Home » Example for the day » त्रिसन्ध्यम् nAs

त्रिसन्ध्यम् nAs

Today we will look at the form त्रिसन्ध्यम् nAs from शिशुपालवधम् verse 1-46.

स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ।। १-४६ ।।

टीका
इति । अन्येषु भुवनेषु भुवनान्तरेषु । ‘सुप्सुपा’ इति समासः । संचरिष्णुः संचरणशीलः । ‘3-2-136 अलंकृञ्’ इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः । यदृच्छया स्वैरवृत्त्या । ‘यदृच्छा स्वैरवृत्तिः’ इत्यमरः । यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् ‘3-1-48 णिश्रि-‘ इत्यादिना चङि द्विर्भाव इयङादेशः । मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । ‘उपल प्रस्तरे रत्ने’ इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृद्धयो वा येषां तैस्त्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति ‘5-4-73 बहुव्रीहौ संख्येये डजबहुगणात्‌’ इति समासान्तः । तिस्रः सन्ध्याः समाहृतास्त्रिसन्ध्यम् । ‘2-1-51 तद्धितार्थोत्तरपद-‘ इत्यादिना समाहारे द्विगुः । ‘2-4-1 द्विगुरेकवचनम्‌’ वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । ‘2-3-16 नमःस्वस्ति-‘ इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । ‘3-1-66 चिण् भावकर्मणोः’ इति चिण् । सन्ध्यावन्दनेऽपि दिङ्नियमं परित्यज्य तदागमनभयात्तस्यै दिशे नमस्कारः कृत इति भावः ।

Translation – Hiraṇyakaśipu, who was the seat of Goddess Śrī (Lakṣmī – prosperity), habitually roamed the other worlds and whichever direction he traveled to by his will – to that direction salutation was offered by all the gods, with their hands tottering on their crown-gems, at the three junctions of the day (dawn, noon and dusk) (46).

(1) तिसृणां सन्ध्यानां समाहारः = त्रिसन्ध्यम् – the three junctions of the day (dawn, noon and dusk).

अलौकिक-विग्रह: –
(2) त्रि आम् + सन्ध्या आम् । By 2-1-51 तद्धितार्थोत्तरपदसमाहारे च – In the following three situations a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item and the resulting compound is a तत्पुरुष: –
i) in the context where the sense of a तद्धित: affix is to be expressed
ii) when a उत्तरपदम् (a final member) of a compound follows
iii) when the compound denotes a समाहार: (aggregate.)

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘त्रि आम्’ – which denotes a numeral – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-51 (which prescribes the compounding) the term दिक्संख्ये (which comes as अनुवृत्ति: from the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌) ends in the nominative case. And hence the term ‘त्रि आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘त्रि आम् + सन्ध्या आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्रि + सन्ध्या । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: This compound is used in the neuter gender as per the सूत्रम् 2-4-17 स नपुंसकम्‌ – A द्विगुः/द्वन्द्व: compound which expresses a समाहार: (aggregation) is used (only) in the neuter gender.

See advanced question.

(5) त्रिसन्ध्य । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

This compound is used only in the singular as per the सूत्रम् 2-4-1 द्विगुरेकवचनम्‌ – A द्विगुः compound which expresses a समाहार: (aggregation) is used (only) in the singular.

The विवक्षा is द्वितीया।

(6) त्रिसन्ध्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

See question 1.

(7) त्रिसन्ध्य + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) त्रिसन्ध्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् justifies the use of a second case affix used in this form त्रिसन्ध्यम् in the verse?

2. Which कृत् affix is used to derive the form संचरिष्णुः (पुंलिङ्गे प्रथमा-एकवचनम्)?

3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verse?

4. In the commentary can you spot a word in which the substitution ‘ल्यप्’ has been done (in place of the affix ‘क्त्वा’)?

5. How would you say this in Sanskrit?
“One who mutters the Gāyatrī at the three junctions of the day (dawn, noon and dusk) is freed from (by) all sins.” Use (a passive form of) the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) preceded by the उपसर्ग: ‘प्र’ for ‘to be freed.’

Advanced question:

1. Under the सूत्रम् 2-4-17 स नपुंसकम्‌ (used in step 4) there is a वार्तिकम् – आबन्तो वा which states that – A द्विगुः compound which expresses a समाहार: (aggregation) and whose final member ends in the feminine affix ‘आप्’ is used in the feminine gender optionally.
This वार्तिकम् does apply in the present example since the final member ‘सन्ध्या’ of the द्विगुः compound ‘त्रिसन्ध्या’ ends in the feminine affix ‘आप्’। Derive the final (optional) feminine form of this compound. Hint: The तत्त्वबोधिनी comments on the derivation as follows – उपसर्जनह्रस्वत्वे सत्यदन्तत्वात् ‘द्विगो:’ इति स्त्रीत्वपक्षे ङीप्।

Easy questions:

1. Where has the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् been used in the verses?

2. Which सूत्रम् prescribes the लुक् elision of the affix ‘त’ in the form अकारि?


1 Comment

  1. 1. Which सूत्रम् justifies the use of a second case affix used in this form त्रिसन्ध्यम् in the verse?
    Answer: The use of a second case affix in the form त्रिसन्ध्यम् is justified by the सूत्रम् 2-3-5 कालाध्वनोरत्यन्तसंयोगे – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) denoting (measure of) time or (measure of) path/road when continuous connection (with a quality or action or thing) is meant.
    In the present example, ‘त्रिसन्ध्य’ (the three junctions of the day – dawn, noon and dusk) denotes a measure of time which has continuous connection with the action of (नमः) अकारि – made (obeisance) – denoted by the the verbal root √कृ (डुकृञ् करणे ८. १०). Hence the प्रातिपदिकम् ‘त्रिसन्ध्य’ takes a second case affix as per the सूत्रम् 2-3-5.

    2. Which कृत् affix is used to derive the form संचरिष्णुः (पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The कृत् affix ‘इष्णुच्’ is used to derive the form संचरिष्णुः – derived from the verbal root √चर् (चरँ गत्यर्थ:, भक्षणेऽपि १.६४०) along with the उपसर्गः ’सम्’।

    Please see answer to question 3 in the following comment for derivation of the प्रातिपदिकम् ’चरिष्णु’ – https://avg-sanskrit.org/2013/01/08/स्थास्नुः-mns/#comment-14487

    सम् + चरिष्णु। ‘चरिष्णु’ is compounded with the उपसर्गः ‘सम् ’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = संचरिष्णु । By 8-3-23 मोऽनुस्वारः ।
    = संचरिष्णु/ सञ्चरिष्णु। By 8-4-59 वा पदान्तस्य।

    ‘संचरिष्णु/ सञ्चरिष्णु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verse?
    Answer: The सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च has been used in the form दिशे (स्त्रीलिङ्ग-प्रातिपदिकम् ‘दिश्’, चतुर्थी-एकवचनम्) and the associated pronoun तस्यै (सर्वनाम-प्रातिपदिकम् ‘तद्’, स्त्रीलिङ्गे चतुर्थी-एकवचनम्)। As per 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘नमः’ or ‘स्वस्ति’ or ‘स्वाहा’ or ‘स्वधा’ or ‘अलम्’ or ‘वषट्’।

    4. In the commentary can you spot a word in which the substitution ‘ल्यप्’ has been done (in place of the affix ‘क्त्वा’)?
    Answer: The affix ‘क्त्वा’ has been replaced by ‘ल्यप्’ in the form परित्यज्य – derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१) preceded by the उपसर्गः ‘परि’।

    त्यज् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions परित्यज्य (having given up) and (नमस्कारः) कृतः (saluted) is त्रिदशैः (by the gods.) The earlier of the two actions is the action of ‘giving up’ which is denoted by √त्यज् and hence √त्यज् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = परि त्यज् + क्त्वा । ‘त्यज् + क्त्वा’ is compounded with ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = परि त्यज् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्‌)।
    Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix ‘क्त्वा’ (and not just its last letter) is replaced by the substitution ‘ल्यप्’।
    = परि त्यज् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

    ‘परित्यज्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    परित्यज्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = परित्यज्य । By 2-4-82 अव्ययादाप्सुपः।

    5. How would you say this in Sanskrit?
    “One who mutters the Gāyatrī at the three junctions of the day (dawn, noon and dusk) is freed from (by) all sins.” Use (a passive form of) the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) preceded by the उपसर्ग: ‘प्र’ for ‘to be freed.’
    Answer: यः गायत्रीम् त्रिसन्ध्यम् जपति सः सर्वैः पापैः प्रमुच्यते = यो गायत्रीं त्रिसन्ध्यं जपति स सर्वैः पापैः प्रमुच्यते ।

    Advanced question:
    1. Under the सूत्रम् 2-4-17 स नपुंसकम्‌ (used in step 4) there is a वार्तिकम् – आबन्तो वा which states that – A द्विगुः compound which expresses a समाहार: (aggregation) and whose final member ends in the feminine affix ‘आप्’ is used in the feminine gender optionally.
    This वार्तिकम् does apply in the present example since the final member ‘सन्ध्या’ of the द्विगुः compound ‘त्रिसन्ध्या’ ends in the feminine affix ‘आप्’। Derive the final (optional) feminine form of this compound. Hint: The तत्त्वबोधिनी comments on the derivation as follows – उपसर्जनह्रस्वत्वे सत्यदन्तत्वात् ‘द्विगो:’ इति स्त्रीत्वपक्षे ङीप्।
    Answer: As per the वार्तिकम् – आबन्तो वा the द्विगुः compound ‘त्रिसन्ध्या’ may be used in the feminine gender optionally.

    Continuing the derivation after step 4 of the post, the optional feminine form ‘त्रिसन्ध्यी’ is derived as follows –
    In the विग्रह: (तिसृणां सन्ध्यानां समाहारः) of the compound, ‘सन्ध्या’ always takes the sixth case affix. Hence we assign the designation उपसर्जनम् to ‘सन्ध्या’ as per the सूत्रम् 1-2-44 एकविभक्ति चापूर्वनिपाते – In the विग्रह: (explanatory sentence) of a compound, a पदम् which takes a fixed case affix – even if the case affix of the other पदम् in the compound varies – gets the designation उपसर्जनम्, but this designation (prescribed by this सूत्रम्) cannot be used for the purpose of placing the पदम् in the prior position in the compound.
    Note: Under the सूत्रम् 1-2-44 एकविभक्ति चापूर्वनिपाते there is a वार्तिकम् – एकविभक्तावषष्ठ्यन्तवचनम्‌ which states that – In the सूत्रम् 1-2-44 एकविभक्ति चापूर्वनिपाते, the term एकविभक्ति (a पदम् which takes a fixed case affix) should be qualified by the condition अषष्ठ्यन्तम्‌ (provided the पदम् does not end in a sixth case affix.)
    But the scope of the above वार्तिकम् is limited only to एकदेशिसमासाः। Hence it cannot prevent ‘सन्ध्या’ from getting the designation उपसर्जनम् in the present example because the compound that we are constructing here is not a एकदेशिसमासः।
    = त्रिसन्ध्य । By 1-2-48 गोस्त्रियोरुपसर्जनस्य।
    = त्रिसन्ध्य + ङीप् । 4-1-21 द्विगोः ।
    = त्रिसन्ध्य + ई । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘त्रिसन्ध्य’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.
    = त्रिसन्ध्य् + ई । By 6-4-148 यस्येति च, 1-1-52 अलोऽन्त्यस्य।
    = त्रिसन्ध्यी ।

    The विवक्षा is द्वितीया।
    त्रिसन्ध्यी + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।
    = त्रिसन्ध्यीम् । By 6-1-107 अमि पूर्व।

    1. Where has the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् been used in the verses?
    Answer: The सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् has been used in the form अशिश्रियत् – derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४).
    श्रि + लुँङ् । By 3-2-110 लुङ्।
    = श्रि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्रि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रि + त् । By 3-4-100 इतश्‍च।
    = श्रि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = श्रि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix ‘च्लि’ takes the substitute ‘चङ्’ when following a verbal root ending in the affix ‘णि’ (‘णिच्’ or ‘णिञ्’) or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०). Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्।
    = श्रि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रि श्रि + अ + त् । By 6-1-11 चङि।
    = शि श्रि + अ + त् । By 7-4-60 हलादिः शेषः।
    Note: Since the affix ’अ’ (चङ्) does not begin with a वल् letter it cannot take the augment इट् (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    Note: 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending letter ‘इ’ (of the अङ्गम् ‘शि श्रि’) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शि श् र् इयँङ् + अ + त् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ।
    = शि श् र् इय् + अ + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शिश्रियत् |
    = अट् शिश्रियत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अशिश्रियत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Which सूत्रम् prescribes the लुक् elision of the affix ‘त’ in the form अकारि?
    Answer: The सूत्रम् 6-4-104 चिणो लुक् prescribes the लुक् elision of the affix ‘त’ in the form अकारि – derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    Please see the following post for derivation of the form अकारि – http://avg-sanskrit.org/2012/05/30/अकारि-3ps-लुँङ्/

Leave a comment

Your email address will not be published.

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics