Home » रघुवंशम् (Page 3)

Category Archives: रघुवंशम्

सत्त्वेषु nLp

Today we will look at the form सत्त्वेषु nLp from रघुवंशम् verse 2-14.

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥ 2-14॥

टीका
गोप्तरि तस्मिन् राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापिदवाग्निः वनाग्निः । ‘दवदावौ वनानले’ इति हैमः । शशाम । फलानां पुष्पाणां च वृद्धिः [फलपुष्पवृद्धिः]। विशेष्यत इति विशेषा अतिशयिता आसीत् । कर्मार्थे घञ्प्रत्ययः । सत्त्वेषु जन्तुषु मध्ये । ‘यतश्च निर्धारणम्’ इति सप्तमी । अधिकः प्रबलो व्याघ्रादिः ऊनं दुर्बलं हरिणादिकं न बबाधे ।।

Translation – As soon as he – the protector – entered the forest, the forest-fire was extinguished even without a shower; there was an abundant growth of fruits and flowers and the strong among the beasts did not torment the weak.

सत्त्वेषु is the सप्तमी-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘सत्त्व’।

(1) सत्त्व + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-41 यतश्च निर्धारणम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a group/whole from which an element/part is to be singled out based on a genus or quality or action or proper name.

In the present example, ‘अधिक’ (‘strong’) as well as ‘ऊन’ (‘weak’) is being singled out from the group denoted by ‘सत्त्व’ (‘beast.’) Hence the conditions for applying 2-3-41 are satisfied and a seventh case affix is used following the प्रातिपदिकम् ‘सत्त्व’। (A sixth case affix could have also been used.)

(2) सत्त्व + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) सत्त्वे + सु । By 7-3-103 बहुवचने झल्येत् – The ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(4) सत्त्वेषु । By 8-3-59 आदेशप्रत्यययोः

Questions:

1. Where has the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌ (used in step 1) been used for the first time in Chapter Ten of the गीता?

2. What are the alternate forms for गोप्तरि (प्रातिपदिकम् ‘गोप्तृ’, पुंलिङ्गे सप्तमी-एकवचनम्)? (Hint: Consider the सूत्रम् 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा and the सूत्रम् 3-1-31 आयादय आर्धधातुके वा।)

3. Which सूत्रम् justifies the use of a third case affix in the form वृष्ट्या?

4. Can you spot the augment मुँक् in the verses?

5. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in the verses?

6. How would you say this in Sanskrit?
“Arjuna became the best among the archers.” Use the कृत् affix क्विँप् to form a उपपद-समास: for ‘archer’ (= ‘one who bears a bow’ = धनुर्बिभर्ति।)

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ई’ in the form आसीत्?

2. Where has the सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् been used in the verses?

मे mGs

Today we will look at the form मे mGs from रघुवंशम् verse 10-39.

विदितं तप्यमानं च तेन मे भुवनत्रयम्।
अकामोपनतेनेव साधोर्हृदयमेनसा।। १०-३९।।

टीका –
किञ्च । [अकामोपनतेन] अकामेनानिच्छयोपनतेन प्रमादादागतेन एनसा पापेन साधोः सज्जनस्य हृदयमिवतेन रक्षसा तप्यमानं संतप्यमानम्। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितम्। मया ज्ञायत इत्यर्थः। ‘3-2-188 मतिबुद्धिपूजार्थेभ्यश्च’ इत्यनेन वर्तमाने क्तः। ‘2-3-67 क्तस्य च वर्तमाने’ इति षष्ठी ।।३९।।

Translation – And the three worlds are known to me as being harassed by him, like the heart of a good man by the sin unconsciously committed (39).

मे is षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘अस्मद्’।

(1) अस्मद् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-67 क्तस्य च वर्तमाने – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used (to denote कर्ता (the doer)) of an action denoted by (a word ending in) the affix ‘क्त’, provided the affix ‘क्त’ denotes the action in the present tense.
In the present example, as per the सूत्रम् 3-2-188 मतिबुद्धिपूजार्थेभ्यश्च the affix ‘क्त’ used in the form विदितम् denotes the action (of knowing) in the present tense. And since ‘अस्मद्’ (‘I’) denotes the कर्ता (the doer) of the action (of knowing) a sixth case affix is used with ‘अस्मद्’।

Note: The अनुवृत्ति: of ‘कर्तृकर्मणोः’ is coming down from 2-3-65 कर्तृकर्मणोः कृति in to this सूत्रम्। But since कर्म (the object) is already expressed by the affix ‘क्त’, the sixth case affix is used to denote only the कर्ता (the doer) and not the कर्म (the object.)

See question 2.

(2) मे । By 8-1-22 तेमयावेकवचनस्य – The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the fourth or sixth case, get ‘ते’ and ‘मे’ as replacements respectively when the following conditions are satisfied:
1. There is a पदम् (which in the present example is तेन) in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
2. ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

Questions:

1. Where has the सूत्रम् 2-3-67 क्तस्य च वर्तमाने been used between verses 30 and 40 of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 2-3-67 क्तस्य च वर्तमाने the सिद्धान्तकौमुदी says – ‘न लोकाव्यय-’ इति निषेधस्यापवाद:। Please explain.

3. Can you spot the augment मुँक् in the verse?

4. From which verbal root is the प्रातिपदिकम् ‘उपनत’ (used in the compound अकामोपनतेन) derived?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘प्रमाद’ (used in the form प्रमादात् in the commentary)?

6. How would you say this in Sanskrit?
“I know the answer to this question.” Paraphrase to “The answer to this question is known to me.”

Easy questions:

1. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verse?

2. Which सूत्रम् prescribes the affix यक् in the form ज्ञायते used in the commentary?

कवेः mGs

Today we will look at the form कवेः mGs from रघुवंशम् verse 15-69.

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ १५-६९॥

टीका –
गेये गीते को नु वां युवयोः विनेता शिक्षकः । नुशब्दः प्रश्ने । ‘नु पृच्छायां वितर्के च’ (३-३-२४७) इत्यमरः । इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसताम् उक्तवन्तौ । विनेतारं कविं चेत्यर्थः । ‘गेये केन विनीतौ वाम्’ इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः – केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ । कर्मणि निष्ठाप्रत्ययः ।।

Translation – “Who is your teacher in singing, and this composition is of which poet?” On being asked thus by the king himself, they pointed to Vālmīki (as the teacher and poet.) (69)

कवेः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘कवि’।

(1) कवि + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used to denote कर्ता (the doer) as well as कर्म (the object) of an action denoted by a (word ending in a) कृत् affix, provided the doer/object has not been expressed otherwise.
In the present example, ‘कवि’ (‘poet’) is the doer of the action denoted by ‘कृति’ (‘composition’) which ends in the कृत् affix क्तिन् (prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन्)। Hence ‘कवि’ takes a sixth case affix.

Note: ‘कवि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) कवि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) कवे + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place only for the ending letter (in this case the letter ‘इ’) of the अङ्गम्।

(4) कवेस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) कवेः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति the तत्त्वबोधिनी says – शेष इति निवृत्तम्। Please explain.

3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – कर्तृकर्मणो: किम्? शस्त्रेण भेत्ता। Please explain.

4. Where has the सूत्रम् 3-1-133 ण्वुल्तृचौ been used in the verse?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘शिक्षक’ (used in the commentary?)

6. How would you say this in Sanskrit?
“The work/composition of Pāṇini is marvelous indeed.” Use the adjective प्रातिपदिकम् ‘अद्‌भुत’ for ‘marvelous.’ Use the अव्ययम् ‘हि’ for ‘indeed.’

Easy questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verse?

2. Which सूत्रम् prescribes the substitution ताम् in the form अशंसताम्?

अन्तिकात् n-Ab-s

Today we will look at the form अन्तिकात् n-Ab-s from रघुवंशम् verse 1-85.

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ।। १-८५।।

टीका
रज इति ।। खुरोद्धूतैरन्तिकात् समीपे गात्रं स्पृशद्भिः ‘दूरान्तिकार्थेभ्यो द्वितीया च’ इति चकारात् पञ्चमी । रजसां कणैः । महीं क्षियत ईष्टे इति महीक्षित् तस्य [महीक्षितः] । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम्शुद्धिमादधाना कुर्वाणा । एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना – ‘आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ।।’ इति ।।

Translation – Imparting to the king the sanctity that arises from ablution in a holy stream, by means of the particles of dust raised by her hoofs and coming in close contact with his body.

अन्तिकात् is पञ्चमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘अन्तिक’।

(1) अन्तिक + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च – A second case affix (‘अम्’) or a third case affix (‘टा’) or a fifth case affix (‘ङसिँ’) is used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’
Note: प्रातिपदिकार्थमात्रे विधिरयम् – The case affix prescribed by this सूत्रम् denotes only the meaning of the प्रातिपदिकम् (nominal stem.)

(2) अन्तिक + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) अन्तिकात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the सूत्रम् 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च (used in step 1) the सिद्धान्तकौमुदी says – असत्त्ववचनस्येत्यनुवृत्तेर्नेह। दूर: पन्था:। Please explain.

2. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?

3. Can you spot the affix क्विप् in the verse?

4. In which sense has the third case affix in रजःकणैः been used?
i) कर्तरि ii) करणे iii) हेतौ iv) None of the above.

5. Which सूत्रम् justifies the use of a fifth case affix in the form चकारात् used in the commentary?

6. How would you say this in Sanskrit?
“Stay close to me.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

2. Which सूत्रम् prescribes the substitution ‘ना’ in the form मनुना (used in the commentary?)

मलयात् m-Ab-s

Today we will look at the form मलयात् m-Ab-s from रघुवंशम् verse 13-2.

वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 13-2॥

टीका हे वैदेहि, सीते, आ मलयाद् मलयपर्यन्तम् । ‘2-3-10 पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । ‘5-2-99 फेनादिलच् च’ इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशिम्छायापथेन विभक्तं शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्आकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम – ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।

Translation – ‘O Princess of Videha, look at the foamy ocean [mass of waters] divided by my bridge [right] up to the Malaya [mountain], like the sky [divided] by the milky way, clear in the autumnal season [and] with the charming stars brought to view.

मलयात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘मलय’।

(1) मलय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-10 पञ्चम्यपाङ्परिभिः – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’/’आङ्’ used as a कर्मप्रवचनीय:। In the present example ‘मलय’ is co-occurring with ‘आङ्’ which has the designation कर्मप्रवचनीय: here as per 1-4-89 आङ् मर्यादावचने – The term ‘आङ्’ gets the designation कर्मप्रवचनीय: when used in the meaning of ‘up to (but excluding) a limit.’ Note: The ending consonant ‘ङ्’ of ‘आङ्’ is a इत् as per 1-3-3 हलन्त्यम् and is elided by 1-3-9 तस्य लोपः
Note: वचनग्रहणादभिविधावपि – The mention of ‘वचन’ in the सूत्रम् tells us that ‘आङ्’ gets the designation कर्मप्रवचनीय: even when used in the meaning of अभिविधौ – ‘up to (and including) a limit.’
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:।

(2) मलय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) मलयात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Which सूत्रम् justifies the use of a third case affix in मत्सेतुना and छायापथेन?

2. From which verbal root is the प्रातिपदिकम् ‘प्रसन्न’ (used in the compound शरत्प्रसन्नम् in the verse) derived?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ग्रहण’ (used in the compound मद्ग्रहणम् in the commentary)?

4. Can you spot two places in the commentary where the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used?

5. How would you say this in Sanskrit?
“I have studied the Aṣṭādhyāyī up to the sixth chapter.” Use the adjective प्रातिपदिकम् ‘षष्ठ’ for ‘sixth.’

6. How would you say this in Sanskrit?
“Dhṛtarāṣṭra was blind from birth.”

Easy questions:

1. Where has the सूत्रम् 6-4-105 अतो हेः been used in the verse?

2. Which सूत्रम् prescribes the substitution ‘ए’ in the form (हे) सीते?

कबन्धेभ्यः m-Ab-p

Today we will look at the form कबन्धेभ्यः m-Ab-p from रघुवंशम् verse 12-49.

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन ॥ 12-49॥

टीका – तस्मिन् रामशरैरुत्कृत्ते छिन्ने [रामशरोत्कृत्ते] महति रक्षसां बले उत्थितम् उत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’ (2.9.18) इत्यमरः । अन्यत् च अन्यत् किंचन न ददृशे । कबन्धेभ्यः इत्यत्र ‘2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते’ इति पञ्चमी । निःशेषं हतमित्यर्थः ।।

Translation – In that huge army of the demons, cut off by Rāma’s arrows, nothing else than head-less trunks was seen standing.

कबन्धेभ्यः is पञ्चमी-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘कबन्ध’। (Note: ‘कबन्ध’ is also used नपुंसकलिङ्गे)।

(1) कबन्ध + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with any one of the following:
i) ‘अन्य’ (other) or a synonym of ‘अन्य’
ii) ‘आरात्’ (far or near)
iii) ‘इतर’ (other) Note: इतरग्रहणं प्रपञ्चार्थम् । The mention of ‘इतर’ is only an elaboration since ‘इतर’ is a synonym of ‘अन्य’ already mentioned above
iv) ‘ऋते’ (without)
v) A word that denotes a direction (in space or time) even if it is a (compound) word ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५). Note: अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थ-’ इति षष्ठीं बाधितुं पृथग्ग्रहणम्। Why has पाणिनि: separately mentioned (compound) words ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) when they are words which denote direction? The reason is to prevent the sixth case affix which would have been prescribed by 2-3-30 षष्ठ्यतसर्थप्रत्ययेन।
vi) A word that ends in the affix ‘आच्’ (ref. 5-3-36 दक्षिणादाच्)
vii) A word that ends in the affix ‘आहि’ (ref. 5-3-37 आहि च दूरे)

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(2) कबन्धे + भ्यस् । By 7-3-103 बहुवचने झल्येत् – the ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(3) कबन्धेभ्य: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते (used in step 1) been used in the first twenty verses of Chapter Fourteen of the गीता?

2. Commenting on the the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते the सिद्धान्तकौमुदी says – अन्य इत्यर्थग्रहणम्। Please explain.

3. Where has the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति been used in the verse?

4. Which सूत्रम् prescribes the substitution ‘न्’ in the form छिन्ने used in the commentary?

5. How would you say this in Sanskrit?
“Yudhiṣṭhira did not speak anything other than the truth.”

6. How would you say this in Sanskrit?
“Without Śrī Kṛṣṇa there is no happiness.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘स्मिन्’ in the form तस्मिन्?

2. Where has the सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् been used in the verse?

तृणबिन्दोः m-Ab-s

Today we will look at the form तृणबिन्दोः m-Ab-s from रघुवंशम् verse 8-79.

चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ८-७९ ॥

टीका – पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोः तृणबिन्दुनामकात्कस्माच्चिदृषेः परिशङ्कितः भीतः । कर्तरि क्तः । ‘1-4-25 भीत्रार्थानां भयहेतुः’ इत्यपादानात्पञ्चमी । हरिः इन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम सुराङ्गनामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान् ।।

Translation – It is reported that, in days of yore, Indra, afraid of Tṛṇabindu who was practicing a rigorous penance, sent to him a celestial damsel [called] Hariṇī capable of disturbing [to disturb] his concentration of mind.

तृणबिन्दोः is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘तृणबिन्दु’।

(1) तृणबिन्दु + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-25 भीत्रार्थानां भयहेतुः – When a verbal root having the meaning of भयम् (fear) or त्राणम् (protection) is used, the कारकम् (participant in the action) which denotes the cause of the fear is designated as अपादानम्। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

‘तृणबिन्दु’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) तृणबिन्दु + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) तृणबिन्दो + अस् । By 7-3-111 घेर्ङिति – When a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य the गुण: substitution takes the place of only the ending letter (in this case ‘उ’) of the अङ्गम् ‘तृणबिन्दु’।

(4) तृणबिन्दोस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) तृणबिन्दोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सूत्रम् justifies the use of a fourth case affix in the from अस्मै used in the verse?

2. Can you spot the affix खल् in the verse?

3. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verse? Where has it been used in the commentary?

4. Which कृत् affix is used to construct the form प्रेरितवान् used in the commentary?

5. How would you say this in Sanskrit?
“Everyone is afraid of death.”

6. How would you say this in Sanskrit?
“In (my) childhood I was afraid of snakes.” Use the neuter प्रातिपदिकम् ‘बाल्य’ for ‘childhood.’

Advanced question:

1. Derive the form प्रजिघाय। Note: You will need to use the following सूत्रम् (which we have not studied yet) – 7-3-56 हेरचङि। वृत्ति: – अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि – The letter ‘ह्’ of the verbal root √हि (हि गतौ वृद्धौ च ५.१२) takes a letter of the कवर्ग: when it follows a अभ्यास: (ref. 6-1-4 पूर्वोऽभ्यासः)। Note: As per 1-1-50 स्थानेऽन्तरतमः, the closest substitute from the कवर्ग: for the letter ‘ह्’ is the letter ‘घ्’।

Easy question:

1. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verse?

निलयाय nDs

Today we will look at the form निलयाय mDs from रघुवंशम् verse 2-15.

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतंगस्य मुनेश्च धेनुः ॥ 2-15॥

टीका – पल्लवस्य रागो वर्णः पल्लवरागः । ‘रागोऽनुरक्तो मात्सर्ये क्लेशादौ लोहितादिषु’ इति शाश्वतः । स इव ताम्रा
पल्लवरागताम्रा पतंगस्य सूर्यस्य प्रभा कान्तिः । ‘पतङ्गः पक्षिसूर्ययोः’ इति शाश्वतः । मुनेः धेनुः च । दिगन्तराणि दिशामवकाशान् । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये’ इत्यमरः । संचारेण पूतानि शुद्धानि [संचारपूतानि] कृत्वा दिनान्ते सायंकाले निलयाय अस्तमयाय । धेनुपक्षे आलयाय च । गन्तुं प्रचक्रमे

Translation – After purifying the spaces between the quarters by their rambles, the light of the sun and the cow of the sage, ruddy like the hue of young leaves, started at the end of the day to go each to its (respective) abode (15).

निलयाय is चतुर्थी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘निलय’।

(1) निलय + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) or a fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the कर्म (object) of a verb implying motion provided the motion is physical and the object is not ‘अध्वन्’ (‘road’) or one of its synonyms.

(2) निलय + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) निलयाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Under the सूत्रम् 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि (used in step 1) there is a वार्तिकम् – अध्वन्यर्थग्रहणम्। Please explain the meaning of this वार्तिकम्।

2. Commenting on the सूत्रम् 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि the सिद्धान्तकौमुदी says – चेष्टायां किम्? मनसा हरिं व्रजति। अनध्वनीति किम्? पन्थानं गच्छति। Please explain.

3. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – गत्यर्थेति किम्? ओदनं पचति। कर्मणीति किम्? अश्वेन व्रजति। Please explain.

4. Which सूत्रम् justifies the use of the affix तुमुँन् in the form गन्तुम् used in the verse?

5. How would you say this in Sanskrit?
“Śrī Rāma went to the forest with Sīta and Lakṣmaṇa.”

Advanced question:

1. In the third quarter of the first chapter of the अष्टाध्यायी can you find the सूत्रम् which mandates the use of a आत्मनेपदम् affix in the form प्रचक्रमे used in the verse? Hint: The अनुवृत्ति: of क्रम: runs from 1-3-38 वृत्तिसर्गतायनेषु क्रमः to all rules down to 1-3-43.

Easy questions:

1. Where has the सूत्रम् 7-3-111 घेर्ङिति been used in the verse?

2. How would you say this in Sanskrit?
“(You) go home.”

भर्त्रे mDs

Today we will look at the form भर्त्रे mDs from रघुवंशम् verse 16-42.

वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६-४२ ॥

टीकासः मैथिलेयः कुशः पुराणशोभां पूर्वशोभाम् अधिरोपितायां तस्यां रघूणां वसतौ अयोध्यायां वसन्दिवः भर्त्रे देवेन्द्राय तथा अलकेश्वराय कुबेराय अपि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः । ‘1-4-36 स्पृहेरीप्सितः’ इति संप्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।।

Translation – Living in that capital city of the Raghus which had her ancient glory restored, Kuśa (the son of the princess of Mithilā) did not long for (the position of) the Lord of Heaven or Kubera, the Lord of Alakā.

भर्त्रे is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘भर्तृ’।

‘भर्तृ’ (the Lord) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-36 स्पृहेरीप्सितः – When the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०) is employed, that कारकम् (participant in the action) which is desired (by the agent) gets the designation सम्‍प्रदानम् (recipient.)

(1) भर्तृ + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) भर्तृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) भर्त्रे । By 6-1-77 इको यणचि

Questions:

1. In which other word (besides भर्त्रे) in the verses has the सूत्रम् 1-4-36 स्पृहेरीप्सितः been used?

2. Commenting on the सूत्रम् 1-4-36 स्पृहेरीप्सितः the सिद्धान्तकौमुदी says – ईप्सित: किम्? पुष्पेभ्यो वने स्पृहयति। Please explain.

3. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

4. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘शोभा’ (used as part of the compound पुराणशोभाम्) in the verses? Hint: The विग्रह: is शोभयतीति शोभा।

5. Which सूत्रम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम्?

6. How would you say this in Sanskrit?
“Everyone longs for happiness.”

Easy questions:

1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?

2. Can you spot the affix यक् in the commentary?

चमरान् mAp

Today we will look at the form चमरान् mAp from रघुवंशम् verse 9-66.

चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ॥ 9-66॥

टीका
क्वचिच्चमरान्परितः । ‘अभितःपरितःसमया-‘ (वा. 1-4-48) इत्यादिना द्वितीया । प्रवर्तिताश्वः । प्रधाविताश्वः [आकर्णविकृष्टभल्लवर्षी]  आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः । नृपतीनिव तान् चमरान् सितबालव्यजनैः शुभ्रचामरैः वियोज्य विरहय्य सद्यः शान्तिं जगाम । शूराणां परकीयमैश्वर्यमेवासह्यम् । न तु जीवितमिति भावः । औपच्छन्दसिकं वृत्तम् ।।

Translation – At times he turned his horse towards the Yaks, and showering arrows, drawn to his ears, he tore away from them, as from (rival) kings, the chowries of their white tails, and then felt at ease (66).

चमरान् is द्वितीया-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘चमर’।

(1) चमर + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘चमर’ takes a second case affix by the वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अभितः’ or ‘परितः’ or ‘समया’ or ‘निकषा’ or ‘हा’ or ‘प्रति’।
Note: ‘अभितःपरितः’ इत्यत्राद्यस्योभयत इत्यर्थोऽन्त्यस्य सर्वत इत्यर्थ इति ‘५-३-९ पर्यभिभ्यां च’ इत्यत्र भाष्ये। In the भाष्यम् under the सूत्रम् 5-3-9 पर्यभिभ्यां च it is stated that here the meaning of अभितः is उभयतः (on both sides) and that of परितः is सर्वतः (on all sides.)

(2) चमर + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) चमरास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When a अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) चमरान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. Commenting on the वार्तिकम् ‘अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि’ the तत्त्वबोधिनी says – समयानिकषाशब्दौ सामीप्यवचनावव्ययौ। Please explain.

2. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?

3. In which sense has the affix ‘क्त’ been used in the form जीवितम् in the commentary?
i) कर्तरि
ii) कर्मणि
iii) भावे
iv) करणे

4. Which सूत्रम् prescribes the substitution ‘अय्’ in विरहय्य (used in the commentary?)

5. How would you say this in Sanskrit?
“My house is near the temple.”

6. How would you say this in Sanskrit?
“Śrī Hanumān saw ogresses standing all around Sītā.”

Easy questions:

1. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

2. Can you spot the affix ‘शप्’ in the commentary?

Recent Posts

May 2024
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics