Table of Contents

<<1-2-3 —- 1-2-5>>

1-2-4 सार्वधातुकम् अपित्

प्रथमावृत्तिः

TBD.

काशिका

सार्वधातुकं यदपित् तन् ङिद्वद् भवति। कुरुतः। कुर्वन्ति। चिनुतः। चिन्वन्ति। सार्वधतुकम् इति किम्? कर्ता। कर्तुम्। कर्तव्यम्। अपितिति किम्? करोति। करोषि। करोमि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

502 अपित्सार्वधातुकं ङिद्वत्. शृणुतः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

334) सार्वधातुकमपित् 1-2-4
वृत्तिः अपित्‍सार्वधातुकं ङिद्वत् । A सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।