Home » Example for the day » मृणालगौरम् mAs

मृणालगौरम् mAs

Today we will look at the form मृणालगौरम् mAs from श्रीमद्भागवतम् 6.16.30.

मृणालगौरं शितिवाससं स्फुरत्किरीटकेयूरकटित्रकङ्कणम् । प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ।। ६-१६-३० ।।
तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ।। ६-१६-३१ ।।

श्रीधर-स्वामि-टीका
मृणालवद्गौरम् । शितिवाससं नीलाम्बरम् । स्फुरन्ति किरीटादीनि यस्य । कटित्रं कटिसूत्रम् । प्रसन्नानि वक्त्राणि यस्य । अरुणानि लोचनानि यस्य तं च तं च ।। ३० ।। दृष्ट्वा च तमादिपूरुषमभ्ययाच्छरणं गतः । अनमन्ननाम । कथंभूतः । तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य । स्वच्छममलं चान्तःकरणं यस्य । प्रणयेनाश्रुयुक्ते लोचने यस्य । प्रहृष्टानि रोमाणि यस्य सः ।। ३१ ।।

Gita Press Translation – He saw the Lord in a form white as a lotus fiber, clad in blue and adorned with a brilliant diadem, armlets, griddle and wristlets, marked with a cheerful countenance and reddish eyes and surrounded by rings of Siddheśwaras (the chief among those who have attained perfection) (30). All his sins having been wiped out by the (very) sight of the Lord, and his mind clear and rid of all impurities, Citraketu silently approached the most ancient Person with intensified devotion; and with tears of love in his eyes and hair standing on end, he bowed to Him (31).

(1) मृणाल इव गौर: = मृणालगौरः – white as a lotus fiber.

अलौकिक-विग्रह: –
(2) मृणाल सुँ + गौर सुँ । As per 2-1-55 उपमानानि सामान्यवचनैः – सुबन्तानि (ending in a सुँप् affix) पदानि which denote a standard of comparison optionally compound with सुबन्तानि (ending in a सुँप् affix) पदानि which have denoted the common attribute – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: उपमीयते येन तदुपमानम् – That to which something is compared is called उपमानम् – the standard of comparison.
Note: ये शब्दा: पूर्वं साधारणधर्ममुक्त्वाधुना तद्वति द्रव्ये वर्तन्ते ते सामान्यवचना इत्युच्यन्ते – Those words which having previously described a common attribute, presently denote the thing/substance which possesses that common attribute are known as सामान्यवचना:।

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘मृणाल सुँ’ – which denotes a standard of comparison – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-55 (which prescribes the compounding) the term उपमानानि ends in the nominative case. And hence the term ‘मृणाल सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘मृणाल सुँ + गौर सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मृणाल + गौर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= मृणालगौर ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मृणालगौर’ is masculine since the latter member ‘गौर’ of the compound is used here in the masculine. The compound declines like राम-शब्द:।

The विवक्षा is द्वितीया-एकवचनम्। The compound is qualifying प्रभुम् (the Lord.)

(5) मृणालगौर + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) मृणालगौरम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् prescribes the affix ल्युट् used to form the प्रातिपदिकम् ‘लोचन’ (which is part of the compounds प्रसन्नवक्त्रारुणलोचनम् and प्रणयाश्रुलोचनः used in the verses)?

2. What is the विग्रह-वाक्यम् of the compound ‘सिद्धेश्वरमण्डल’ (used in the form सिद्धेश्वरमण्डलैः (तृतीया-बहुवचनम्) in the verses)? Hint: First construct the षष्ठी-समास: ‘सिद्धेश्वर’ and use that to construct the final षष्ठी-समास: ‘सिद्धेश्वरमण्डल’।

3. From which verbal root is the participle ‘सन्न’ (used in the compound प्रसन्नवक्त्रारुणलोचनम् in the verses) formed?

4. In which word in the commentary has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used?

5. In which sense has a third case affix been used in the form प्रणयेन in the commentary?
i) कर्तरि
ii) करणे
iii) हेतौ
iv) None of the above.

6. How would you say this in Sanskrit?
“When Śrī Rāma returned from the forest, the citizens of Ayodhyā rejoiced seeing (having seen) again his countenance (which was as) beautiful as the moon.” Use the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्ग: ‘नि’ for ‘to return.’ Use the masculine प्रातिपदिकम् ‘पौर’ for ‘citizen.’ Use the verbal root √हृष् (हृषँ तुष्टौ ४.१४२) preceded by the उपसर्ग: ‘प्र’ for ‘to rejoice.’ Construct a कर्मधारय: compound for ‘beautiful as the moon’ = सोम इव सुन्दरम्।

Easy questions:

1. In which word in the verses has the substitution ‘णल्’ (in place of the affix ‘तिप्’) been used?

2. In the verses can you spot two places where the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been used?


1 Comment

  1. 1. Which सूत्रम् prescribes the affix ल्युट् used to form the प्रातिपदिकम् ‘लोचन’ (which is part of the compounds प्रसन्नवक्त्रारुणलोचनम् and प्रणयाश्रुलोचनः used in the verses)?
    Answer: The सूत्रम् 3-3-117 करणाधिकरणयोश्च prescribes the affix ल्युट् used to form the नपुंसकलिङ्ग-प्रातिपदिकम् ‘लोचन’ – derived from the verbal root √लोच् (लोचृँ दर्शने १.१८८).

    लोच्यतेऽनेन = लोचनम् – The eye (instrument for seeing).

    लोच् + ल्युट् । By 3-3-117 करणाधिकरणयोश्च – The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action.
    = लोच् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = लोच् + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = लोचन । ‘लोचन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. What is the विग्रह-वाक्यम् of the compound ‘सिद्धेश्वरमण्डल’ (used in the form सिद्धेश्वरमण्डलैः (तृतीया-बहुवचनम्) in the verses)? Hint: First construct the षष्ठी-समास: ‘सिद्धेश्वर’ and use that to construct the final षष्ठी-समास: ‘सिद्धेश्वरमण्डल’।
    Answer: The लौकिक-विग्रहः of the षष्ठी-समास: ‘सिद्धेश्वर’ is as follows –
    सिद्धानामीश्वरः = सिद्धेश्वरः – the chief among those who have attained perfection.

    सिद्ध आम् + ईश्वर सुँ । By 2-2-8 षष्ठी।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ’सिद्ध आम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘सिद्ध आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘सिद्ध आम् + ईश्वर सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = सिद्ध + ईश्वर । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सिद्धेश्वर । By 6-1-87 आद्‍गुणः।

    The लौकिक-विग्रहः of the षष्ठी-समास: ‘सिद्धेश्वरमण्डल’ is as follows –
    सिद्धेश्वराणां मण्डलम् = सिद्धेश्वरमण्डलम्। तैः सिद्धेश्वरमण्डलैः – by the rings of Siddheśwaras.

    सिद्धेश्वर आम् + मण्डल सुँ । By 2-2-8 षष्ठी।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सिद्धेश्वर आम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘सिद्धेश्वर आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘सिद्धेश्वर आम् + मण्डल सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = सिद्धेश्वर + मण्डल । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सिद्धेश्वरमण्डल ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ’सिद्धेश्वरमण्डल’ is neuter since the latter member ‘मण्डल’ of the compound is neuter. The compound declines like वन-शब्द:। तृतीया-बहुवचनम् is सिद्धेश्वरमण्डलैः।

    3. From which verbal root is the participle ‘सन्न’ (used in the compound प्रसन्नवक्त्रारुणलोचनम् in the verses) formed?
    Answer: The participle ‘सन्न’ is derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३).

    Please see answer to question 5 in the following comment for derivation of the प्रातिप्दिकम् ‘सन्न’ –
    https://avg-sanskrit.org/2014/03/27/पुष्पैः-nip/#comment-35034

    4. In which word in the commentary has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used?
    Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति has been used in the form ध्वस्तम् (प्रातिपदिकम् ‘ध्वस्त’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √ध्वंस् (ध्वन्सुँ अवस्रंसने १.८५८).

    The प्रातिपदिकम् ‘ध्वस्त’ is derived as follows:
    ध्वन्स् + क्त । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा। Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = ध्वन्स् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: Here the affix ‘त’ is prevented from taking the augment ‘इट्’ (which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः) by 7-2-15 यस्य विभाषा – If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्। 7-2-15 is applicable here because as per 7-2-56 उदितो वा – When following a verbal root which is उदित् (has the letter ‘उ’ as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।
    = ध्वस् + त । By 6-4-24 अनिदितां हल उपधायाः क्ङिति – The penultimate letter ‘न्’ of bases that end in a consonant and that do not have the letter ‘इ’ as a marker, takes लोपः when followed by an affix that has the letter ‘क्’ or the letter ‘ङ्’ as a marker. Note: The affix ‘क्त’ is a कित् (has the letter ‘क्’ as a इत्)। This allows 6-4-24 to apply.
    = ध्वस्त ।
    ‘ध्वस्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. In which sense has a third case affix been used in the form प्रणयेन in the commentary?
    i) कर्तरि
    ii) करणे
    iii) हेतौ
    iv) None of the above.
    Answer: A third case affix been used in the form प्रणयेन in the commentary in the sense हेतौ as per the सूत्रम् 2-3-23 हेतौ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a cause/reason (for a thing or quality or action.)
    The use of the the सूत्रम् 2-3-23 हेतौ is justified here since ’प्रणय’ (love) is the cause/reason for अश्रुयुक्ते लोचने – tearful eyes.

    6. How would you say this in Sanskrit?
    “When Śrī Rāma returned from the forest, the citizens of Ayodhyā rejoiced seeing (having seen) again his countenance (which was as) beautiful as the moon.” Use the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्ग: ‘नि’ for ‘to return.’ Use the masculine प्रातिपदिकम् ‘पौर’ for ‘citizen.’ Use the verbal root √हृष् (हृषँ तुष्टौ ४.१४२) preceded by the उपसर्ग: ‘प्र’ for ‘to rejoice.’ Construct a कर्मधारय: compound for ‘beautiful as the moon’ = सोम इव सुन्दरम्।
    Answer: श्रीरामे वनात् निवृत्ते (सति) अयोध्यायाः पौराः तस्य सोमसुन्दरम् वदनम् पुनः दृष्ट्वा प्रजहृषुः = श्रीरामे वनान्निवृत्तेऽयोध्यायाः पौरास्तस्य सोमसुन्दरं वदनं पुनर्दृष्ट्वा प्रजहृषुः।

    Easy questions:
    1. In which word in the verses has the substitution ‘णल्’ (in place of the affix ‘तिप्’) been used?
    Answer: The substitution ‘णल्’ (in place of the affix ‘तिप्’) has been used in the form ददर्श – derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    Please see answer to question 5 in the following comment for the derivation of the form ददर्श – https://avg-sanskrit.org/2012/08/22/क्रमते-3as-लँट्/#comment-4284

    2. In the verses can you spot two places where the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been used?
    Answer: The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः occurs in the forms अभ्ययात् and अनमत्

    अभ्ययात् is derived from the verbal root √या (या प्रापणे २. ४४).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    या + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + त् । By 3-4-100 इतश्‍च।
    = या + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = यात् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अट् यात् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’ which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
    = अयात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ’अभि’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अयात् = अभ्ययात् । By 6-1-77 इको यणचि।

    The form अनमत् is derived from the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६).
    The विवक्षा is लङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नम् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = नम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नम् + त् । By 3-4-100 इतश्च।
    = नम् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = नम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् नमत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’ which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
    = अनमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics