Home » Articles posted by ksinghal

Author Archives: ksinghal

भवतु 3As-लोँट्

Today we will look at the form भवतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-11-27.

चीराजिनधरो धीरो रामो भवतु तापसः |
भरतो भजतामद्य यौवराज्यमकण्टकम् || २-११-२७ ||

“And let him become an ascetic wearing rags, deer skin and matted hair. Now itself, Bharata has to get rights of succession to kingdom, which is free of enemies.”

भवतु is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भवतु । by 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः।

Questions:

1. Where has the सूत्रम् 3-4-86 एरुः been used in Chapter 1 of the गीता?

2. The पदच्छेद: of the सूत्रम् 3-4-86 एरुः is ए:, उ:। What is the प्रातिपदिकम् used in ए:? What is the विभक्ति:/वचनम्?

3. Why doesn’t the सूत्रम् 3-4-86 एरुः apply in the case of सिप्-प्रत्यय: and मिप्-प्रत्यय:?

4. The अनुवृत्ति: of “लोट:” comes in to the सूत्रम् 3-4-86 एरुः from a सूत्रम् that we have studied. Which one is it?

5. Can you spot an अव्ययम् in the verse?

6. Would भवतात् be a valid optional form in this example?

7. How would you say this in Sanskrit?
“Let the boys play on the bank of the river.” Use the धातु: “क्रीड्” (क्रीडृँ विहारे १. ४०५) for “to play” and the neuter प्रातिपदिकम् “तीर” for “bank.”

8. Please list the two synonyms for “अजिनम्” (प्रातिपदिकम् “अजिन” neuter, meaning “skin – particularly deer-skin”) as given in the अमरकोश:।
अजिनं चर्म कृत्तिः स्त्री ।।२-७-४६।।
(त्रीणि “मृगादेश्चर्मणि”)

Easy questions:

1. Consider the सन्धि-कार्यम् between धीरस् + राम: = धीरर् + राम: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्)। At this point why doesn’t the सूत्रम् 8-3-14 रो रि apply?

2. Why doesn’t the ending मकार: of अकण्टकम् become an अनुस्वार: by 8-3-23 मोऽनुस्वारः? (Which condition is not satisfied?)

रमन्ति 3Ap-लँट्

Today we will look at the form रमन्ति 3Ap-लँट् from श्रीमद्भगवद्गीता Bg10-9

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || १०-९ ||

Gita Press translation “With their minds fixed on Me, and their lives surrendered to Me, conversing and enlightening one another about My glories, My devotees ever remain contended and so take delight in me.”

रमन्ति is derived from the धातुः √रम् (भ्वादि-गणः, रमँ क्रीडायाम् | धातु-पाठः #१.९८९)

Note: Some editions of the धातु-पाठ: have this धातु: listed as रमुँ क्रीडायाम् instead of रमँ क्रीडायाम्।

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ।

In the धातु-पाठः, √रम् has one इत् letter which is the अकार: (or according to some – उकार:) following the मकार:। This इत् letter has a अनुदात्त-स्वर:। Therefore, as per the सूत्रम् 1-3-12 अनुदात्तङित आत्मनेपदम्, √रम् should only take आत्मनेपद-प्रत्ययाः। But in the present case, we see that a परस्मैपद-प्रत्यय: “झि” has been used. It is not that uncommon in literature to find situations like these where a परस्मैपद-प्रत्यय: has been used in spite of the fact that, as per grammar rules, a आत्मनेपद-प्रत्यय: is called for (or vice-versa.) See advanced question.

So 1-3-78 शेषात् कर्तरि परस्मैपदम् has been applied, ignoring 1-3-12 अनुदात्तङित आत्मनेपदम्।

Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
(3) रम् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) रम् + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) रम् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) रम + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) रमन्ति । By 6-1-97 अतो गुणे – In the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where else (besides in रमन्ति) has the झि-प्रत्यय: been used in this verse?

2. Can you spot a नुँम्-आगम: in the verse?

3. Where is the अस्मद्-प्रातिपदिकम् used in the second line? Is that an alternate form possible?

4. The लँट्-प्रत्यय: has:
a) The आर्धधातुक-सञ्ज्ञा
b) The कृत्-सञ्ज्ञा
c) Both the आर्धधातुक-सञ्ज्ञा and the कृत्-सञ्ज्ञा
d) Neither the आर्धधातुक-सञ्ज्ञा nor the कृत्-सञ्ज्ञा

5. Which term used in the second line of the verse has the अव्यय-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“The mind becomes pure by austerity.” Use the adjective प्रातिपदिकम् “शुद्ध” for “pure” and the neuter प्रातिपदिकम् “तपस्” for “austerity.”

7. How would you say this in Sanskrit?
“My father reads the गीता everyday.” Use the धातु: “पठ्” (पठँ व्यक्तायां वाचि १. ३८१) for “to read” and “प्रतिदिनम्” for “everyday.”

Advanced question:

1. There is a धातु: “चक्ष्” (चक्षिँङ् व्यक्तायां वाचि। अयं दर्शनेऽपि २. ७)। The इकार: in चक्षिँङ् is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and the ङकार: is an इत् by 1-3-3 हलन्त्यम्। The इकार: has a अनुदात्त-स्वर: on it.
There was no need for having ङकार: as an इत् because the इकार: (which has a अनुदात्त-स्वर:) alone was enough to apply the सूत्रम् 1-3-12 अनुदात्तङित आत्मनेपदम्। The reason for having the ङकार: as an इत् is given as follows – अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम् इति ज्ञापनार्थ:। Please explain how this is used to justify usages like रमन्ति।

Easy questions:

1. Please do पदच्छेद: of कथयन्तश्च and mention the relevant rules.

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

पत्युः mGs

Today we will look at the form पत्युः-mGs from श्रीमद्भागवतम् Sb4-8-8 ।

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ।। ४-८-८ ।।

Translation “Sunīti and Suruci were the two wives of Uttāna-pāda, of these Suruci (the younger one) was the more beloved of her lord, but not so the other one (Sunīti), whose son was (the celebrated) Dhruva.”

‘पति’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । The विवक्षा here is षष्ठी-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पति’।

(1) पति + ङस् ।

(2) पति + अस् । By 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। See easy question 1.

(3) पत्य् + अस् । By 6-1-77 इको यणचि

(4) पत्युस् । By 6-1-112 ख्यत्यात्‌ परस्य -the अकारः of ङसिँ and ङस् gets उकारः as a substitute when preceded by the term खि, ति, खी, or ती on which the यण् substitution has taken place.

(5) पत्युः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall another प्रातिपदिकम् (that we have studied) for which the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य applies in the षष्ठी-एकवचनम् (and also in पञ्चमी-एकवचनम्)?

2. Which of the following statement is true?
a) 6-1-77 इको यणचि belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-112 ख्यत्यात्‌ परस्य doesn’t.
b) 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-77 इको यणचि doesn’t.
c) Both 6-1-77 इको यणचि and 6-1-112 ख्यत्यात्‌ परस्य belong to the “एकः पूर्वपरयोः” अधिकार:।
d) Neither 6-1-77 इको यणचि nor 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार:।

3. Why was no सन्धि-कार्यम् done between जाये + उत्तानपादस्य? (Why didn’t 6-1-78 एचोऽयवायावः etc. apply?)

4. In the षष्ठी-एकवचनम् of हरि-शब्द: we apply 7-3-111 घेर्ङिति (followed by 6-1-110 ङसिङसोश्च) to get the final form हरे:। Why didn’t पति-शब्द: go through the same steps?

5. Where is the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य used in Chapter 11 of the गीता?

6. How would you say this in Sanskrit?
“Even death is better than disgrace.” Use the adjective प्रातिपदिकम् “श्रेयस्” for “better” and the masculine प्रातिपदिकम् “अपमान” for “disgrace.”

7. Please state the one synonym for “ध्रुव:” (प्रातिपदिकम् “ध्रुव” masculine, meaning “Dhruva – the polar star, but personified in mythology as the son of Uttāna-pāda”) as given in the अमरकोश:।
ध्रुव औत्तानपादिः स्यात् ।।१-३-२०।।
(इति द्वे “ध्रुवस्य” नामनी)

Advanced question:

1. In commenting on the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य, the तत्त्वबोधिनी says – पञ्चमीनिर्देशादेव परस्येति लब्धे परस्येति ग्रहणम् “एकः पूर्वपरयो:” इति निवृत्तमिह तु नाधिक्रियते इति ध्वननार्थम्। Please explain.

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by the सूत्रम् 1-3-3 हलन्त्यम् ?

2. Where has the सूत्रम् 7-3-104 ओसि च been used in the verse?

3. Which सूत्रम् was used to get न + इतरा = नेतरा?

पतन्ति 3Ap-लँट्

Today we will look at the form पतन्ति 3Ap-लँट् from श्रीमद्भगवद्गीता Bg16-16.

अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

Gita Press translation “Thus deluded by ignorance, enveloped in the mesh of delusion and addicted to the enjoyment of sensuous pleasures, their minds bewildered by numerous thoughts, these men of devilish dispositions fall into the foulest hell.”

पतन्ति is derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पत्-धातुः has one इत् letter – the ऌकार: following the तकार:। This इत् letter has a उदात्त-स्वर:। Thus the पत्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पत्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पत्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) पत् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पत + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पत् + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) पत् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) पत + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) पतन्ति । By 6-1-97 अतो गुणे – In the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where else (besides in verse 16-16) has पतन्ति been used in the गीता?

2. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्, the तत्त्वबोधिनी says –
`सार्वधातुके यक्’ इत्यतः सार्वधातुक इत्यनुवर्तते, `धातोरेकाचः – ’ इति सूत्राद्धातोरिति च। Please explain.

3. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verse?

4. Which terms from the प्रादि-गण: have been used in the verse?

5. In step 4, what is the अङ्गम् for the झि-प्रत्यय:?
a) शप्
b) पत् + शप्
c) पत्
d) None of the above

6. How would you say this in Sanskrit?
“From the tree, a fruit falls on the ground.”

7. Please list the three synonyms for the word “नरक:” (प्रातिपदिकम् “नरक” masculine (also neuter according to some grammarians), meaning “hell”) as given in the अमरकोश:।
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥१-९-१॥
(इति चत्वारि “नरकस्य” नामानि)

Advanced questions:

1. Why has पाणिनि: prescribed a “अन्त्”-आदेश: by the सूत्रम् 7-1-3 झोऽन्तः? Why not just prescribe a shorter “न्त्”-आदेश:? We would have got the same final form in this example. No need to use 6-1-97 अतो गुणे।

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used in the verse?

2. Where has the ङि-प्रत्यय: been used?

भवन्ति 3Ap-लँट्

Today we will look at the form भवन्ति 3Ap-लँट् from श्रीमद्भगवद्गीता Bg3-14.

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||३-१४||

Gita Press translation “All beings are evolved from food; production of food is dependent on rain; rain ensues from sacrifice, and sacrifice is rooted in prescribed action.”

भवन्ति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) भव + झि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भव + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) भवन्ति । By 6-1-97 अतो गुणे – In the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. The पदच्छेद: of the सूत्रम् 7-1-3 झोऽन्तः is झ:, अन्त:। So in the first पदम् there is an अकार: (following the झकार:) before the विसर्ग:। In the second पदम् also there is an अकार: (following the तकार:) before the विसर्ग:। Which one of these is उच्चारणार्थम् (for the sake of pronunciation only)?
a) The first one is उच्चारणार्थम्, the second one is not.
b) The second one is उच्चारणार्थम्, the first one is not.
c) Both are उच्चारणार्थम्।
d) Neither is उच्चारणार्थम्।

2. Can you spot another तिङ्-प्रत्यय: (besides “झि”) in the verse?

3. The सूत्रम् 6-1-97 अतो गुणे belongs to which अधिकार:?
a) अङ्गस्य
b) एकः पूर्वपरयोः
c) ङ्याप्प्रातिपदिकात्‌
d) धातोः

4. Which other तिङ्-प्रत्यय: (besides “झि”) contains the letter “झ्”?

5. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in Chapter 15 of the गीता?

6. Can you spot an अव्ययम् in the verse?

7. How would you say this in Sanskrit?
“Looking (having looked) at the moon on the full-moon day, people become happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy”, the अव्ययम् “दृष्ट्वा” for “having looked” and the feminine noun “पौर्णिमा” for “full-moon day.”

8. Please list the five synonyms for the word “अन्नम्” (प्रातिपदिकम् “अन्न” neuter, meaning “food/boiled rice”) as given in the अमरकोश:।
भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ।।२-९-४८।।
(इति षट् “अन्नस्य” नामानि)।

Easy questions:

1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used?

2. Derive the form “अन्नात्” (पञ्चमी-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “अन्न”।

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics