Home » Example for the day » सुहृद्दिदृक्षवः fNp

सुहृद्दिदृक्षवः fNp

Today we will look at the form सुहृद्दिदृक्षवः fNp from श्रीमद्भागवतम् 4.3.9.

सत्युवाच
प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ।। ४-३-८ ।।
तस्मिन्भगिन्यो मम भर्तृभिः स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः । अहं च तस्मिन्भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ।। ४-३-९ ।।

श्रीधर-स्वामि-टीका
निर्यापितः प्रवर्तितः । हे वाम शिव, ते यद्यर्थिता इच्छा तर्हि वयं च तत्राभिसराम गच्छामः । न चाद्यापि यागो निवृत्तः । यतोऽमी विबुधा व्रजन्ति ।। ८ ।। औत्सुक्यं प्रकटयन्त्याह – तस्मिन्निति षड्भिः । पितृभ्यामुपनीतं दत्तं परिबर्हमलंकारादिद्रव्यं भवता सहार्हितुं स्वीकर्तुमभिकामये । अर्हितमिति पाठे तत्कृतं परिबर्हमिच्छामीति ।। ९ ।।

Translation – Satī said: I hear a grand sacrificial festival has been set on foot at the residence of Your father-in-law, the lord of created beings. Let us also move thither, if You so desire, O Vāmadeva; these heavenly beings are (all) going there (8). My sisters will surely attend it with their husbands, desiring to see friends (and relations.) I too long to be there with You and receive the presents that will be bestowed (on me by my parents) (9).

लौकिक-विग्रह: –
(1) सुहृदो दिदृक्षुः = सुहृद्दिदृक्षुः – ‘(one who is) desiring to see friends.’ Note: द्वितीया विभक्ति: is used in सुहृद: as per 2-3-2 कर्मणि द्वितीया because 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ blocks 2-3-65 कर्तृकर्मणोः कृति।

अलौकिक-विग्रह: –
(2) सुहृद् शस् + दिदृक्षु सुँ । By वार्तिकम् (under 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) गम्यादीनामुपसंख्यानम्‌। – The terms ‘गमिन्’ etc. should be added to the list of terms ‘श्रित’ etc (mentioned in the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः।) Hence a पदम् ending in a second case affix optionally compounds with a (syntactically related) पदम् composed by adding a सुँप् affix to either ‘श्रित’ etc or ‘गमिन्’ etc and the resulting compound gets the designation तत्पुरुष:।
Note: The प्रातिपदिकम् ‘गमिन्’ is formed using the उणादि-सूत्रम् 4-6 गमेरिनि:। As per the सूत्रम् 3-3-3 भविष्यति गम्यादयः, the affix ‘इनिँ’ used to form the प्रातिपदिकम् ‘गमिन्’ denotes an action in the future tense. गमिष्यतीति गमी।
Note: गम्यादयश्च प्रयोगतो ज्ञेया: – the list of terms ‘गमिन्’ etc is to be known from the usages (of the scholars) encountered in the language. Hence even though ‘दिदृक्षु’ may not be specifically listed, we have to take it to be included in the the list of terms ‘गमिन्’ etc based on the usage of the compound सुहृद्दिदृक्षवः seen here.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सुहृद् शस्’ gets the designation उपसर्जनम् because the वार्तिकम् – गम्यादीनामुपसंख्यानम्‌ (which prescribes the compounding) is under the सूत्रम् 2-1-24 in which the term द्वितीया ends in the nominative case. Hence ‘सुहृद् शस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘सुहृद् शस् + दिदृक्षु सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सुहृद् + दिदृक्षु । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= सुहृद्दिदृक्षु ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘सुहृद्दिदृक्षु’ is feminine here since the latter member ‘दिदृक्षु’ of the compound is used here in the feminine. (The entire compound is qualifying भगिन्य:।)

(5) सुहृद्दिदृक्षु + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) सुहृद्दिदृक्षु + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting इत्-सञ्ज्ञा।

(7) सुहृद्दिदृक्षो + अस् । 7-3-109 जसि च – When the affix ‘जस्’ follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

(8) सुहृद्दिदृक्षवस् । By 6-1-78 एचोऽयवायावः ।

(9) सुहृद्दिदृक्षवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) गम्यादीनामुपसंख्यानम्‌ been used in the verses 20-30 of Chapter One of the गीता?

2. Which सूत्रम् prescribes the third case affix in the form भर्तृभिः used in the verses?

3. Can you spot the augment ‘पुक्’ in the verses?

4. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् been used in the verses?

5. How would you say this in Sanskrit?
“I went to India to see (my) mother.” Paraphrase to “Desiring to see (my mother), I went to India.” Form a compound for ‘desiring to see (my) mother.’

6. How would you say this in Sanskrit?
“Desiring to obtain nectar, the gods and demons churned the ocean.” Form a compound for ‘desiring to obtain nectar.’

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in the form गमिष्यन्ति?

2. Can you spot the affix ‘णिङ्’ in the verses?


1 Comment

  1. 1. Where has the वार्तिकम् (under 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) गम्यादीनामुपसंख्यानम्‌ been used in the verses 20-30 of Chapter One of the गीता?
    Answer: The वार्तिकम् (under 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) गम्यादीनामुपसंख्यानम्‌ has been used in the verses 20-30 of Chapter One of the गीता in the form प्रियचिकीर्षवः (प्रातिपदिकम् ‘प्रियचिकीर्षु’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
    धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः || 1-23||

    The compound प्रियचिकीर्षवः is an adjective qualifying the masculine noun मनुष्या:/जना: which is implied by the pronouns ये and एते।

    लौकिक-विग्रह: is
    प्रियं चिकीर्षुः = प्रियचिकीर्षुः – desiring to do what is pleasing = desiring to please.

    The derivation of the compound प्रातिपदिकम् ‘प्रियचिकीर्षु’ is similar to the derivation of the compound प्रातिपदिकम् ‘सुहृद्दिदृक्षु’ as shown in the post.

    2. Which सूत्रम् prescribes the third case affix in the form भर्तृभिः used in the verses?
    Answer: The third case affix in the form भर्तृभिः is prescribed by the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with सह or a synonym of सह, provided the प्रातिपदिकम् does not denote the primary (agent.)
    विनापि तद्योगं तृतीया। ‘1-2-65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः’ इति निर्देशात्। The third case affix may be used even without explicit connection with सह because पाणिनि: has himself used it in the word यूना in the सूत्रम् 1-2-65 which does not explicitly contain the word सह।

    Hence even though the word सह has not been explicitly mentioned in the verse, a third case affix has been used in भर्तृभिः because of the implied connection with सह।

    3. Can you spot the augment ‘पुक्’ in the verses?
    Answer: The augment ‘पुक्’ occurs in the form निर्यापितः (प्रातिपदिकम् ‘निर्यापित’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the causative form of the verbal root √या (या प्रापणे २. ४४) preceded by the उपसर्गः ‘निर्/निस्’।

    या + णिच् । By 3-1-26 हेतुमति च।
    = या + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = या पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in the letter ‘आ’ when the causative affix ‘णि’ follows. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘पुक्’ joins at the end of the अङ्गम्।
    = याप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘उ’ in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = यापि । ‘यापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    यापि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = यापि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = यापि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = यापि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = याप् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = यापित ।

    ‘यापित’ is compounded with the उपसर्गः ‘निर्/निस्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    निर्/निस् + यापित = निर्/निरुँ यापित । By 8-2-66 ससजुषो रुः।
    = निर्यापित । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

    ‘निर्यापित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is an adjective which is qualifying the masculine noun यज्ञमहोत्सवः here. Hence it is declined like राम-शब्दः। प्रथमा-एकवचनम् is निर्यापितः।

    4. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् been used in the verses?
    Answer: The सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् has been in the form अर्हितुम् – derived from the verbal root √अर्ह् (अर्हँ पूजायाम् १. ८४१) as follows –
    अर्ह् + तुमुँन् । By 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent. Here the अहम् (I) is the common agent of the actions ‘to long’ (अभिकामये) and ‘to receive’ (अर्हितुम्)।

    = अर्ह् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अर्ह् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = अर्ह् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्हितुम् । ‘अर्हितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    अर्हितुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = अर्हितुम् । By 2-4-82 अव्ययादाप्सुपः।

    5. How would you say this in Sanskrit?
    “I went to India to see (my) mother.” Paraphrase to “Desiring to see (my mother), I went to India.” Form a compound for ‘desiring to see (my) mother.’
    Answer: मातृदिदृक्षुः अहम् भारतदेशम् गतवान्/गतवती = मातृदिदृक्षुरहं भारतदेशं गतवान्/गतवती।

    6. How would you say this in Sanskrit?
    “Desiring to obtain nectar, the gods and demons churned the ocean.” Form a compound for ‘desiring to obtain nectar.’
    Answer: अमृतप्रेप्सवः देवाः दानवाः च सागरम् ममन्थुः = अमृतप्रेप्सवो देवा दानवाश्च सागरं ममन्थुः।

    Easy questions:
    1. Which सूत्रम् prescribes the augment इट् in the form गमिष्यन्ति?
    Answer: The सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु prescribes the augment ‘इट्’ in the form गमिष्यन्ति – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गम् + लृँट् । By 3-3-13 लृट् शेषे च।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः। Note: 3-1-33 is an exception (अपवाद:) tor 3-1-68 कर्तरि शप्‌ etc. Note: The affix ‘स्य’ has the designation आर्धधातुकम् by the सूत्रम् 3-4-114 आर्धधातुकं शेषः। This allows 7-2-58 to apply in the next step.
    = गम् + इट् स्य + झि । By 7-2-58 गमेरिट् परस्मैपदेषु, when not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the affix.
    Note: In the absence of 7-2-58 गमेरिट् परस्मैपदेषु, the augment इट् would not have been possible because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः here.
    = गम् + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + इस्य + अन्ति । By 7-1-3 झोऽन्तः।
    = गमिस्यन्ति । By 6-1-97 अतो गुणे।
    = गमिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:।

    2. Can you spot the affix ‘णिङ्’ in the verses?
    Answer: The affix ‘णिङ्’ occurs in the form अभिकामये derived from √कम् (कमुँ कान्तौ १. ५११).

    कम् + णिङ् । By 3-1-30 कमेर्णिङ् – The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११).
    = कम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामि । By 7-2-116 अत उपधायाः। ‘कामि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
    कामि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कामि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामि + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: Since the affix ‘णिङ्’ has the letter ‘ङ्’ as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, ‘कामि’ takes a आत्मनेपदम् affix.
    = कामि + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामि + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कामि + शप् + ए । By 3-1-68 कर्तरि शप्।
    = कामि + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कामे + अ + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कामय + ए । By 6-1-78 एचोऽयवायावः।
    = कामये । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

January 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics