितामाकारस्‍य इय् स्‍यात् । The आकारः of a ङित्-प्रत्ययः (a प्रत्यय: which has ङकार: as a इत्) which follows an अङ्गम् ending in अकारः, is replaced by “इय्”।

उदाहरणम् – एधेते (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + आताम् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, आताम् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + आते 3-4-79
= एध् + शप् + आते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + आते 1-3-3, 1-3-8
= एध + इय् ते 7-2-81 (since आताम् has सार्वधातुक-सञ्ज्ञा and is not a पित्, it is ङिद्वत् by 1-2-4)
= एध + इ ते 6-1-66 = एधेते 6-1-87

344)  थासस्से 3-4-80

वृत्तिः टितो लस्‍य थासः से स्‍यात् । The थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

उदाहरणम् – एधसे (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
एध् + लँट् 3-2-123 = एध् + ल् 1-3-2, 1-3-3
= एध् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + से 3-4-80, 1-1-55, से also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + शप् + से 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + से 1-3-3, 1-3-8 = एधसे

345)  आमेतः 3-4-90

वृत्तिः लोँट एकारस्‍याम् स्‍यात् । The एकार: of लोँट् is replaced by “आम्”।

उदाहरणम् – एधताम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ते 3-4-79 = एध् + ताम् 3-4-90 = एध् + शप् + ताम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ताम् 1-3-3, 1-3-8 = एधताम्

346)  सवाभ्यां वामौ 3-4-91
वृत्तिः सवाभ्‍यां परस्‍य लोडेतः क्रमाद् वाऽमौ स्‍तः । The एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.

उदाहरणम् – एधस्व (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + थास् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, थास् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + से 3-4-80, 1-1-55, से also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + स्व 3-4-91 = एध् + शप् + स्व 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + स्व 1-3-3, 1-3-8 = एधस्व

एधध्वम् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + ध्वम् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-105, 1-3-4, ध्वम् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + ध्वे 3-4-79 = एध् + ध्वम् 3-4-91
= एध् + शप् + ध्वम् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ध्वम् 1-3-3, 1-3-8 = एधध्वम्

347)  एत ऐ 3-4-93

वृत्तिः लोँडुत्तमस्‍य एत ऐ स्‍यात् । The एकार: of लोँट् in उत्तम-पुरुषः is replaced by ऐकारः ।

उदाहरणम् – एधै (√एध् – एधँ वृद्धौ धातु-पाठः १. २), लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
एध् + लोँट् 3-3-162 = एध् + ल् 1-3-2, 1-3-3
= एध् + इट् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-107, इट् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + इ 1-3-3 = एध् + ए 3-4-79 = एध् + ऐ 3-4-93
= एध् + आट् ऐ 3-4-92, 1-1-46 = एध् + आ ऐ 1-3-3 = एध् + ऐ 6-1-90
= एध् + शप् + ऐ 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + ऐ 1-3-3, 1-3-8 = एधै 6-1-88

348)  लिङस्सीयुट् 3-4-102

वृत्तिः लिङादेशानां सीयुडागमो भवति । The affixes of लिँङ् get सीयुट् as the augment.
Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

उदाहरणम् – एधेत (√एध् – एधँ वृद्धौ धातु-पाठः १. २), विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
एध् + लिँङ् 3-3-161 = एध् + ल् 1-3-2, 1-3-3
= एध् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + सीयुट् त 3-4-102, 1-1-46 = एध् + सीय् त 1-3-3, उकारः before the टकारः is उच्चारणार्थ:
= एध् + शप् + सीय् त 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + सीय् त 1-3-3, 1-3-8 = एध् + अ + ई य् त 7-2-79 = एध् + अ + ई त 6-1-66
= एधेत 6-1-87