Home » 2015 » August » 03

Daily Archives: August 3, 2015

किंसखा  mNs

Today we will look at the form किंसखा  mNs from किरातार्जुनीयम् 1.5.

स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपदः ॥ १-५ ॥

टीका
इति ॥ यः सखामात्यादिरधिपं स्वामिनं साधु हितं शास्ति नोपदिशति। ’ब्रुविशासि-’ इत्यादिना शासेर्दुहादिपाठाद्‍द्विकर्मकत्वम्। हितानुपदेष्टा। कुत्सितः सखा किंसखा। दुर्मन्त्रीत्यर्थः। ’किमः क्षेपे’ इति समसान्तप्रतिषेधः। तथा यः प्रभुर्निग्रहानुग्रहसमर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशात्। ’आख्यातोपयोगे’ इत्यपादानत्वात्पञ्चमी। न संशृणुते न शृणोति। हितमिति शेषः। ’समो गम्यृच्छ-’ इत्यादिना संपूर्वाच्छृणोतेरकर्मकादात्मनेपदम्। अकर्मकत्वं वैवक्षिकम्। स हितमश्रोता प्रभुः किंप्रभुः कुत्सितस्वामी। पूर्ववत्समासः। सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना। एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः। एकमत्यस्य फलमाह – सदेति। हि यस्मान्नृपेषु स्वामिषु। अमा सह भवा अमात्यास्तेषु । ’अव्ययात्त्यप्’। अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसंपदः सदा रतिमनुरागं कुर्वते कुर्वन्ति। न जातु जहतीत्यर्थः। अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः। अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दासामर्थ्यसिद्धेरैकमत्यलक्षणकारणस्य निर्दिष्टस्य सर्वसंपत्सिद्धिरूपकार्येण समर्थनात्कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यसोऽलंकारः। तदुक्तम् – ’सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः’ इति।

Translation – He is a bad (despicable) friend (counselor) who does not give proper advice to his master; and he is a bad master who does not listen to the advice of his well-wisher: for, prosperity of every kind delights to be there where kings and their ministers are always mutually well-disposed.

(1) कुत्सितो सखा = किंसखा – A bad friend.

अलौकिक-विग्रह: –
(2) किम् सुँ + सखि सुँ । By 2-1-64 किं क्षेपे – A सुबन्तं (ending in a सुँप् affix) पदम् which is composed by adding a सुँप् affix to ‘किम्’ when indicating censure compounds with another सुबन्तं (ending in a सुँप् affix) पदम् – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: This सूत्रम् prescribes a नित्य-समास: because in order to convey the meaning of क्षेपे (censure) the लौकिक-विग्रह: has to be constructed using words other than those present in the compound.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘किम् सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-64 (which prescribes the compounding) the term किम् ends in the nominative case. Hence ‘किम् सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘किम् सुँ + सखि सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) किम् + सखि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) किं + सखि । By 8-3-23 मोऽनुस्वारः।

= किंसखि ।

Note: At this point the सूत्रम् 5-4-91 राजाह:सखिभ्यष्टच्‌ comes for application but it is blocked by the सूत्रम् 5-4-70 in the following step.

(6) As per 5-4-70 किमः क्षेपे – Affixes prescribed in the अधिकार: ‘5-4-68 समासान्ताः‘ are not allowed following a compound which ends in a term which follows the term ‘किम्’ used in the sense of contempt. 5-4-70 blocks the application of the affix टच् which would have been prescribed by the सूत्रम् 5-4-91 राजाह:सखिभ्यष्टच्‌।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘किंसखि’ is masculine since the latter member ‘सखि’ of the compound is masculine. The compound declines like ‘सखि’-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(7) किंसखि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) किंसखि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(9) किंसख् अनँङ् + स् । By 7-1-93 अनङ् सौ – ‘अनँङ्’ is substituted for the अङ्गम् (base) ‘सखि’ when the non-vocative affix ‘सुँ’ follows.

(10) किंसखन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) किंसखान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in the letter ‘न्’ gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(12) किंसखान् | By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix ‘सुँ’, ‘ति’ or ‘सि’ is dropped following a base ending in a consonant or in the long feminine affix ‘ङी’ or ‘आप्’।

(13) किंसखा | By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. In the verses, can you spot another compound (besides किंसखा) which is constructed using the सूत्रम् 2-1-64 किं क्षेपे?

2. Commenting on the सूत्रम् 2-1-64 किं क्षेपे the तत्त्वबोधिनी says – क्षेपे किम्? को राजा पाटलिपुत्रे। Please explain.

3. Which सूत्रम् prescribes the seventh case affix in the forms नृपेषु, अमात्येषु and the corresponding adjective अनुकूलेषु?

4. Where does the सूत्रम् 1-4-29 आख्यातोपयोगे find application in the verses?

5. Which कृत् affix is used to derive the form अधिपम् (प्रातिपदिकम् ‘अधिप’, पुंलिङ्गे द्वितीया-एकवचनम्)?

6. How would you say this in Sanskrit?
“A contemptible king is one who does not protect (his) subjects.” Construct a कर्मधारय: compound for ‘contemptible king’ = कुत्सितो राजा।

Advanced question:

1. How can the use of a आत्मनेपदम् affix in the form संशृणुते be justified?

Easy question:

1. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

Recent Posts

August 2015
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics