Home » Example for the day » प्रत्यन्यदन्ति nNs

प्रत्यन्यदन्ति nNs

Today we will look at the form प्रत्यन्यदन्ति nNs from शिशुपालवधम् 5.41.

प्रत्यन्यदन्ति निशिताङ्‌‌कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी ।
रोद्‌धुं महेभमपरिव्रढिमानमागादाक्रान्तितो न वशमेति महान् परस्य ।। ५-४१ ।।

टीका –
प्रतीति । अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । ‘2-1-14 लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाङ्कुशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । ‘अपाङ्गदेशो निर्याणम्’ इत्यमरः । तस्मान्निर्यत् निःसरदसृक् यस्य तं महेभं रोद्‌धुं ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्बृहेर्वा कर्तरि क्तप्रत्यये ‘7-2-21 प्रभौ परिवृढः’ इति नकारहकारयोर्लोपः निष्ठातकारस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वत्रासिद्धेरिष्ठन्नादिषु ‘6-4-161 र ऋतो हलादेर्लघोः’ इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिव्रढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्यमागात्प्राप । ‘2-4-45 इणो गा लुङि’ इति गादेशः । तथा हि – महान् बलवान् आक्रान्तितो बलात्कारात् परस्य वशं नैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

Translation – A Mahout was unable to subdue a mighty elephant who was oozing blood from an eye’s outer corner which was deeply pierced by a sharp goad and who was running facing towards (in the direction of) another elephant. (Indeed) one who is mighty does not come under another’s control by force.

लौकिक-विग्रह: –
(1) अन्यदन्तिनं प्रति = प्रत्यन्यदन्ति = facing towards (in the direction of) another elephant.

अलौकिक-विग्रह: –
(2) अन्यदन्तिन् अम् + प्रति । By 2-1-14 लक्षणेनाभिप्रती आभिमुख्ये – The indeclinable ‘अभि’ or ‘प्रति’ – when used in the meaning of आभिमुख्यम् ‘facing towards’/’in the direction of’ – optionally compounds with a सुबन्तं पदम् (a पदम् ending in a सुँप् affix) which denotes the mark/target and the resulting compound is a अव्ययीभावः।
Note: As per 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः, ‘प्रति’ has the designation कर्मप्रवचनीय: here. Hence as per 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया, a second case affix (अम्) is used following the प्रातिपदिकम् ‘अन्यदन्तिन्’ co-occurring with the कर्मप्रवचनीय: ‘प्रति’।

(3) प्रति + अन्यदन्तिन् अम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अभिप्रती’ in the सूत्रम् 2-1-14 ends in the nominative case. Therefore ‘प्रति’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘प्रति’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘प्रति + अन्यदन्तिन् अम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रति + अन्यदन्तिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रत्यन्यदन्तिन् । By 6-1-77 इको यणचि।

(6) प्रत्यन्यदन्तिन् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) प्रत्यन्यदन्तिन् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision. Now ‘प्रत्यन्यदन्तिन्’ gets the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.

(8) प्रत्यन्यदन्ति । By 8-2-7 नलोप: प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Commenting on the सूत्रम् 2-1-14 (used in step 2) the तत्त्वबोधिनी says – लक्षणेनेति किम्? स्रुघ्नं प्रतिगतः। स्रुघ्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः। अत्र हि स्रुघ्न: कर्म, न तु लक्षणम्। Please explain.

2. Which सूत्रम् prescribes the substitution ‘न्’ in the form ‘भिन्न’ (used as part of the compound निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजम् in the verse)?

3. In which sense has the affix ‘क्त’ been used in the form चलितम् (प्रातिपदिकम् ‘चलित’, पुंलिङ्गे द्वितीया-एकवचनम्) in the verse?
i. कर्तरि
ii. कर्मणि
iii. भावे
iv. None of the above

4. Where has the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः been in the commentary?

5. Can you spot the affix ‘तृच्’ in the commentary?

6. How would you say this in Sanskrit?
“Moths fall facing towards (in the direction of) fire.” Use the masculine प्रातिपदिकम् ‘शलभ’ for ‘moth.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘गा’ in the form आगात्?

2. From which verbal root is the form एति derived?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-1-14 (used in step 2) the तत्त्वबोधिनी says – लक्षणेनेति किम्? स्रुघ्नं प्रतिगतः। स्रुघ्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः। अत्र हि स्रुघ्न: कर्म, न तु लक्षणम्। Please explain.
    Answer: Why does the सूत्रम् 2-1-14 लक्षणेनाभिप्रती आभिमुख्ये specify लक्षणेन (with a सुबन्तं पदम् which denotes the mark/target)? Consider the example – स्रुघ्नं प्रतिगतः (someone returned to the place ‘स्रुघ्न’।) It means that someone came from the place ‘स्रुघ्न’ and went back to the same place. In this example ‘स्रुघ्न’ is simply the object (of the action of returning) and not a mark/target. Hence the सूत्रम् 2-1-14 does not apply in this example. If लक्षणेन were not to be specified in the सूत्रम् 2-1-14 then the formation of the अव्ययीभावः compound प्रतिस्रुघ्नम् would have been possible here which would have been undesirable.

    2. Which सूत्रम् prescribes the substitution ‘न्’ in the form ‘भिन्न’ (used as part of the compound निशिताङ्‌‌कुशदूरभिन्ननिर्याणनिर्यदसृजम् in the verse)?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः prescribes the substitution ‘न्’ in the form ‘भिन्न’।

    Please see answer to question 1 in the following comment for derivation of the प्रातिपदिकम् ‘भिन्न’ – http://avg-sanskrit.org/2012/11/27/जीर्णः-mns/#comment-9183

    3. In which sense has the affix ‘क्त’ been used in the form चलितम् (प्रातिपदिकम् ‘चलित’, पुंलिङ्गे द्वितीया-एकवचनम्) in the verse?
    i. कर्तरि
    ii. कर्मणि
    iii. भावे
    iv. None of the above
    Answer: The affix ‘क्त’ in the form चलितम् has been used कर्तरि as per the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
    Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

    4. Where has the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः been in the commentary?
    Answer: The सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः has been used in the form ग्रहीतुम् – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) as follows –
    ग्रह् + तुमुँन् । By 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु। In the present example, ग्रहीतुम् is connected with अपरिव्रढिमानम् = असामर्थ्यम् which denotes (lack of) ‘complete capability/competence.’ Hence 3-4-66 applies here.
    = ग्रह् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ग्रह् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ग्रह् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + ई तुम् । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
    = ग्रहीतुम् । ‘ग्रहीतुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    ग्रहीतुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = ग्रहीतुम् । By 2-4-82 अव्ययादाप्सुपः।

    5. Can you spot the affix ‘तृच्’ in the commentary?
    Answer: The affix ‘तृच्’ has been used in the derivation of the प्रातिपदिकम् ‘यन्तृ’ used in the form यन्ता (पुंलिङ्गे, प्रथमा-एकवचनम्) in the commentary.
    The कृदन्त-प्रातिपदिकम् ‘यन्तृ’ is derived from √यम् (यमँ उपरमे १. ११३९) as follows:
    यम् + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = यम् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘तृ’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यं + तृ । By 8-3-24 नश्चापदान्तस्य झलि ।
    = यन्तृ । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    ‘यन्तृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    यन्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = यन्तृ + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = यन्तान् + स् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।
    = यन्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘यन्तान्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = यन्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    6. How would you say this in Sanskrit?
    “Moths fall facing towards (in the direction of) fire.” Use the masculine प्रातिपदिकम् ‘शलभ’ for ‘moth.’
    Answer: अभ्यग्नि शलभा: पतन्ति।
    अथवा –
    अग्निम् अभि शलभा: पतन्ति = अग्निमभि शलभा: पतन्ति।
    अथवा –
    प्रत्यग्नि शलभा: पतन्ति।
    अथवा –
    अग्निम् प्रति शलभा: पतन्ति = अग्निं प्रति शलभा: पतन्ति।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘गा’ in the form आगात्?
    Answer: The सूत्रम् 2-4-45 इणो गा लुङि prescribes the substitution ‘गा’ in the form आगात् – derived from the verbal root √इ (इण् गतौ २. ४०).
    Please see the following post for the derivation of अगात् – http://avg-sanskrit.org/2012/04/25/अगात्-3as-लुँङ्/
    ‘आङ्’ is the उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अगात्
    = आ + अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आगात् । By 6-1-101 अकः सवर्णे दीर्घः।

    2. From which verbal root is the form एति derived?
    Answer: The form एति is derived from the verbal root √इ (इण् गतौ २. ४०).
    Please see answer to easy question 1 in the following comment for derivation of the form एति – http://avg-sanskrit.org/2012/10/01/बुधः-mns/#comment-4877

Leave a comment

Your email address will not be published.

Recent Posts

January 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics