Home » Example for the day » दण्डपाणिम् mAs

दण्डपाणिम् mAs

Today we will look at the form दण्डपाणिम्  mAs from श्रीमद्भागवतम् 1.17.35.

यस्मिन्हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामानमोघान्स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा ।। १-१७-३४ ।।
सूत उवाच
परीक्षितैवमादिष्टः स कलिर्जातवेपथुः । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ।। १-१७-३५ ।।

श्रीधर-स्वामि-टीका
इज्या यागस्तद्रूपा मूर्तिर्यस्य । शं क्षेमं कामांश्च । नन्विन्द्रादयो देवा इज्यन्ते नतु हरिस्तत्राह – स्थिरेति । एष स्थावरादीनामात्मेति । तथापि जीववन्न परिछिन्न इत्याह – अन्तर्बहिरिति । यथा वायुः प्राणरूपेणान्त:स्थोऽपि बहिरप्यस्ति तद्वत्सर्वान्तर्यामीश्वरोऽपीति ।। ३४ ।। उद्यतासिमुद्‍धृतखड्गम् । दण्डपाणिं यमम् । उद्‍युतमुद्‍युक्तम् ।। ३५ ।।

Gita Press translation – In this land (of Brahmāvarta) Lord Śrī Hari abides in the form of sacrifices and blesses His votaries. Nay, moving inside as well as outside all animate and inanimate beings like the air, that Universal Soul grants all their desires (34). Sūta continued: Kali trembled to hear this command of king Parikṣit. He made the following request to the king, who stood ready to strike with his uplifted sword, as Yama with his rod of punishment (35).

(1) दण्ड: पाणौ यस्य स: = दण्डपाणि: (यम:) – He (Yama) in whose hand there is the rod of punishment

(2) दण्ड सुँ + पाणि ङि । As per the सूत्रम् 2-2-35 सप्तमीविशेषणे बहुव्रीहौ the term ‘पाणि ङि’ which ends in a seventh case affix should be placed in the prior position in this बहुव्रीहिः compound. But as per the वार्तिकम् (under 2-2-37 वाहिताग्न्यादिषु in the सिद्धान्तकौमुदी) प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ the term ‘पाणि ङि’ which ends in a seventh case affix is placed in the latter position in the compound because it follows the term ‘दण्ड सुँ’ which denotes a weapon.
Note: Which सूत्रम् justifies the formation of a बहुव्रीहि: compound using a पदम् ending in a seventh case affix? We cannot use 2-2-24 अनेकमन्यपदार्थे because that सूत्रम् only prescribes compounding of terms (having the designation पदम् and) ending in the nominative case. Hence अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः – The सूत्रम् 2-2-35 itself serves as an indication (ज्ञापकम्) that a बहुव्रीहिः compound may be formed using terms that do not have समानाधिकरणम् (same locus) and hence do not all end in the nominative case. Otherwise there would be no point in mentioning ‘सप्तमी’ in the सूत्रम् 2-2-35 सप्तमीविशेषणे बहुव्रीहौ।

Note: ‘दण्ड सुँ + पाणि ङि’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(3) दण्ड + पाणि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= दण्डपाणि ।

The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example दण्डपाणिः is qualifying यमः। Hence we assign the masculine gender to the compound प्रातिपदिकम् ‘दण्डपाणि’। It declines like हरि-शब्द:।

The विवक्षा is द्वितीया-एकवचनम्।

(4) दण्डपाणि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(5) दण्डपाणिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. How may we justify the placement of the term ‘असि’ (which denotes a weapon) in the latter position in the बहुव्रीहि: compound ‘उद्यतासि’ in spite of the वार्तिकम् (under 2-2-37 वाहिताग्न्यादिषु in the सिद्धान्तकौमुदी) प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ?

2. In which word in the verses has the कृत् affix उण् been used?

3. Can you spot a नञ्-तत्पुरुष: compound in the verses?

4. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘इज्या’ (used in the compound इज्यात्ममूर्ति: in the verses)?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“Lord Viṣṇu (in whose hand there is the (bow named) Śārṅga) always protects his (own) devotees.” Construct a बहुव्रीहि: compound for ‘He (the Lord) in whose hand there is the (bow named) Śārṅga’ = शार्ङ्गः पाणौ यस्य स:।

Easy questions:

1. Which सूत्रम् prescribes the affix ‘उ’ in the form तनोति?

2. In which word in the commentary has the सूत्रम् 3-1-67 सार्वधातुके यक् been used?


1 Comment

  1. 1. How may we justify the placement of the term ‘असि’ (which denotes a weapon) in the latter position in the बहुव्रीहि: compound ‘उद्यतासि’ in spite of the वार्तिकम् (under 2-2-37 वाहिताग्न्यादिषु in the सिद्धान्तकौमुदी) प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ?
    Answer: We may justify the placement of the term ‘असि’ (which denotes a weapon) in the latter position in the बहुव्रीहि: compound ‘उद्यतासि’ in spite of the वार्तिकम् (under 2-2-37 वाहिताग्न्यादिषु in the सिद्धान्तकौमुदी) प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ by considering this compound to be part of the आहिताग्न्यादि-गण: (ref. 2-2-37 वाहिताग्न्यादिषु।)

    Note: The आहिताग्न्यादि-गण: is a आकृति-गण: – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. Hence when we see an accepted usage – such as ‘उद्यतासि’ – in which a term which should have been placed in the prior position is actually found to be in the latter position in a बहुव्रीहि: compound, we may justify the usage by considering the compound to be included in the आहिताग्न्यादि-गण:।

    2. In which word in the verses has the कृत् affix उण् been used?
    Answer: The कृत् affix ‘उण्’ has been used in the derivation of the word वायुः (masculine प्रातिपदिकम् ‘वायु’, प्रथमा-एकवचनम्) – derived from the verbal root √वा (वा गतिगन्धनयोः २. ४५).

    Please see the following post for derivation of the प्रातिपदिकम् ‘वायु’ – http://avg-sanskrit.org/2013/02/11/वायुना-mis/

    3. Can you spot a नञ्-तत्पुरुष: compound in the verses?
    Answer: The form अमोघान् (प्रातिपदिकम् ‘अमोघ’, पुंलिङ्गे द्वितीया-बहुवचनम्) is a नञ्-तत्पुरुष: compound.

    The लौकिक-विग्रहः is –
    न मोघः = अमोघः – unfailing
    Here the negation particle नञ्‌ conveys the sense of विरोध: – opposite of that which is being negated.

    The derivation of the compound प्रातिपदिकम् ‘अमोघ’ is similar to the derivation of the compound प्रातिपदिकम् ‘अपर्याप्त’ shown in answer to question 1 in the following comment – https://avg-sanskrit.org/2015/08/10/अब्राह्मणः-mns/#comment-35496

    4. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘इज्या’ (used in the compound इज्यात्ममूर्ति: in the verses)?
    Answer: The कृत् affix क्यप्‌ is used to form the feminine प्रातिपदिकम् ‘इज्या’ – derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

    Please see the following post for derivation of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ – http://avg-sanskrit.org/2013/05/06/इज्याम्-fas/

    5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form यजताम् (प्रातिपदिकम् ’यजत्’, पुंलिङ्गे षष्ठी-बहुवचनम्) – derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) as follows:

    यज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative.
    Note: The verbal root √यज् is a उभयपदी। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Here the verbal root √यज् has taken the परस्मैपदम् affix ‘शतृँ’।
    = यज् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = यज् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = यज् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = यजत् । By 6-1-97 अतो गुणे। ‘यजत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: The affix ‘शानच्’ used in the form इज्यमानः (प्रातिपदिकम् ’इज्यमान’, पुंलिङ्गे प्रथमा-एकवचनम्) is prescribed by the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः (and not 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे।)

    6. How would you say this in Sanskrit?
    “Lord Viṣṇu (in whose hand there is the (bow named) Śārṅga) always protects his (own) devotees.” Construct a बहुव्रीहि: compound for ‘He (the Lord) in whose hand there is the (bow named) Śārṅga’ = शार्ङ्गः पाणौ यस्य स:।
    Answer: भगवान् शार्ङ्गपाणिः सदा स्वभक्तान् पाति = भगवाञ् शार्ङ्गपाणिः सदा स्वभक्तान् पाति।

    Easy questions:
    1. Which सूत्रम् prescribes the affix ‘उ’ in the form तनोति?
    Answer: The सूत्रम् 3-1-79 तनादिकृञ्भ्य उः prescribes the affix ‘उ’ in the form तनोति – derived from the verbal root √तन् (तनुँ विस्तारे ८. १).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    तन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = तन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = तन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तन् + उ + ति । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुकम् affix signifying the agent follows, the affix ‘उ’ is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। ’उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = तन् + ओ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = तनोति ।

    2. In which word in the commentary has the सूत्रम् 3-1-67 सार्वधातुके यक् been used?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् has been used in the form इज्यन्ते – derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

    The विवक्षा is लट्ँ, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    यज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः| ‘झ’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-67 to apply below.
    = यज् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = यज् + यक् + झे । By 3-1-67 सार्वधातुके यक्, the affix यक् follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = यज् + य + झे । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + य + अन्ते । By 7-1-3 झोऽन्तः।
    = य् अ ज् + य + अन्ते = इ अ ज् + य + अन्ते । By 6-1-15 वचिस्वपियजादीनां किति।
    = इज्य + अन्ते । By 6-1-108 सम्प्रसारणाच्च।
    = इज्यन्ते । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

November 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics