Home » 2015 » August » 31

Daily Archives: August 31, 2015

कवोष्णम् nNs

Today we will look at the form कवोष्णम् nNs from रघुवंशम् 1.67.

मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ 1-67॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ 1-68॥

मल्लिनाथ-टीका
मत्परं मदनन्तरम् । ‘अन्यारात् -‘ इत्यादिना पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मया आवर्जितं दत्तं पयः पूर्वेः पितृभिः स्वनिःश्वासैः दु:खजैः कवोष्णम् ईषदुष्णं यथा तथा उपभुज्यतेनूनम् इति वितर्के । कवोष्णमिति कुशब्दस्य कवादेशः । ‘कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति’ इत्यमरः ।। ६७ ।। इज्या यागः । ‘व्रजयजोर्भावे क्यप्’ इति क्यप्प्रत्ययः । तया विशुद्धात्मा विशुद्धचेतनः [इज्याविशुद्धात्मा]। प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः । [प्रजालोपनिमीलितः] सोऽहम् । लोक्यत इति लोकः न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति, लोकश्चासावलोकश्चेति वा लोकालोकः चक्रवालः अचलः इव। ‘लोकालोकश्चक्रवालः’ इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इति अप्रकाशश्च पितॄणामृणाविमोचनात् । पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तःसूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ।। ६८ ।।

Translation – Verily the libation of water, offered by me, is drunk, rendered lukewarm with their sighs, by my forefathers, thinking that it would be difficult to be obtained after my death (67). I, therefore, with my soul purified by the performance of sacrifices, but obscured by want of issue, am both shining and not shining like the mountain Lokāloka (which is lighted on one side and dark on the other) (68).

(1) ईषदुष्णम्‌ = कवोष्णम्‌ – lukewarm (slightly warm.)

(2) अलौकिक-विग्रह: –
कु + उष्ण सुँ । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।
Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘कु’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘कु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘कु + उष्ण सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) कु + उष्ण । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) कव + उष्ण । By 6-3-107 कवं चोष्णे – The indeclinable ‘कु’ optionally takes the substitution ‘कव’ or ‘का’ when it is followed by ‘उष्ण’ as the final member in a compound. Note: As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘कु’ is replaced by ‘कव’ here.

See question 1.

(6) कवोष्ण । By 6-1-87 आद्‍गुणः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘कवोष्ण’ is an adjective since the latter member ‘उष्ण’ of the compound is an adjective. In the present example the compound is qualifying the neuter noun पय: and hence the compound is neuter. It declines like वन-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(7) कवोष्ण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) कवोष्ण + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(9) कवोष्णम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which are the two alternate forms for कवोष्णम्?

2. Where has the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते been used in the verses?

3. Which सूत्रम् prescribes the कृत् affix क्यप् used to construct the feminine प्रातिपदिकम् ‘इज्या’ (seen in the compound इज्याविशुद्धात्मा in the verses)?

4. Which कृत् affix is used to construct the प्रातिपदिकम् ‘प्रकाश’ (as used in the form प्रकाश: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses)?

5. What is the विग्रह: of the compound अचल: used in the verses?

6. How would you say this in Sanskrit?
The doctor told me – ‘Drink lukewarm water with this medicine.’ Use the neuter प्रातिपदिकम् ‘औषध’ for ‘medicine.’

Easy questions:

1. Which सूत्रम् prescribes the affix यक् used in the form उपभुज्यते?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the commentary?

Recent Posts

August 2015
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics